ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

                                   Dutiyasaṅghādisesaṃ
     [377]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  āyasmā
udāyi   araññe   viharati   .   tassāyasmato   vihāro  abhirūpo  hoti
dassanīyo   pāsādiko   majjhegabbho   samantā   pariyāgāro   supaññattaṃ
mañcapīṭhaṃ     bhisibimbohanaṃ    pānīyaṃ    paribhojanīyaṃ    supaṭṭhitaṃ    pariveṇaṃ
susammaṭṭhaṃ   .   bahū   manussā   āyasmato   udāyissa   vihārapekkhakā
āgacchanti    .    aññataropi   brāhmaṇo   sapajāpatiko   yenāyasmā
udāyi    tenupasaṅkami   upasaṅkamitvā   āyasmantaṃ   udāyiṃ   etadavoca
icchāma mayaṃ bhoto udāyissa vihāraṃ pekkhitunti.
     {377.1}  Tenahi  brāhmaṇa  pekkhassūti  apāpuraṇaṃ  ādāya  ghaṭikaṃ
ugghāṭetvā  kavāṭaṃ  paṇāmetvā  vihāraṃ  pāvisi . Sopi kho brāhmaṇo
āyasmato   udāyissa   piṭṭhito   pāvisi   .   sāpi   kho   brāhmaṇī
tassa   brāhmaṇassa   piṭṭhito   pāvisi   .   athakho   āyasmā  udāyi
ekacce   vātapāne   vivaranto  ekacce  vātapāne  thakento  gabbhaṃ
anuparigantvā   piṭṭhito   āgantvā   tassā   brāhmaṇiyā  aṅgamaṅgāni
parāmasi   .   athakho   so   brāhmaṇo   āyasmatā   udāyinā  saddhiṃ
paṭisammoditvā    agamāsi    .   athakho   so   brāhmaṇo   attamano
attamanavācaṃ   nicchāresi   uḷārā   ime   samaṇā   sakyaputtiyā   ye
Ime  evarūpe  araññe  viharanti  bhavaṃpi  udāyi  uḷāro  yo  evarūpe
araññe viharatīti.
     {377.2}  Evaṃ  vutte  sā brāhmaṇī taṃ brāhmaṇaṃ etadavoca kuto
tassa  uḷāratā  yatheva  me  tvaṃ aṅgamaṅgāni parāmasi evameva me samaṇo
udāyi  aṅgamaṅgāni  parāmasīti  .  athakho  so  brāhmaṇo ujjhāyati khīyati
vipāceti  alajjino  ime  samaṇā sakyaputtiyā dussīlā musāvādino ime hi
nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā
paṭijānissanti   natthi   imesaṃ   sāmaññaṃ   natthi  imesaṃ  brahmaññaṃ  naṭṭhaṃ
imesaṃ   sāmaññaṃ   naṭṭhaṃ   imesaṃ   brahmaññaṃ   kuto   imesaṃ   sāmaññaṃ
kuto   imesaṃ   brahmaññaṃ   apagatā   ime   sāmaññā   apagatā  ime
brahmaññā   kathaṃ   hi   nāma  samaṇo  udāyi  mama  bhariyāya  aṅgamaṅgāni
parāmasissati   na   hi  sakkā  kulitthīhi  kuladhītāhi  kulakumārīhi  kulasuṇhāhi
kuladāsīhi  ārāmaṃ  vā  vihāraṃ  vā  gantuṃ  sace  hi kulitthiyo kuladhītāyo
kulakumāriyo    kulasuṇhāyo   kuladāsiyo   ārāmaṃ   vā   vihāraṃ   vā
gaccheyyuṃ tāpi samaṇā sakyaputtiyā dūseyyunti.
     {377.3} Assosuṃ kho bhikkhū tassa brāhmaṇassa ujjhāyantassa khīyantassa
vipācentassa  .  ye  te  bhikkhū  appicchā  santuṭṭhā lajjino kukkuccakā
sikkhākāmā  te  ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma āyasmā
udāyi   mātugāmena   saddhiṃ  kāyasaṃsaggaṃ  samāpajjissatīti  .  athakho  te
bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .  athakho  bhagavā  etasmiṃ nidāne
Etasmiṃ    pakaraṇe   bhikkhusaṅghaṃ   sannipātāpetvā   āyasmantaṃ   udāyiṃ
paṭipucchi   saccaṃ   kira   tvaṃ   udāyi   mātugāmena   saddhiṃ   kāyasaṃsaggaṃ
samāpajjasīti   .   saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  ananucchavikaṃ
moghapurisa   ananulomikaṃ   appaṭirūpaṃ   assāmaṇakaṃ   akappiyaṃ   akaraṇīyaṃ  kathaṃ
hi   nāma   tvaṃ  moghapurisa  mātugāmena  saddhiṃ  kāyasaṃsaggaṃ  samāpajjissasi
nanu   mayā   moghapurisa   anekapariyāyena   virāgāya   dhammo   desito
no    sarāgāya   .pe.   kāmapariḷāhānaṃ   vūpasamo   akkhāto   netaṃ
moghapurisa    appasannānaṃ    vā    pasādāya    .pe.   evañca   pana
bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {377.4}  yo  pana  bhikkhu otiṇṇo vipariṇatena cittena mātugāmena
saddhiṃ  kāyasaṃsaggaṃ  samāpajjeyya  hatthagāhaṃ  vā  veṇigāhaṃ  vā aññatarassa
vā aññatarassa vā aṅgassa parāmasanaṃ saṅghādisesoti.
     [378]   Yo   panāti  yo  yādiso  .pe.  bhikkhūti  .pe.  ayaṃ
imasmiṃ   atthe   adhippeto   bhikkhūti   .   otiṇṇo   nāma  sāratto
apekkhavā    paṭibaddhacitto   .   vipariṇatanti   rattaṃpi   cittaṃ   vipariṇataṃ
duṭṭhaṃpi    cittaṃ    vipariṇataṃ    mūḷhaṃpi    cittaṃ   vipariṇataṃ   apica   rattaṃ
cittaṃ    imasmiṃ    atthe    adhippetaṃ    vipariṇatanti    .   mātugāmo
nāma   manussitthī   na   yakkhī   na   petī   na  tiracchānagatā  antamaso
tadahujātāpi   dārikā   pageva  mahantatarī  1-  .  saddhinti  ekato .
@Footnote: 1 Yu. Ma. mahattarī.
Kāyasaṃsaggaṃ   samāpajjeyyāti   ajjhācāro   vuccati   .   hattho  nāma
kappuraṃ   upādāya   yāva   agganakhā   .  veṇi  nāma  suddhakesā  vā
suttamissā   vā   mālāmissā   vā   hiraññamissā   vā   suvaṇṇamissā
vā   muttāmissā   vā   maṇimissā   vā   .   aṅgaṃ   nāma  hatthañca
veṇiñca ṭhapetvā avasesaṃ aṅgaṃ nāma.
     [379]   Āmasanā   parāmasanā   omasanā  ummasanā  olaṅghanā
ullaṅghanā     ākaḍḍhanā    paṭikaḍḍhanā    abhiniggaṇhanā    abhinippīḷanā
gahaṇaṃ chupananti.
     [380]   Āmasanā   nāma   āmaṭṭhamattā   .  parāmasanā  nāma
ito  cito  ca  sañcopanā  .  omasanā  nāma  heṭṭhā  oropanā .
Ummasanā   nāma   uddhaṃ   uccāraṇā   .   olaṅghanā   nāma  heṭṭhā
onamanā   .  ullaṅghanā  nāma  uddhaṃ  uccāraṇā  .  ākaḍḍhanā  nāma
āviñjanā    .   paṭikaḍḍhanā   nāma   paṭipaṇāmanā   .   abhiniggaṇhanā
nāma  aṅgaṃ  gahetvā  nippīḷanā  1-  .  abhinippīḷanā  nāma  kenaci saha
nippīḷanā. Gahaṇaṃ nāma gahitamattaṃ. Chupanaṃ nāma phuṭṭhamattaṃ.
     [381]  Saṅghādisesoti  saṅgho  va  tassā āpattiyā .pe. Tenapi
vuccati saṅghādisesoti.
     [382]   Itthī   ca  hoti  itthīsaññī  sāratto  ca  bhikkhu  ca  naṃ
itthiyā   kāyena  kāyaṃ  āmasati  parāmasati  omasati  ummasati  olaṅghati
@Footnote: 1 Yu. Ma. niggaṇhanā.
Ullaṅghati     ākaḍḍhati     paṭikaḍḍhati     abhiniggaṇhāti     abhinippīḷeti
gaṇhāti   chupati   āpatti  saṅghādisesassa  .  itthī  ca  hoti  vematiko
sāratto   ca  bhikkhu  ca  naṃ  itthiyā  kāyena  kāyaṃ  āmasati  parāmasati
.pe.   gaṇhāti   chupati   āpatti   thullaccayassa   .   itthī  ca  hoti
paṇḍakasaññī   sāratto   ca   bhikkhu   ca   naṃ   itthiyā   kāyena  kāyaṃ
āmasati   parāmasati   .pe.   gaṇhāti   chupati  āpatti  thullaccayassa .
Itthī   ca   hoti   purisasaññī   sāratto   ca   bhikkhu   ca  naṃ  itthiyā
kāyena   kāyaṃ   āmasati   parāmasati   .pe.   gaṇhāti  chupati  āpatti
thullaccayassa   .   itthī   ca   hoti   tiracchānagatasaññī   sāratto   ca
bhikkhu   ca   naṃ   itthiyā   kāyena   kāyaṃ   āmasati  parāmasati  .pe.
Gaṇhāti chupati āpatti thullaccayassa.
     {382.1}  Paṇḍako  ca  hoti  paṇḍakasaññī  sāratto  ca bhikkhu ca naṃ
paṇḍakassa   kāyena   kāyaṃ   āmasati   parāmasati  .pe.  gaṇhāti  chupati
āpatti   thullaccayassa   .   paṇḍako  ca  hoti  vematiko  sāratto  ca
bhikkhu   ca   naṃ   paṇḍakassa   kāyena   kāyaṃ  āmasati  parāmasati  .pe.
Gaṇhāti    chupati    āpatti    dukkaṭassa    .    paṇḍako   ca   hoti
purisasaññī   sāratto   ca   bhikkhu   ca   naṃ   paṇḍakassa   kāyena  kāyaṃ
āmasati   parāmasati   .pe.   gaṇhāti   chupati   āpatti   dukkaṭassa .
Paṇḍako   ca   hoti   tiracchānagatasaññī   sāratto   ca   bhikkhu   ca  naṃ
paṇḍakassa    kāyena    kāyaṃ    āmasati   parāmasati   .pe.   gaṇhāti
Chupati    āpatti    dukkaṭassa    .    paṇḍako   ca   hoti   itthīsaññī
sāratto   ca   bhikkhu   ca   naṃ   paṇḍakassa   kāyena   kāyaṃ   āmasati
parāmasati .pe. Gaṇhāti chupati āpatti dukkaṭassa.
     {382.2}  Puriso  ca  hoti  purisasaññī  sāratto  ca  bhikkhu  ca naṃ
purisassa   kāyena   kāyaṃ   āmasati   parāmasati   .pe.  gaṇhāti  chupati
āpatti  dukkaṭassa  .  puriso  ca  hoti  vematiko  sāratto  ca bhikkhu ca
naṃ   purisassa   kāyena   kāyaṃ   āmasati   parāmasati   .pe.   gaṇhāti
chupati   āpatti   dukkaṭassa   .   puriso   ca   hoti   tiracchānagatasaññī
sāratto    ca   bhikkhu   ca   naṃ   purisassa   kāyena   kāyaṃ   āmasati
parāmasati   .pe.   gaṇhāti   chupati   āpatti   dukkaṭassa   .   puriso
ca   hoti   itthīsaññī   sāratto   ca   bhikkhu  ca  naṃ  purisassa  kāyena
kāyaṃ    āmasati    parāmasati    .pe.    gaṇhāti    chupati    āpatti
dukkaṭassa   .   puriso   ca   hoti   paṇḍakasaññī   sāratto   ca  bhikkhu
ca   naṃ   purisassa   kāyena   kāyaṃ  āmasati  parāmasati  .pe.  gaṇhāti
chupati āpatti dukkaṭassa.
     {382.3}   Tiracchānagato   ca   hoti  tiracchānagatasaññī  sāratto
ca  bhikkhu  ca  naṃ  tiracchānagatassa  kāyena  kāyaṃ  parāmasati .pe. Gaṇhāti
chupati  āpatti  dukkaṭassa  .  tiracchānagato  ca  hoti  vematiko sāratto
ca  bhikkhu  ca  naṃ  tiracchānagatassa  kāyena  kāyaṃ  āmasati parāmasati .pe.
Gaṇhāti  chupati  āpatti  dukkaṭassa  .  tiracchānagato  ca  hoti  itthīsaññī
Sāratto   ca   bhikkhu   ca   naṃ  tiracchānagatassa  kāyena  kāyaṃ  āmasati
parāmasati   .pe.   gaṇhāti  chupati  āpatti  dukkaṭassa  .  tiracchānagato
ca   hoti   paṇḍakasaññī   sāratto   ca   bhikkhu   ca  naṃ  tiracchānagatassa
kāyena   kāyaṃ   āmasati   parāmasati   .pe.   gaṇhāti  chupati  āpatti
dukkaṭassa    .   tiracchānagato   ca   hoti   purisasaññī   sāratto   ca
bhikkhu   ca   naṃ   tiracchānagatassa   kāyena   kāyaṃ   āmasati   parāmasati
.pe. Gaṇhāti chupati āpatti dukkaṭassa 1-.
     [383]   Dve   itthiyo   dvinnaṃ   itthīnaṃ   itthīsaññī  sāratto
ca   bhikkhu   ca   naṃ   dvinnaṃ  itthīnaṃ  kāyena  kāyaṃ  āmasati  parāmasati
.pe.   gaṇhāti   chupati   āpatti   dvinnaṃ   saṅghādisesānaṃ   .  dve
itthiyo   dvinnaṃ   itthīnaṃ  vematiko  sāratto  ca  bhikkhu  ca  naṃ  dvinnaṃ
itthīnaṃ   kāyena   kāyaṃ   āmasati   parāmasati   .pe.   gaṇhāti  chupati
āpatti   dvinnaṃ   thullaccayānaṃ   .   dve   itthiyo   dvinnaṃ   itthīnaṃ
paṇḍakasaññī    .pe.    dve    itthiyo    dvinnaṃ   itthīnaṃ   purisasaññī
.pe.   dve   itthiyo   dvinnaṃ   itthīnaṃ   tiracchānagatasaññī   sāratto
ca   bhikkhu   ca   naṃ   dvinnaṃ  itthīnaṃ  kāyena  kāyaṃ  āmasati  parāmasati
.pe. Gaṇhāti chupati āpatti dvinnaṃ thullaccayānaṃ.
     {383.1}  Dve  paṇḍakā  dvinnaṃ  paṇḍakānaṃ  paṇḍakasaññī  sāratto
ca  bhikkhu  ca  naṃ  dvinnaṃ  paṇḍakānaṃ  kāyena kāyaṃ āmasati parāmasati .pe.
@Footnote: 1 ito paraṃ Yu. Ma. potthakesu ekamūlakanti dissati.
Gaṇhāti   chupati   āpatti   dvinnaṃ   thullaccayānaṃ   .   dve   paṇḍakā
dvinnaṃ    paṇḍakānaṃ    vematiko    .pe.    dve    paṇḍakā   dvinnaṃ
paṇḍakānaṃ    purisasaññī    .pe.    dve   paṇḍakā   dvinnaṃ   paṇḍakānaṃ
tiracchānagatasaññī     .pe.     dve    paṇḍakā    dvinnaṃ    paṇḍakānaṃ
itthīsaññī   sāratto   ca   bhikkhu   ca   naṃ   dvinnaṃ  paṇḍakānaṃ  kāyena
kāyaṃ   āmasati   parāmasati   .pe.   gaṇhāti   chupati   āpatti  dvinnaṃ
dukkaṭānaṃ   .   dve   purisā   dvinnaṃ   purisānaṃ   purisasaññī  sāratto
ca   bhikkhu   ca   naṃ  dvinnaṃ  purisānaṃ  kāyena  kāyaṃ  āmasati  parāmasati
.pe. Gaṇhāti chupati āpatti dvinnaṃ dukkaṭānaṃ.
     {383.2}  Dve  purisā dvinnaṃ purisānaṃ vematiko .pe. Dve purisā
dvinnaṃ   purisānaṃ  tiracchānagatasaññī  .pe.  dve  purisā  dvinnaṃ  purisānaṃ
itthīsaññī    .pe.    dve    purisā    dvinnaṃ   purisānaṃ   paṇḍakasaññī
sāratto   ca   bhikkhu   ca  naṃ  dvinnaṃ  purisānaṃ  kāyena  kāyaṃ  āmasati
parāmasati .pe. Gaṇhāti chupati āpatti dvinnaṃ dukkaṭānaṃ.
     {383.3}  Dve  tiracchānagatā  dvinnaṃ tiracchānagatānaṃ tiracchānagata-
saññī  sāratto  ca  bhikkhu  ca  naṃ  dvinnaṃ  tiracchānagatānaṃ  kāyena kāyaṃ
āmasati    parāmasati    .pe.    gaṇhāti    chupati    āpatti   dvinnaṃ
dukkaṭānaṃ   .   dve   tiracchānagatā   dvinnaṃ  tiracchānagatānaṃ  vematiko
.pe.    dve    tiracchānagatā    dvinnaṃ    tiracchānagatānaṃ   itthīsaññī
.pe.    dve    tiracchānagatā    dvinnaṃ   tiracchānagatānaṃ   paṇḍakasaññī
.pe.    Dve    tiracchānagatā    dvinnaṃ    tiracchānagatānaṃ   purisasaññī
sāratto   ca   bhikkhu   ca   naṃ   dvinnaṃ  tiracchānagatānaṃ  kāyena  kāyaṃ
āmasati    parāmasati    .pe.    gaṇhāti    chupati    āpatti   dvinnaṃ
dukkaṭānaṃ.
     [384]   Itthī   ca   paṇḍako   ca   ubhinnaṃ  itthīsaññī  sāratto
ca   bhikkhu   ca   naṃ   ubhinnaṃ  kāyena  kāyaṃ  āmasati  parāmasati  .pe.
Gaṇhāti   chupati   āpatti   saṅghādisesena   dukkaṭassa   .   itthī   ca
paṇḍako   ca   ubhinnaṃ   vematiko   sāratto   ca  bhikkhu  ca  naṃ  ubhinnaṃ
kāyena   kāyaṃ   āmasati   parāmasati   .pe.   gaṇhāti  chupati  āpatti
thullaccayena    dukkaṭassa    .    itthī    ca    paṇḍako   ca   ubhinnaṃ
paṇḍakasaññī   sāratto   ca   bhikkhu   ca   naṃ   ubhinnaṃ   kāyena   kāyaṃ
āmasati    parāmasati    .pe.    gaṇhāti    chupati    āpatti   dvinnaṃ
thullaccayānaṃ   .   itthī   ca   paṇḍako  ca  ubhinnaṃ  purisasaññī  sāratto
ca   bhikkhu   ca   naṃ   ubhinnaṃ  kāyena  kāyaṃ  āmasati  parāmasati  .pe.
Gaṇhāti    chupati    āpatti   thullaccayena   dukkaṭassa   .   itthī   ca
paṇḍako   ca   ubhinnaṃ   tiracchānagatasaññī   sāratto   ca   bhikkhu  ca  naṃ
ubhinnaṃ   kāyena   kāyaṃ   āmasati   parāmasati   .pe.   gaṇhāti  chupati
āpatti thullaccayena dukkaṭassa.
     {384.1}   Itthī  ca  puriso  ca  ubhinnaṃ  itthīsaññī  sāratto  ca
bhikkhu   ca   naṃ   ubhinnaṃ   kāyena   kāyaṃ   āmasati   parāmasati  .pe.
Gaṇhāti     chupati     āpatti     saṅghādisesena     dukkaṭassa    .
Itthī   ca   puriso   ca   ubhinnaṃ  vematiko  sāratto  ca  bhikkhu  ca  naṃ
ubhinnaṃ   kāyena   kāyaṃ   āmasati   parāmasati   .pe.   gaṇhāti  chupati
āpatti   thullaccayena   dukkaṭassa   .   itthī   ca   puriso  ca  ubhinnaṃ
paṇḍakasaññī   sāratto   ca   bhikkhu   ca   naṃ   ubhinnaṃ   kāyena   kāyaṃ
āmasati    parāmasati   .pe.   gaṇhāti   chupati   āpatti   thullaccayena
dukkaṭassa   .   itthī   ca   puriso   ca   ubhinnaṃ   purisasaññī  sāratto
ca   bhikkhu   ca   naṃ   ubhinnaṃ  kāyena  kāyaṃ  āmasati  parāmasati  .pe.
Gaṇhāti    chupati    āpatti   thullaccayena   dukkaṭassa   .   itthī   ca
puriso   ca   ubhinnaṃ   tiracchānagatasaññī   sāratto   ca   bhikkhu   ca  naṃ
ubhinnaṃ   kāyena   kāyaṃ   āmasati   parāmasati   .pe.   gaṇhāti  chupati
āpatti thullaccayena dukkaṭassa.
     {384.2}  Itthī  ca  tiracchānagato  ca ubhinnaṃ itthīsaññī sāratto ca
bhikkhu  ca  naṃ  ubhinnaṃ  kāyena  kāyaṃ āmasati parāmasati .pe. Gaṇhāti chupati
āpatti   saṅghādisesena  dukkaṭassa  .  itthīca  tiracchānagato  ca  ubhinnaṃ
vematiko  sāratto  ca  bhikkhu  ca naṃ ubhinnaṃ kāyena kāyaṃ āmasati parāmasati
.pe.   gaṇhāti   chupati   āpatti  thullaccayena  dukkaṭassa  .  itthī  ca
tiracchānagato   ca   ubhinnaṃ   paṇḍakasaññī   sāratto   ca   bhikkhu  ca  naṃ
ubhinnaṃ   kāyena   kāyaṃ   āmasati   parāmasati   .pe.   gaṇhāti  chupati
āpatti   thullaccayena   dukkaṭassa   .   itthī   ca   tiracchānagato   ca
ubhinnaṃ   purisasaññī   sāratto   ca  bhikkhu  ca  naṃ  ubhinnaṃ  kāyena  kāyaṃ
Āmasati    parāmasati   .pe.   gaṇhāti   chupati   āpatti   thullaccayena
dukkaṭassa   .   itthī   ca   tiracchānagato   ca  ubhinnaṃ  tiracchānagatasaññī
sāratto   ca   bhikkhu  ca  naṃ  ubhinnaṃ  kāyena  kāyaṃ  āmasati  parāmasati
.pe. Gaṇhāti chupati āpatti thullaccayena dukkaṭassa.
     {384.3}   Paṇḍako  ca  puriso  ca  ubhinnaṃ  paṇḍakasaññī  sāratto
ca  bhikkhu  ca  naṃ  ubhinnaṃ  kāyena  kāyaṃ  āmasati parāmasati .pe. Gaṇhāti
chupati   āpatti   thullaccayena   dukkaṭassa   .   paṇḍako  ca  puriso  ca
ubhinnaṃ   vematiko   .pe.   āpatti   dvinnaṃ   dukkaṭānaṃ   .  paṇḍako
ca   puriso   ca   ubhinnaṃ   purisasaññī   .pe.   paṇḍako  ca  puriso  ca
ubhinnaṃ   tiracchānagatasaññī   .pe.   paṇḍako   ca   puriso   ca   ubhinnaṃ
itthīsaññī    sāratto   ca   bhikkhu   ca   naṃ   ubhinnaṃ   kāyena   kāyaṃ
āmasati    parāmasati    .pe.    gaṇhāti    chupati    āpatti   dvinnaṃ
dukkaṭānaṃ.
     {384.4}   Paṇḍako   ca   tiracchānagato   ca  ubhinnaṃ  paṇḍakasaññī
sāratto   ca   bhikkhu  ca  naṃ  ubhinnaṃ  kāyena  kāyaṃ  āmasati  parāmasati
.pe.    gaṇhāti    chupati    āpatti    thullaccayena    dukkaṭassa  .
Paṇḍako   ca   tiracchānagato   ca   ubhinnaṃ   vematiko   .pe.  paṇḍako
ca    tiracchānagato    ca    ubhinnaṃ   purisasaññī   .pe.   paṇḍako   ca
tiracchānagato    ca    ubhinnaṃ   tiracchānagatasaññī   .pe.   paṇḍako   ca
tiracchānagato   ca   ubhinnaṃ   itthīsaññī   sāratto   ca   bhikkhu   ca  naṃ
ubhinnaṃ   kāyena   kāyaṃ   āmasati   parāmasati   .pe.   gaṇhāti  chupati
Āpatti dvinnaṃ dukkaṭānaṃ.
     {384.5}  Puriso  ca  tiracchānagato  ca  ubhinnaṃ purisasaññī sāratto
ca  bhikkhu  ca  naṃ  ubhinnaṃ  kāyena  kāyaṃ  āmasati parāmasati .pe. Gaṇhāti
chupati  āpatti  dvinnaṃ  dukkaṭānaṃ  .  puriso  ca  tiracchānagato  ca ubhinnaṃ
vematiko   .pe.  puriso  ca  tiracchānagato  ca  ubhinnaṃ  tiracchānagatasaññī
.pe.  puriso  ca  tiracchānagato  ca  ubhinnaṃ  itthīsaññī  .pe.  puriso ca
tiracchānagato  ca  ubhinnaṃ  paṇḍakasaññī  sāratto  ca  bhikkhu  ca  naṃ  ubhinnaṃ
kāyena   kāyaṃ   āmasati   parāmasati   .pe.   gaṇhāti  chupati  āpatti
dvinnaṃ dukkaṭānaṃ 1-.
     [385]  Itthī  ca  hoti  itthīsaññī  sāratto ca bhikkhu ca naṃ itthiyā
kāyena    kāyapaṭibaddhaṃ   āmasati   parāmasati   .pe.   gaṇhāti   chupati
āpatti thullaccayassa.
     {385.1}  Dve  itthiyo  dvinnaṃ  itthīsaññī sāratto ca bhikkhu ca naṃ
dvinnaṃ  itthīnaṃ  kāyena  kāyapaṭibaddhaṃ  āmasati  parāmasati  .pe.  gaṇhāti
chupati āpatti dvinnaṃ thullaccayānaṃ.
     {385.2}  Itthī  ca  paṇḍako  ca  ubhinnaṃ  itthīsaññī  sāratto  ca
bhikkhu   ca   naṃ  ubhinnaṃ  kāyena  kāyapaṭibaddhaṃ  āmasati  parāmasati  .pe.
Gaṇhāti chupati āpatti thullaccayena dukkaṭassa.
     {385.3}  Itthī  ca  hoti itthīsaññī sāratto ca bhikkhu ca naṃ itthiyā
kāyapaṭibaddhena    kāyaṃ   āmasati   parāmasati   .pe.   gaṇhāti   chupati
@Footnote: 1 ito paraṃ Yu. Ma. potthakesu dumūlakanti dissati.
Āpatti thullaccayassa.
     {385.4}   Dve   itthiyo   dvinnaṃ  itthīnaṃ  itthīsaññī  sāratto
ca   bhikkhu   ca   naṃ   dvinnaṃ   itthīnaṃ   kāyapaṭibaddhena   kāyaṃ  āmasati
parāmasati .pe. Gaṇhāti chupati āpatti dvinnaṃ thullaccayānaṃ.
     {385.5}   Itthī   ca   paṇḍako  ca  ubhinnaṃ  itthīsaññī  sāratto
ca   bhikkhu   ca   naṃ   ubhinnaṃ   kāyapaṭibaddhena  kāyaṃ  āmasati  parāmasati
.pe. Gaṇhāti chupati āpatti thullaccayena dukkaṭassa.
     {385.6}  Itthī  ca  hoti itthīsaññī sāratto ca bhikkhu ca naṃ itthiyā
kāyapaṭibaddhena    kāyapaṭibaddhaṃ    āmasati   parāmasati   .pe.   gaṇhāti
chupati āpatti dukkaṭassa.
     {385.7}   Dve   itthiyo   dvinnaṃ  itthīnaṃ  itthīsaññī  sāratto
ca   bhikkhu   ca  naṃ  dvinnaṃ  itthīnaṃ  kāyapaṭibaddhena  kāyapaṭibaddhaṃ  āmasati
parāmasati .pe. Gaṇhāti chupati āpatti dvinnaṃ dukkaṭānaṃ.
     {385.8}   Itthī   ca   paṇḍako  ca  ubhinnaṃ  itthīsaññī  sāratto
ca    bhikkhu   ca   naṃ   ubhinnaṃ   kāyapaṭibaddhena   kāyapaṭibaddhaṃ   āmasati
parāmasati .pe. Gaṇhāti chupati āpatti dvinnaṃ dukkaṭānaṃ.
     {385.9}  Itthī  ca  hoti itthīsaññī sāratto ca bhikkhu ca naṃ itthiyā
nissaggiyena kāyaṃ āmasati parāmasati 1- āpatti dukkaṭassa.
     {385.10}  Dve  itthiyo  dvinnaṃ  itthīnaṃ  itthīsaññī  sāratto ca
bhikkhu  ca  naṃ  dvinnaṃ  itthīnaṃ  nissaggiyena  kāyaṃ āmasati parāmasati āpatti
@Footnote: 1 Yu. potthake ayaṃ pāṭho na dissati. evaṃ sabbasmiṃ īdise ṭhāne daṭṭhabbaṃ.
Dvinnaṃ dukkaṭānaṃ.
     {385.11}  Itthī  ca  paṇḍako  ca  ubhinnaṃ  itthīsaññī  sāratto ca
bhikkhu  ca  naṃ  ubhinnaṃ  nissaggiyena  kāyaṃ  āmasati parāmasati āpatti dvinnaṃ
dukkaṭānaṃ.
     {385.12}  Itthī  ca hoti itthīsaññī sāratto ca bhikkhu ca naṃ itthiyā
nissaggiyena kāyapaṭibaddhaṃ āmasati parāmasati āpatti dukkaṭassa.
     {385.13}  Dve  itthiyo  dvinnaṃ  itthīnaṃ  itthīsaññī  sāratto ca
bhikkhu  ca  naṃ  dvinnaṃ  itthīnaṃ  nissaggiyena  kāyapaṭibaddhaṃ  āmasati parāmasati
āpatti dvinnaṃ dukkaṭānaṃ.
     {385.14}  Itthī  ca  paṇḍako ca ubhinnaṃ itthīsaññī sāratto ca bhikkhu
ca   naṃ   ubhinnaṃ   nissaggiyena  kāyapaṭibaddhaṃ  āmasati  parāmasati  āpatti
dvinnaṃ dukkaṭānaṃ.
     {385.15}  Itthī  ca hoti itthīsaññī sāratto ca bhikkhu ca naṃ itthiyā
nissaggiyena nissaggiyaṃ āmasati parāmasati āpatti dukkaṭassa.
     {385.16}  Dve  itthiyo dvinnaṃ itthīnaṃ itthīsaññī sāratto ca bhikkhu
ca  naṃ  dvinnaṃ  itthīnaṃ  nissaggiyena  nissaggiyaṃ  āmasati  parāmasati āpatti
dvinnaṃ dukkaṭānaṃ.
     {385.17}  Itthī  ca  paṇḍako  ca  ubhinnaṃ  itthīsaññī  sāratto ca
bhikkhu  ca  naṃ  ubhinnaṃ  nissaggiyena  nissaggiyaṃ  āmasati  parāmasati  āpatti
dvinnaṃ dukkaṭānaṃ.
                           Bhikkhupeyyālo niṭṭhito.
     [386]   Itthī   ca  hoti  itthīsaññī  sāratto  ca  itthī  ca  naṃ
bhikkhussa    kāyena    kāyaṃ    āmasati   parāmasati   omasati   ummasati
olaṅgheti     ullaṅgheti     ākaḍḍhati     paṭikaḍḍhati     abhiniggaṇhāti
Abhinippīḷeti   gaṇhāti   chupati   sevanādhippāyo  kāyena  vāyamati  phassaṃ
paṭivijānāti āpatti saṅghādisesassa.
     {386.1}  Dve itthiyo dvinnaṃ itthīnaṃ itthīsaññī sāratto ca itthiyo
ca  naṃ  bhikkhussa  kāyena  kāyaṃ  āmasanti  parāmasanti  omasanti ummasanti
olaṅghenti    ullaṅghenti    ākaḍḍhanti    paṭikaḍḍhanti    abhiniggaṇhanti
abhinippīḷenti    gaṇhanti   chupanti   sevanādhippāyo   kāyena   vāyamati
phassaṃ paṭivijānāti āpatti dvinnaṃ saṅghādisesānaṃ.
     {386.2}  Itthī  ca  paṇḍako  ca ubhinnaṃ itthīsaññī sāratto ca ubho
ca   naṃ   bhikkhussa  kāyena  kāyaṃ  āmasanti  parāmasanti  .pe.  gaṇhanti
chupanti   sevanādhippāyo   kāyena  vāyamati  phassaṃ  paṭivijānāti  āpatti
saṅghādisesena dukkaṭassa.
     {386.3}  Itthī  ca  hoti itthīsaññī sāratto ca itthī ca naṃ bhikkhussa
kāyena  kāyapaṭibaddhaṃ āmasati parāmasati .pe. Gaṇhāti chupati sevanādhippāyo
kāyena vāyamati phassaṃ paṭivijānāti āpatti thullaccayassa.
     {386.4}  Dve itthiyo dvinnaṃ itthīnaṃ itthīsaññī sāratto ca itthiyo
ca  naṃ  bhikkhussa  kāyena  kāyapaṭibaddhaṃ  āmasanti parāmasanti .pe. Gaṇhanti
chupanti  sevanādhippāyo  kāyena  vāyamati phassaṃ paṭivijānāti āpatti dvinnaṃ
thullaccayānaṃ.
     {386.5}  Itthī  ca paṇḍako ca ubhinnaṃ itthīsaññī sāratto ca ubho ca
naṃ  bhikkhussa  kāyena  kāyapaṭibaddhaṃ  āmasanti  parāmasanti  .pe.  gaṇhanti
chupanti   sevanādhippāyo   kāyena  vāyamati  phassaṃ  paṭivijānāti  āpatti
thullaccayena dukkaṭassa.
     {386.6}  Itthī  ca  hoti itthīsaññī sāratto ca itthī ca naṃ bhikkhussa
kāyapaṭibaddhena    kāyaṃ   āmasati   parāmasati   .pe.   gaṇhāti   chupati
sevanādhippāyo    kāyena    vāyamati    phassaṃ   paṭivijānāti   āpatti
thullaccayassa.
     {386.7}   Dve   itthiyo   dvinnaṃ  itthīnaṃ  itthīsaññī  sāratto
ca  itthiyo  ca  naṃ  bhikkhussa  kāyapaṭibaddhena  kāyaṃ  āmasanti  parāmasanti
.pe.   gaṇhanti   chupanti   sevanādhippāyo   kāyena   vāyamati   phassaṃ
paṭivijānāti āpatti dvinnaṃ thullaccayānaṃ.
     {386.8}   Itthī   ca   paṇḍako  ca  ubhinnaṃ  itthīsaññī  sāratto
ca  ubho  ca  naṃ  bhikkhussa  kāyapaṭibaddhena kāyaṃ āmasanti parāmasanti .pe.
Gaṇhanti   chupanti   sevanādhippāyo  kāyena  vāyamati  phassaṃ  paṭivijānāti
āpatti thullaccayena dukkaṭassa.
     {386.9}  Itthī  ca  hoti itthīsaññī sāratto ca itthī ca naṃ bhikkhussa
kāyapaṭibaddhena    kāyapaṭibaddhaṃ    āmasati   parāmasati   .pe.   gaṇhāti
chupati   sevanādhippāyo   kāyena   vāyamati  phassaṃ  paṭivijānāti  āpatti
dukkaṭassa.
     {386.10}   Dve   itthiyo  dvinnaṃ  itthīnaṃ  itthīsaññī  sāratto
ca   itthiyo   ca   naṃ   bhikkhussa  kāyapaṭibaddhena  kāyapaṭibaddhaṃ  āmasanti
parāmasanti    .pe.    gaṇhanti    chupanti    sevanādhippāyo   kāyena
vāyamati phassaṃ paṭivijānāti āpatti dvinnaṃ dukkaṭānaṃ.
     {386.11}  Itthī  ca  paṇḍako ca ubhinnaṃ itthīsaññī sāratto ca ubho
ca  naṃ  bhikkhussa  kāyapaṭibaddhena  kāyapaṭibaddhaṃ  āmasanti  parāmasanti .pe.
Gaṇhanti   chupanti   sevanādhippāyo  kāyena  vāyamati  phassaṃ  paṭivijānāti
Āpatti dvinnaṃ dukkaṭānaṃ.
     {386.12}  Itthī  ca  hoti  itthīsaññī  sāratto  ca  itthī  ca naṃ
bhikkhussa    nissaggiyena    kāyaṃ   āmasati   parāmasati   sevanādhippāyo
kāyena vāyamati phassaṃ paṭivijānāti āpatti dukkaṭassa.
     {386.13} Dve itthiyo dvinnaṃ itthīnaṃ itthīsaññī sāratto ca itthiyo
ca  naṃ  bhikkhussa  nissaggiyena  kāyaṃ  āmasanti  parāmasanti sevanādhippāyo
kāyena vāyamati phassaṃ paṭivijānāti āpatti dvinnaṃ dukkaṭānaṃ.
     {386.14}  Itthī  ca  paṇḍako ca ubhinnaṃ itthīsaññī sāratto ca ubho
ca  naṃ  bhikkhussa  nissaggiyena  kāyaṃ  āmasanti  parāmasanti sevanādhippāyo
kāyena vāyamati phassaṃ paṭivijānāti āpatti dvinnaṃ dukkaṭānaṃ.
     {386.15}  Itthī ca hoti itthīsaññī sāratto ca  itthī ca naṃ bhikkhussa
nissaggiyena   kāyapaṭibaddhaṃ   āmasati  parāmasati  sevanādhippāyo  kāyena
vāyamati phassaṃ paṭivijānāti āpatti dukkaṭassa.
     {386.16}  Dve  itthiyo  dvinnaṃ  itthīnaṃ  itthīsaññī  sāratto ca
itthiyo  ca  naṃ  bhikkhussa  nissaggiyena  kāyapaṭibaddhaṃ  āmasanti  parāmasanti
sevanādhippāyo   kāyena   vāyamati  phassaṃ  paṭivijānāti  āpatti  dvinnaṃ
dukkaṭānaṃ.
     {386.17}   Itthī   ca  paṇḍako  ca  ubhinnaṃ  itthīsaññī  sāratto
ca    ubho   ca   naṃ   bhikkhussa   nissaggiyena   kāyapaṭibaddhaṃ   āmasanti
parāmasanti    sevanādhippāyo   kāyena   vāyamati   phassaṃ   paṭivijānāti
āpatti dvinnaṃ dukkaṭānaṃ.
     {386.18}  Itthī  ca  hoti  itthīsaññī  sāratto  ca  itthī  ca naṃ
bhikkhussa       nissaggiyena      nissaggiyaṃ      āmasati      parāmasati
Sevanādhippāyo    kāyena    vāyamati    phassaṃ   paṭivijānāti   āpatti
dukkaṭassa.
     {386.19}   Dve   itthiyo  dvinnaṃ  itthīnaṃ  itthīsaññī  sāratto
ca  itthiyo  ca  naṃ  bhikkhussa  nissaggiyena  nissaggiyaṃ  āmasanti parāmasanti
sevanādhippāyo   kāyena   vāyamati  phassaṃ  paṭivijānāti  āpatti  dvinnaṃ
dukkaṭānaṃ.
     {386.20}  Itthī  ca  paṇḍako ca ubhinnaṃ itthīsaññī sāratto ca ubho
ca  naṃ  bhikkhussa  nissaggiyena nissaggiyaṃ āmasanti parāmasanti sevanādhippāyo
kāyena vāyamati phassaṃ paṭivijānāti āpatti dvinnaṃ dukkaṭānaṃ.
     [387]   Sevanādhippāyo   kāyena   vāyamati  phassaṃ  paṭivijānāti
āpatti  saṅghādisesassa  .  sevanādhippāyo  kāyena  vāyamati na ca phassaṃ
paṭivijānāti   āpatti   dukkaṭassa   .  sevanādhippāyo  na  ca  kāyena
vāyamati  phassaṃ  paṭivijānāti  anāpatti  .  sevanādhippāyo  na ca kāyena
vāyamati  na  ca  phassaṃ  paṭivijānāti  anāpatti . Mokkhādhippāyo kāyena
vāyamati   phassaṃ   paṭivijānāti   anāpatti   .  mokkhādhippāyo  kāyena
vāyamati   na   ca  phassaṃ  paṭivijānāti  anāpatti  .  mokkhādhippāyo  na
ca   kāyena  vāyamati  phassaṃ  paṭivijānāti  anāpatti  .  mokkhādhippāyo
na ca kāyena vāyamati na ca phassaṃ paṭivijānāti anāpatti.
     [388]   Anāpatti  asañcicca  asatiyā  ajānantassa  asādiyantassa
ummattakassa khittacittassa vedanaṭṭassa ādikammikassāti.
     [389]  Mātā dhītā ca bhaginī 1-                jāyā yakkhī ca paṇḍako
                  suttā matā tiracchānā               dārudhītalikāya ca
                  sampīḷe saṅkamo 2- maggo           rukkho nāvā ca rajju ca
                  daṇḍo pattaṃ 3- paṇāmesi          vande vāyami nacchusīti.
     [390]   Tena   kho   pana   samayena   aññataro  bhikkhu  mātuyā
mātupemena   āmasati   .   tassa  kukkuccaṃ  ahosi  kacci  nu  kho  ahaṃ
saṅghādisesaṃ   āpattiṃ  āpannoti  .  bhagavato  etamatthaṃ  ārocesi .
Anāpatti bhikkhu saṅghādisesassa āpatti dukkaṭassāti.
     {390.1}  Tena  kho  pana samayena aññataro bhikkhu dhītuyā dhītupemena
āmasati  .pe.  bhaginiyā  bhaginīpemena  āmasati  .  tassa  kukkuccaṃ ahosi
.pe.  bhagavato  etamatthaṃ  ārocesi  .  anāpatti  bhikkhu saṅghādisesassa
āpatti dukkaṭassāti.
     [391]  Tena  kho  pana  samayena  aññataro  bhikkhu  purāṇadutiyikāya
kāyasaṃsaggaṃ  samāpajji  .  tassa  kukkuccaṃ  ahosi  .pe. Āpattiṃ tvaṃ bhikkhu
āpanno saṅghādisesanti.
     {391.1}  Tena kho pana samayena aññataro bhikkhu yakkhiniyā kāyasaṃsaggaṃ
samāpajji  .  tassa  kukkuccaṃ  ahosi  .pe. Anāpatti bhikkhu saṅghādisesassa
āpatti   thullaccayassāti  .   tena  kho  pana  samayena  aññataro  bhikkhu
paṇḍakassa    kāyasaṃsaggaṃ    samāpajji    .    tassa    kukkuccaṃ   ahosi
@Footnote: 1 Yu. Ma. mātā dhītā bhaginī ca. 2 Rā. saṅkame. 3 Rā. pattena.
.pe.   Anāpatti   bhikkhu   saṅghādisesassa   āpatti  thullaccayassāti .
Tena   kho   pana   samayena   aññataro   bhikkhu   suttitthiyā  kāyasaṃsaggaṃ
samāpajji   .   tassa   kukkuccaṃ   ahosi   .pe.   āpattiṃ  tvaṃ  bhikkhu
āpanno   saṅghādisesanti   .   tena   kho   pana   samayena  aññataro
bhikkhu  matitthiyā  kāyasaṃsaggaṃ  samāpajji  .  tassa  kukkuccaṃ  ahosi  .pe.
Anāpatti bhikkhu saṅghādisesassa āpatti thullaccayassāti.
     {391.2}  Tena  kho  pana samayena aññataro bhikkhu tiracchānagatitthiyā
kāyasaṃsaggaṃ  samāpajji  .  tassa  kukkuccaṃ  ahosi  .pe.  anāpatti  bhikkhu
saṅghādisesassa   āpatti   dukkaṭassāti   .   tena   kho  pana  samayena
aññataro    bhikkhu    dārudhītalikāya   kāyasaṃsaggaṃ   samāpajji   .   tassa
kukkuccaṃ   ahosi   .pe.   anāpatti   bhikkhu   saṅghādisesassa   āpatti
dukkaṭassāti.
     [392]   Tena   kho   pana  samayena  sambahulā  itthiyo  aññataraṃ
bhikkhuṃ   sampīḷetvā   bāhāparamparāya   nesuṃ  .  tassa  kukkuccaṃ  ahosi
.pe.   sādiyasi   tvaṃ   bhikkhūti   .   nāhaṃ   bhagavā   sādiyāmīti  .
Anāpatti bhikkhu asādiyantassāti.
     [393]   Tena   kho   pana   samayena   aññataro  bhikkhu  itthiyā
abhiruḷhaṃ   saṅkamaṃ   sāratto   sañcālesi   .   tassa   kukkuccaṃ  ahosi
.pe. Anāpatti bhikkhu saṅghādisesassa āpatti dukkaṭassāti.
     [394]  Tena  kho  pana  samayena  aññataro  bhikkhu  itthiṃ  paṭipathe
Passitvā   sāratto   aṃsakūṭena   pahāraṃ   adāsi   .   tassa  kukkuccaṃ
ahosi .pe. Āpattiṃ tvaṃ bhikkhu āpanno saṅghādisesanti.
     [395]   Tena   kho   pana   samayena   aññataro  bhikkhu  itthiyā
abhiruḷhaṃ   rukkhaṃ   sāratto   sañcālesi   .   tassa   kukkuccaṃ   ahosi
.pe. Anāpatti bhikkhu saṅghādisesassa āpatti dukkaṭassāti.
     [396]   Tena   kho   pana   samayena   aññataro  bhikkhu  itthiyā
abhiruḷhaṃ   nāvaṃ   sāratto   sañcālesi   .   tassa   kukkuccaṃ   ahosi
.pe. Anāpatti bhikkhu saṅghādisesassa āpatti dukkaṭassāti.
     [397]  Tena  kho  pana  samayena  aññataro  bhikkhu  itthiyā  gahitaṃ
rajjuṃ   sāratto   āviñji  .  tassa  kukkuccaṃ  ahosi  .pe.  anāpatti
bhikkhu   saṅghādisesassa   āpatti   thullaccayassāti   .   tena  kho  pana
samayena   aññataro   bhikkhu  itthiyā  gahitaṃ  daṇḍaṃ  sāratto  āviñji .
Tassa    kukkuccaṃ    ahosi   .pe.   anāpatti   bhikkhu   saṅghādisesassa
āpatti thullaccayassāti.
     [398]  Tena  kho  pana  samayena  aññataro  bhikkhu  sāratto itthiṃ
pattena   paṇāmesi   .  tassa  kukkuccaṃ  ahosi  .pe.  anāpatti  bhikkhu
saṅghādisesassa āpatti thullaccayassāti.
     {398.1}  Tena  kho pana samayena aññataro bhikkhu itthiyā vandantiyā
sāratto  pādaṃ  uccāresi  .  tassa  kukkuccaṃ  ahosi .pe. Āpattiṃ tvaṃ
bhikkhu   āpanno  saṅghādisesanti  .  tena  kho  pana  samayena  aññataro
Bhikkhu   itthiṃ   gahessāmīti   vāyamitvā   na   chupi   .  tassa  kukkuccaṃ
ahosi   kacci   nu   kho   ahaṃ   saṅghādisesaṃ   āpattiṃ  āpannoti .
Bhagavato   etamatthaṃ   ārocesi   .   anāpatti   bhikkhu  saṅghādisesassa
āpatti dukkaṭassāti.
                          Dutiyasaṅghādisesaṃ niṭṭhitaṃ.
                                      ---------



             The Pali Tipitaka in Roman Character Volume 1 page 251-272. https://84000.org/tipitaka/read/roman_read.php?B=1&A=4953              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=1&A=4953              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=377&items=22              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=39              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=375              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=415              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=415              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]