ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

                     Pathamaparajikakandam
     [10] Tena kho pana samayena vesaliya avidure kalandagamo 1- hoti.
Tattha  sudinno  nama  kalandaputto  2- setthiputto hoti. Athakho sudinno
kalandaputto   sambahulehi  sahayakehi  saddhim  vesalim  agamasi  kenacideva
karaniyena  .  tena  kho  pana samayena bhagava mahatiya parisaya parivuto dhammam
desento  nisinno  hoti  .  addasa  kho  sudinno kalandaputto bhagavantam
mahatiya  parisaya  parivutam  dhammam  desentam  nisinnam. Disvanassa etadahosi
yannunahampi  dhammam  suneyyanti  .  athakho  sudinno  kalandaputto  yena sa
parisa tenupasankami upasankamitva ekamantam nisidi.
     {10.1}  Ekamantam  nisinnassa kho sudinnassa kalandaputtassa etadahosi
yatha  yatha  kho  aham  bhagavata  dhammam  desitam ajanami nayidam sukaram agaram
ajjhavasata   ekantaparipunnam  ekantaparisuddham  sankhalikhitam  brahmacariyam  caritum
yannunaham   kesamassum   oharetva   kasayani  vatthani  acchadetva
agarasma   anagariyam   pabbajeyyanti   .  athakho  sa  parisa  bhagavata
dhammiya    kathaya    sandassita   samadapita   samuttejita   sampahamsita
utthayasana bhagavantam abhivadetva padakkhinam katva pakkami.
@Footnote: 1 Yu. kalandakagamo nama. Ma. kalandagamo nama. 2 Yu.
@kalandakaputto.
     {10.2} Athakho sudinno kalandaputto aciravutthitaya parisaya yena bhagava
tenupasankami   upasankamitva   bhagavantam  abhivadetva  ekamantam  nisidi .
Ekamantam   nisinno   kho   sudinno   kalandaputto   bhagavantam  etadavoca
yatha   yathaham   bhante   bhagavata  dhammam  desitam  ajanami  nayidam  sukaram
agaram     ajjhavasata    ekantaparipunnam    ekantaparisuddham    sankhalikhitam
brahmacariyam   caritum  icchamaham  bhante  kesamassum  oharetva  kasayani
vatthani    acchadetva   agarasma   anagariyam   pabbajitum   pabbajetu
mam    bhagavati    .    anunnatosi    pana   tvam   sudinna   matapituhi
agarasma  anagariyam  pabbajjayati  .  na  kho  aham  bhante  anunnato
matapituhi   agarasma   anagariyam   pabbajjayati   .  na  kho  sudinna
tathagata    ananunnatam   matapituhi   puttam   pabbajentiti   .   soham
bhante    tatha    karissami    yatha   mam   matapitaro   anujanissanti
agarasma anagariyam pabbajjayati 1-.
     [11]  Athakho  sudinno  kalandaputto  vesaliyam  tam karaniyam tiretva
yena    kalandagamo   yena   matapitaro   tenupasankami   upasankamitva
matapitaro   etadavoca   amma   tata   yatha   yathaham  bhagavata  dhammam
desitam   ajanami   nayidam   sukaram   agaram  ajjhavasata  ekantaparipunnam
@Footnote: 1 ito param katthaci athakho sudinno kalandaputto bhagavato bhasitam
@abhinanditva utthayasana bhagavantam abhivadetva padakkhinam katva
@pakkamiti likhitam.
Ekantaparisuddham    sankhalikhitam    brahmacariyam   caritum   icchamaham   kesamassum
oharetva   kasayani   vatthani  acchadetva  agarasma  anagariyam
pabbajitum    anujanatha   mam   agarasma   anagariyam   pabbajjayati  .
Evam   vutte   sudinnassa  kalandaputtassa  matapitaro  sudinnam  kalandaputtam
etadavocum    tvam    khosi    tata    sudinna    amhakam   ekaputtako
piyo   manapo   sukhedhito   sukhaparihato   na   tvam  tata  sudinna  kinci
dukkhassa    janasi   maranenapi   mayante   akamaka   vina   bhavissama
kim    pana    mayam   tam   jivantam   anujanissama   agarasma   anagariyam
pabbajjayati   .   dutiyampi   kho   sudinno   kalandaputto  matapitaro
etadavoca    amma    tata   yatha   yathaham   bhagavata   dhammam   desitam
ajanami    nayidam    sukaram    agaram    ajjhavasata    ekantaparipunnam
ekantaparisuddham    sankhalikhitam    brahmacariyam   caritum   icchamaham   kesamassum
oharetva   kasayani   vatthani  acchadetva  agarasma  anagariyam
pabbajitum    anujanatha   mam   agarasma   anagariyam   pabbajjayati  .
Dutiyampi   kho   sudinnassa  kalandaputtassa  matapitaro  sudinnam  kalandaputtam
etadavocum    tvam    khosi    tata    sudinna    amhakam   ekaputtako
piyo   manapo   sukhedhito   sukhaparihato   na   tvam  tata  sudinna  kinci
dukkhassa   janasi   maranenapi   mayante   akamaka  vina  bhavissama  kim
pana  mayam  tam  jivantam  anujanissama  agarasma  anagariyam pabbajjayati.
Tatiyampi    kho    sudinno    kalandaputto    matapitaro    etadavoca
Amma   tata   yatha   yathaham   bhagavata  dhammam  desitam  ajanami  nayidam
sukaram   agaram   ajjhavasata   ekantaparipunnam   ekantaparisuddham  sankhalikhitam
brahmacariyam    caritum    icchamaham   kesamassum   oharetva   kasayani
vatthani    acchadetva   agarasma   anagariyam   pabbajitum   anujanatha
mam   agarasma   anagariyam   pabbajjayati   .  tatiyampi  kho  sudinnassa
kalandaputtassa    matapitaro    sudinnam    kalandaputtam   etadavocum   tvam
khosi   tata   sudinna   amhakam   ekaputtako  piyo  manapo  sukhedhito
sukhaparihato    na    tvam    tata    sudinna   kinci   dukkhassa   janasi
maranenapi   mayante   akamaka   vina   bhavissama   kim   pana   mayam  tam
jivantam anujanissama agarasma anagariyam pabbajjayati.
     {11.1}  Athakho  sudinno  kalandaputto na mam matapitaro anujananti
agarasma   anagariyam   pabbajjayati   tattheva   anantarahitaya   bhumiya
nipajji  idheva  me  maranam  bhavissati  pabbajja  vati 1-. Athakho sudinno
kalandaputto   ekampi   bhattam  na  bhunji  dvepi  bhattani  na  bhunji  tinipi
bhattani   na   bhunji   cattaripi  bhattani  na  bhunji  pancapi  bhattani  na
bhunji chapi bhattani na bhunji sattapi bhattani na bhunji.
     [12]   Athakho   sudinnassa   kalandaputtassa   matapitaro   sudinnam
kalandaputtam   etadavocum   tvam  khosi  tata  sudinna  amhakam  ekaputtako
@Footnote: 1 pabbajjayatipi patho.
Piyo  manapo  sukhedhito  sukhaparihato  na  tvam  tata  sudinna kinci dukkhassa
janasi  maranenapi  mayante  akamaka  vina  bhavissama  kim  pana  mayam  tam
jivantam    anujanissama    agarasma   anagariyam   pabbajjaya   utthehi
tata  sudinna  bhunja  ca piva ca paricarehi ca bhunjanto pivanto paricarento
kame  paribhunjanto  punnani  karonto  abhiramassu  na  tam  mayam anujanama
agarasma anagariyam pabbajjayati.
     {12.1} Evam vutte sudinno kalandaputto tunhi ahosi. Dutiyampi kho
.pe.   tatiyampi   kho   sudinnassa   kalandaputtassa   matapitaro  sudinnam
kalandaputtam   etadavocum   tvam  khosi  tata  sudinna  amhakam  ekaputtako
piyo  manapo  sukhedhito  sukhaparihato  na  tvam  tata  sudinna kinci dukkhassa
janasi  maranenapi  mayante  akamaka  vina  bhavissama  kim  pana  mayam  tam
jivantam    anujanissama    agarasma   anagariyam   pabbajjaya   utthehi
tata   sudinna   bhunja   ca   piva  ca  paricarehi  ca  bhunjanto  pivanto
paricarento    kame    paribhunjanto   punnani   karonto   abhiramassu
na   tam   mayam   anujanama   agarasma   anagariyam   pabbajjayati  .
Tatiyampi kho sudinno kalandaputto tunhi ahosi.
     [13]   Athakho  sudinnassa  kalandaputtassa  sahayaka  yena  sudinno
kalandaputto     tenupasankamimsu     upasankamitva    sudinnam    kalandaputtam
etadavocum   tvam   khosi   samma   sudinna  matapitunam  ekaputtako  piyo
Manapo   sukhedhito   sukhaparihato   na  tvam  samma  sudinna  kinci  dukkhassa
janasi    maranenapi   te   matapitaro   akamaka   vina   bhavissanti
kim   pana   tam   jivantam   anujanissanti  agarasma  anagariyam  pabbajjaya
utthehi   samma   sudinna   bhunja   ca  piva  ca  paricarehi  ca  bhunjanto
pivanto    paricarento    kame    paribhunjanto   punnani   karonto
abhiramassu    na   tam   matapitaro   anujananti   agarasma   anagariyam
pabbajjayati.
     {13.1}  Evam  vutte  sudinno kalandaputto tunhi ahosi. Dutiyampi
kho   .pe.   tatiyampi   kho  sudinnassa  kalandaputtassa  sahayaka  sudinnam
kalandaputtam   etadavocum   tvam  khosi  samma  sudinna  .pe.  tatiyampi  kho
sudinno   kalandaputto  tunhi  ahosi  .  athakho  sudinnassa  kalandaputtassa
sahayaka   yena   sudinnassa   kalandaputtassa   matapitaro  tenupasankamimsu
upasankamitva   sudinnassa   kalandaputtassa   matapitaro  etadavocum  amma
tata  eso  sudinno  anantarahitaya  bhumiya  nipanno  idheva  me  maranam
bhavissati  pabbajja  vati  sace  tumhe  sudinnam  nanujanissatha  agarasma
anagariyam  pabbajjaya  tattheva  maranam  agamissati  sace  pana tumhe sudinnam
anujanissatha    agarasma    anagariyam    pabbajjaya    pabbajitampi    nam
dakkhissatha    sace    sudinno    nabhiramissati    agarasma    anagariyam
pabbajjaya   ka   tassa   anna   gati   bhavissati  idheva  paccagamissati
anujanatha     sudinnam    agarasma    anagariyam    pabbajjayati   .
Anujanama tata sudinnam agarasma anagariyam pabbajjayati.
     [14]   Athakho  sudinnassa  kalandaputtassa  sahayaka  yena  sudinno
kalandaputto     tenupasankamimsu     upasankamitva    sudinnam    kalandaputtam
etadavocum     utthehi    samma    sudinna    anunnatosi    matapituhi
agarasma   anagariyam   pabbajjayati   .  athakho  sudinno  kalandaputto
anunnatomhi   kira   matapituhi   agarasma   anagariyam   pabbajjayati
hattho    udaggo    panina    gattani    paripunchanto   vutthasi  .
Athakho   sudinno   kalandaputto   katipaham   balam   gahetva  1-  yena
bhagava   tenupasankami   upasankamitva   bhagavantam   abhivadetva  ekamantam
nisidi   .   ekamantam   nisinno   kho   sudinno   kalandaputto  bhagavantam
etadavoca   anunnatomhi   2-   aham   bhante   matapituhi  agarasma
anagariyam   pabbajjaya   pabbajetu  mam  bhante  bhagavati  .  alattha  kho
sudinno   kalandaputto   bhagavato  santike  pabbajjam  alattha  upasampadam .
Acirupasampanno   ca   panayasma   sudinno  evarupe  dhutagune  samadaya
vattati    aranniko    hoti   pindapatiko   pamsukuliko   sapadanacariko
annataram vajjigamam upanissaya viharati.
     [15]  Tena  kho  pana  samayena  vajji  dubbhikkha  hoti  dvihitika
setatthika   salakavutta   na   sukara  unchena  paggahena  yapetum .
Athakho    ayasmato    sudinnassa    etadahosi   etarahi   kho   vajji
@Footnote: 1 yebhuyyena gahetvati patho dissati. 2 Yu. Ma. anunnato.
Dubbhikkha   dvihitika   setatthika   salakavutta   na   sukara  unchena
paggahena  yapetum  bahu  kho pana me vesaliyam nataka 1- addha mahaddhana
mahabhoga      pahutajataruparajata     pahutavittupakarana     pahutadhanadhanna
yannunaham   natakanam   2-   upanissaya   vihareyyam   natakapi  3-  mam
nissaya    danani   dassanti   punnani   karissanti   bhikkhu   ca   labham
lacchanti   ahanca   pindakena   na   kilamissamiti   .   athakho  ayasma
sudinno   senasanam   samsametva  pattacivaramadaya  yena  vesali  tena
pakkami anupubbena carikam 4- caramano 5- yena vesali tadavasari.
     {15.1}  Tatra  sudam  ayasma  sudinno  vesaliyam viharati mahavane
kutagarasalayam  .  assosum  kho  ayasmato  sudinnassa  nataka sudinno
kira   kalandaputto   vesalim  anuppattoti  .  te  ayasmato  sudinnassa
satthimatte   thalipake   bhattabhiharam   abhiharimsu   .   athakho  ayasma
sudinno     te    satthimatte    thalipake    bhikkhunam    vissajjetva
pubbanhasamayam       nivasetva       pattacivaramadaya       kalandagamam
pindaya    pavisi   kalandagame   sapadanam   pindaya   caramano   yena
sakapitu   nivesanam   tenupasankami  .  tena  kho  pana  samayena  ayasmato
sudinnassa   natidasi   abhidosikam   kummasam   chaddetukama   hoti  .
Athakho   ayasma   sudinno   tam  natidasim  etadavoca  sace  tam  bhagini
@Footnote: 1 Yu. Ma. nati. 2-3 Yu. Ma. nati. 4-5 tisupi potthakesu idam
@pathadvayam na dissati.
Chaddaniyadhammam   idha   me   patte   akirati   .   athakho   ayasmato
sudinnassa   natidasi   tam   abhidosikam   kummasam   ayasmato  sudinnassa
patte    akiranti    hatthananca    padananca    sarassa   ca   nimittam
aggahesi   .   athakho   ayasmato   sudinnassa  natidasi  yenayasmato
sudinnassa   mata   tenupasankami   upasankamitva   ayasmato   sudinnassa
mataram    etadavoca    yagghayye    janeyyasi   ayyaputto   sudinno
anuppattoti. Sace je saccam bhanasi adasim tam karomiti.
     {15.2} Tena kho pana samayena ayasma sudinno tam abhidosikam kummasam
annataram   kuddamulam   nissaya   paribhunjati   .   pitapi   kho  ayasmato
sudinnassa    kammanta   agacchanto   addasa   ayasmantam   sudinnam   tam
abhidosikam   kummasam   annataram   kuddamulam   nissaya  paribhunjantam  disvana
yenayasma     sudinno     tenupasankami    upasankamitva    ayasmantam
sudinnam   etadavoca   atthi   nama   tata   sudinna  abhidosikam  kummasam
paribhunjissasi  nanu  1-  tata  sudinna  sakageham  2- gantabbanti. Agamamha
kho  te  gahapati geham tatayam 3- abhidosiko kummaso maya laddhoti 4-.
Athakho   ayasmato   sudinnassa   pita   ayasmato   sudinnassa  bahayam
gahetva   ayasmantam   sudinnam   etadavoca   ehi   tata  sudinna  gharam
gamissamati   .   athakho   ayasma   sudinno   yena  sakapitu  nivesanam
@Footnote: 1 Yu. Ma. nanu nama. 2 Yu. Ma. sakam geham. 3 Yu. tatrayam.
@4 maya laddhoti pathadvayam yuropiyamarammapotthakesu na dissati.
Tenupasankami    upasankamitva   pannatte   asane   nisidi   .   athakho
ayasmato   sudinnassa   pita   ayasmantam   sudinnam   etadavoca   bhunja
tata   sudinnati   .   alam   gahapati   katam  me  ajja  bhattakiccanti .
Adhivasehi   tata   sudinna   svatanaya   bhattanti   .  adhivasesi  kho
ayasma    sudinno    tunhibhavena   .   athakho   ayasma   sudinno
utthayasana pakkami.
     [16]  Athakho  ayasmato  sudinnassa mata tassa rattiya accayena
haritena  gomayena  pathavim  opunchapetva  dve  punje  karapesi ekam
hirannassa  ekam  suvannassa  tava  mahanta  punja  ahesum  orato  thito
puriso  parato  thitam  purisam na passati parato thito puriso orato thitam purisam
na  passati te punje kilanjehi paticchadapetva majjhe asanam pannapetva
tirokaraniyam   parikkhipapetva   1-   ayasmato   sudinnassa  puranadutiyikam
amantesi  tenahi  vadhu  yena  alankarena  alankata  puttassa  sudinnassa
piya  ahosi  manapa  tena  alankarena  alankarati  .  evam  ayyeti
kho    ayasmato    sudinnassa    puranadutiyika   ayasmato   sudinnassa
matuya paccassosi.
     {16.1}   Athakho   ayasma   sudinno  pubbanhasamayam  nivasetva
pattacivaramadaya      yena      sakapitu      nivesanam      tenupasankami
upasankamitva    pannatte    asane   nisidi   .   athakho   ayasmato
@Footnote: 1 yebhuyyena parikkhipitvati patho dissati.
Sudinnassa    pita   yenayasma   sudinno   tenupasankami   upasankamitva
te   punje   vivarapetva   ayasmantam   sudinnam   etadavoca  idante
tata    sudinna    matumattikam    itthikaya    itthidhanam   annam   pettikam
annam   pitamaham   labbha   tata   sudinna   hinayavattitva   bhoga  ca
bhunjitum   punnani   ca   katum  ehi  tvam  tata  sudinna  hinayavattitva
bhoge   ca   bhunjassu   punnani   ca   karohiti  .  tata  na  ussahami
na   visahami   abhirato   aham   brahmacariyam   caramiti   .  dutiyampi  kho
.pe.    tatiyampi    kho    ayasmato   sudinnassa   pita   ayasmantam
sudinnam    etadavoca   idante   tata   sudinna   matumattikam   itthikaya
itthidhanam     annam     pettikam     annam    pitamaham    labbha    tata
sudinna    hinayavattitva   bhoga   ca   bhunjitum   punnani   ca   katum
ehi    tvam   tata   sudinna   hinayavattitva   bhoge   ca   bhunjassu
punnani   ca   karohiti   .   vadeyyama   kho   tam  gahapati  sace  tvam
natikaddheyyasiti    .   vadehi   tata   sudinnati   .   tenahi   tvam
gahapati   mahante   mahante   sanipasibbake  karapetva  hirannasuvannassa
purapetva      sakatehi      nibbahapetva     majjhe     gangaya
sote   osadehi   1-  tam  kissa  hetu  yam  hi  te  gahapati  bhavissati
tatonidanam   bhayam   va   chambhitattam   va  lomahamso  va  arakkho  va
so   te   na  bhavissatiti  .  evam  vutte  ayasmato  sudinnassa  pita
@Footnote: 1 Yu. otarehi. Ma. Ra. osarehi.
Anattamano ahosi katham hi nama putto sudinno evam vakkhatiti.
     {16.2}  Athakho  ayasmato  sudinnassa  pita  ayasmato sudinnassa
puranadutiyikam  amantesi  tenahi  vadhu  tvam  piya ca manapa ca appevanama
putto   sudinno   tuyhampi   vacanam   kareyyati   .   athakho  ayasmato
sudinnassa    puranadutiyika   ayasmato   sudinnassa   padesu   gahetva
ayasmantam    sudinnam    etadavoca    kidisa    nama   ta   ayyaputta
accharayo   yasam   tvam   hetu   brahmacariyam   carasiti  .  na  kho  aham
bhagini   accharanam   hetu   brahmacariyam   caramiti   .  athakho  ayasmato
sudinnassa    puranadutiyika    ajjatagge    mam    ayyaputto    sudinno
bhaginivadena samudacaratiti tattheva mucchita papata.
     {16.3}  Athakho  ayasma  sudinno  pitaram  etadavoca sace gahapati
bhojanam  databbam  detha  ma  no  vihethayitthati . Bhunja tata sudinnati.
Athakho   ayasmato   sudinnassa  mata  ca  pita  ca  ayasmantam  sudinnam
panitena   khadaniyena   bhojaniyena   sahattha  santappesum  sampavaresum .
Athakho   ayasmato   sudinnassa   mata   ayasmantam   sudinnam   bhuttavim
onitapattapanim   etadavoca   idam   tata   sudinna   kulam  addham  mahaddhanam
mahabhogam    pahutajataruparajatam    pahutavittupakaranam    pahutadhanadhannam    labbha
tata   sudinna   hinayavattitva   bhoga  ca  bhunjitum  punnani  ca  katum
ehi    tvam   tata   sudinna   hinayavattitva   bhoge   ca   bhunjassu
punnani    ca    karohiti    .   amma   na   ussahami   na   visahami
Abhirato   aham   brahmacariyam   caramiti  .  dutiyampi  kho  .pe.  tatiyampi
kho   ayasmato   sudinnassa   mata   ayasmantam   sudinnam   etadavoca
idam   tata   sudinna   kulam   addham   mahaddhanam  mahabhogam  pahutajataruparajatam
pahutavittupakaranam     pahutadhanadhannam     tenahi    tata    sudinna    bijakampi
dehi   ma  no  aputtakam  sapateyyam  licchavino  1-  atiharapesunti .
Etam   kho   me   amma   sakka  katunti  .  kaham  pana  tata  sudinna
etarahi   viharasiti  .  mahavane  ammati  .  athakho  ayasma  sudinno
utthayasana pakkami.
     [17]  Athakho  ayasmato  sudinnassa  mata  ayasmato  sudinnassa
puranadutiyikam  amantesi  tenahi  vadhu  yada  utuni ahosi puppham te uppannam
hoti  atha  me  aroceyyasiti . Evam ayyeti kho ayasmato sudinnassa
puranadutiyika   ayasmato   sudinnassa   matuya   paccassosi  .  athakho
ayasmato  sudinnassa  puranadutiyika  na  cirasseva  utuni  ahosi  pupphamsa
uppajji.
     {17.1}   Athakho  ayasmato  sudinnassa  puranadutiyika  ayasmato
sudinnassa  mataram  etadavoca  utunimhi ayye puppham me uppannanti. Tenahi
vadhu  yena  alankarena  alankata  puttassa  sudinnassa piya ahosi manapa
tena  alankarena  alankarati  .  evam  ayyeti kho ayasmato sudinnassa
puranadutiyika   ayasmato   sudinnassa   matuya   paccassosi  .  athakho
@Footnote: 1 sabbattha potthakesu licchaviyoti patho dissati.
Ayasmato    sudinnassa    mata   ayasmato   sudinnassa   puranadutiyikam
adaya     yena    mahavanam    yenayasma    sudinno    tenupasankami
upasankamitva    ayasmantam   sudinnam   etadavoca   idam   tata   sudinna
kulam    addham    mahaddhanam    mahabhogam   pahutajataruparajatam   pahutavittupakaranam
pahutadhanadhannam    labbha    tata   sudinna   hinayavattitva   bhoga   ca
bhunjitum   punnani   ca   katum  ehi  tvam  tata  sudinna  hinayavattitva
bhoge   ca   bhunjassu   punnani   ca   karohiti  .  amma  na  ussahami
na   visahami   abhirato   aham   brahmacariyam   caramiti   .  dutiyampi  kho
.pe.    tatiyampi    kho   ayasmato   sudinnassa   mata   ayasmantam
sudinnam   etadavoca   idam   tata  sudinna  kulam  addham  mahaddhanam  mahabhogam
pahutajataruparajatam     pahutavittupakaranam     pahutadhanadhannam     tenahi    tata
sudinna    bijakampi   dehi   ma   no   aputtakam   sapateyyam   licchavino
atiharapesunti  .  etam  kho  me  amma  sakka  katunti puranadutiyikaya
bahayam     gahetva     mahavanam     ajjhogahetva     appannatte
sikkhapade    anadinavadasso   puranadutiyikaya   tikkhattum   methunam   dhammam
abhivinnapesi. Sa tena gabbham ganhi.
     [18]   Bhumma   deva   saddamanussavesum   nirabbudo   vata  bho
bhikkhusangho      niradinavo      sudinnena     kalandaputtena     abbudam
uppaditam   adinavo   uppaditoti   .  bhummanam  devanam  saddam  sutva
catummaharajika   deva   saddamanussavesum   tavatimsa   deva  yama
Deva   tusita   deva   nimmanarati   deva   paranimmitavasavatti  deva
brahmakayika   deva   saddamanussavesum  nirabbudo  vata  bho  bhikkhusangho
niradinavo    sudinnena    kalandaputtena   abbudam   uppaditam   adinavo
uppaditoti  .  itiha  tena  khanena  tena  muhuttena  yava  brahmaloka
saddo abbhugganchi.
     {18.1}  Athakho  ayasmato  sudinnassa puranadutiyika  tassa gabbhassa
paripakamanvaya  puttam  vijayi  .  athakho  ayasmato  sudinnassa  sahayaka
tassa  darakassa  bijakoti  namam  akamsu  ayasmato sudinnassa puranadutiyikaya
bijakamatati  namam  akamsu  ayasmato  sudinnassa  bijakapitati  namam akamsu.
Te aparena samayena ubho agarasma anagariyam pabbajitva arahattam sacchakamsu.
     [19]  Athakho  ayasmato sudinnassa ahudeva kukkuccam ahu vippatisaro
alabha  vata  me na vata me labha dulladdham vata me na vata me suladdham yoham
evam  svakkhate  dhammavinaye  pabbajitva nasakkhim yavajivam paripunnam parisuddham
brahmacariyam caritunti. So teneva kukkuccena tena vippatisarena kiso ahosi
lukho    dubbanno    uppanduppandukajato   dhamanisanthatagatto   antomano
linamano dukkhi dummano vippatisari pajjhayi.
     {19.1} Athakho ayasmato sudinnassa sahayaka bhikkhu ayasmantam sudinnam
etadavocum  pubbe  kho  tvam  avuso  sudinna  vannava  ahosi  pinindriyo
pasannamukhavanno   vippasannacchavivanno   pariyodato  sodani  tvam  etarahi
Kiso     lukho     dubbanno    uppanduppandukajato    dhamanisanthatagatto
antomano    linamano   dukkhi   dummano   vippatisari   pajjhayasi   kacci
no  tvam  avuso  sudinna  anabhirato  brahmacariyam  carasiti  .  na  kho aham
avuso   anabhirato   brahmacariyam  carami  atthi  me  papakammam  1-  katam
puranadutiyikaya   methuno   dhammo   patisevito   tassa   mayham   avuso
ahudeva  kukkuccam  ahu  vippatisaro  alabha  vata  me  na vata me labha
dulladdham  vata  me  na  vata  me  suladdham yoham evam svakkhate dhammavinaye
pabbajitva nasakkhim yavajivam paripunnam parisuddham brahmacariyam caritunti.
     {19.2}  Alam  hi te avuso sudinna kukkuccaya alam vippatisaraya yam
tvam   evam   svakkhate  dhammavinaye  pabbajitva  na  sakkhissasi  yavajivam
paripunnam    parisuddham    brahmacariyam    caritum    nanu    avuso   bhagavata
anekapariyayena   viragaya   dhammo  desito  no  saragaya  visamyogaya
dhammo   desito   no   samyogaya   anupadanaya  dhammo  desito  no
saupadanaya   tattha   nama   tvam   avuso  bhagavata  viragaya  dhamme
desite   saragaya   cetessasi   visamyogaya  dhamme  desite  samyogaya
cetessasi   anupadanaya   dhamme   desite   saupadanaya  cetessasi
nanu   avuso   bhagavata  anekapariyayena  ragaviragaya  dhammo  desito
madanimmadanaya     pipasavinayaya     alayasamugghataya     vattupacchedaya
@Footnote: 1 Yu. papam kammam. Ma. papakam.
Tanhakkhayaya   viragaya   nirodhaya   nibbanaya   dhammo   desito  nanu
avuso  bhagavata  anekapariyayena  kamanam  pahanam  akkhatam  kamasannanam
parinna   akkhata   kamapipasanam   pativinayo   akkhato  kamavitakkanam
samugghato   akkhato  kamaparilahanam  vupasamo  akkhato  netam  avuso
appasannanam   va   pasadaya   pasannanam   va  bhiyyobhavaya  athakhvetam
avuso    appasannananceva    appasadaya    pasannananca   ekaccanam
annathattayati  .  athakho  te  bhikkhu  ayasmantam  sudinnam anekapariyayena
vigarahitva bhagavato etamattham arocesum.
     [20]  Athakho  bhagava  etasmim  nidane  etasmim pakarane bhikkhusangham
sannipatapetva   ayasmantam   sudinnam  patipucchi  saccam  kira  tvam  sudinna
puranadutiyikaya  methunam  dhammam  patisevasiti  1-  .  saccam bhagavati. Vigarahi
buddho  bhagava  ananucchavikam  2-  moghapurisa ananulomikam  appatirupam assamanakam
akappiyam  akaraniyam  katham  hi nama tvam moghapurisa  evam svakkhate dhammavinaye
pabbajitva na sakkhissasi yavajivam paripunnam parisuddham brahmacariyam caritum
     {20.1} nanu maya moghapurisa anekapariyayena viragaya dhammo desito no
saragaya visamyogaya dhammo desito no samyogaya anupadanaya dhammo desito
no saupadanaya tattha nama tvam moghapurisa maya viragaya dhamme desite saragaya
@Footnote: 1 Yu. patiseviti. 2 yebhuyyena ananucchaviyanti patho dissati.
Cetessasi  visamyogaya  dhamme  desite  samyogaya cetessasi anupadanaya
dhamme  desite saupadanaya cetessasi nanu maya moghapurisa anekapariyayena
ragaviragaya  dhammo  desito madanimmadanaya pipasavinayaya alayasamugghataya
vattupacchedaya  tanhakkhayaya  viragaya  nirodhaya nibbanaya dhammo desito
nanu  maya  moghapurisa  anekapariyayena kamanam pahanam akkhatam  kamasannanam
parinna   akkhata   kamapipasanam   pativinayo  akkhato   kamavitakkanam
samugghato akkhato kamaparilahanam vupasamo akkhato
     {20.2}  varante  moghapurisa  asivisassa  ghoravisassa mukhe angajatam
pakkhittam  na  tveva  matugamassa  angajate  angajatam  pakkhittam  varante
moghapurisa  kanhasappassa  mukhe  angajatam  pakkhittam  na  tveva  matugamassa
angajate  angajatam  pakkhittam  varante moghapurisa angarakasuya adittaya
sampajjalitaya  sanjotibhutaya  1-  angajatam  pakkhittam na tveva matugamassa
angajate  angajatam  pakkhittam  tam  kissa hetu tatonidanam hi moghapurisa maranam
va  nigaccheyya  maranamattam  va  dukkham  na tveva tappaccaya kayassa bheda
param    marana  apayam  duggatim  vinipatam  nirayam  upapajjeyya  itonidananca
kho   moghapurisa   kayassa   bheda  param  marana  apayam  duggatim  vinipatam
nirayam   upapajjeyya   tattha   nama   tvam   moghapurisa  yam  tvam  asaddhammam
@Footnote: 1 yebhuyyena sajjotibhutayati patho dissati.
Gamadhammam   vasaladhammam   dutthullam   odakantikam  rahassam  dvayam  dvayasamapattim
samapajjissasi  bahunnam  kho  tvam  moghapurisa  akusalanam  dhammanam  adikatta
pubbangamo   netam  moghapurisa  appasannanam  va  pasadaya  pasannanam  va
bhiyyobhavaya    athakhvetam    moghapurisa   appasannananceva   appasadaya
pasannananca ekaccanam annathattayati.
     {20.3}  Athakho bhagava ayasmantam sudinnam anekapariyayena vigarahitva
dubbharataya  dupposataya  mahicchataya  asantutthataya  sanganikaya  kosajjassa
avannam   bhasitva   anekapariyayena   subharataya   suposataya  appicchassa
santutthassa   sallekhassa   dhutassa  pasadikassa  appaccayassa  viriyarambhassa
vannam  bhasitva  bhikkhunam  tadanucchavikam  tadanulomikam  dhammim  katham  katva  bhikkhu
amantesi  tenahi  bhikkhave  bhikkhunam  sikkhapadam pannapessami dasa atthavase
paticca  sanghasutthutaya  sanghaphasutaya  dummankunam puggalanam niggahaya pesalanam
bhikkhunam  phasuviharaya ditthadhammikanam asavanam samvaraya samparayikanam asavanam
patighataya  appasannanam  pasadaya  pasannanam  bhiyyobhavaya saddhammatthitiya
vinayanuggahaya evanca pana bhikkhave imam sikkhapadam uddiseyyatha
     {20.4}  yo  pana  bhikkhu  methunam dhammam patiseveyya parajiko hoti
asamvasoti.
     {20.5} Evancidam bhagavata bhikkhunam sikkhapadam pannattam hoti.
                   Sudinnabhanavaram nitthitam.



             The Pali Tipitaka in Roman Character Volume 1 page 19-37. https://84000.org/tipitaka/read/roman_read.php?B=1&A=340&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=1&A=340&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=10&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=10              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=1&A=4913              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=4913              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]