ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

sabbe paccāharanti āpatti sabbesaṃ saṅghādisesassa.
     {489.1}   Puriso   sambahule   bhikkhū  āṇāpeti  gacchatha  bhante
itthannāmaṃ   itthiṃ   vīmaṃsathāti   sabbe   paṭiggaṇhanti   sabbe   vīmaṃsanti
ekaṃ paccāharāpenti āpatti sabbesaṃ saṅghādisesassa.
     {489.2}   Puriso   sambahule   bhikkhū  āṇāpeti  gacchatha  bhante
itthannāmaṃ   itthiṃ   vīmaṃsathāti   sabbe  paṭiggaṇhanti  ekaṃ  vīmaṃsāpetvā
sabbe paccāharanti āpatti sabbesaṃ saṅghādisesassa.
     {489.3}   Puriso   sambahule   bhikkhū  āṇāpeti  gacchatha  bhante
itthannāmaṃ   itthiṃ   vīmaṃsathāti   sabbe  paṭiggaṇhanti  ekaṃ  vīmaṃsāpetvā
ekaṃ paccāharāpenti āpatti sabbesaṃ saṅghādisesassa.
     {489.4}  Puriso  bhikkhuṃ  āṇāpeti  gaccha  bhante itthannāmaṃ itthiṃ
vīmaṃsāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.
     {489.5}  Puriso  bhikkhuṃ  āṇāpeti  gaccha  bhante itthannāmaṃ itthiṃ
vīmaṃsāti    paṭiggaṇhāti   vīmaṃsati   antevāsiṃ   paccāharāpeti   āpatti
saṅghādisesassa.
     {489.6}   Puriso   bhikkhuṃ   āṇāpeti  gaccha  bhante  itthannāmaṃ
itthiṃ    vīmaṃsāti    paṭiggaṇhāti    antevāsiṃ   vīmaṃsāpetvā   attanā
paccāharati     āpatti     saṅghādisesassa     .     puriso     bhikkhuṃ
Āṇāpeti   gaccha   bhante   itthannāmaṃ   itthiṃ   vīmaṃsāti   paṭiggaṇhāti
antevāsiṃ    vīmaṃsāpeti   antevāsī   vīmaṃsitvā   bahiddhā   paccāharati
āpatti ubhinnaṃ thullaccayassa.
     [490]   Gacchanto   sampādeti  āgacchanto  visaṃvādeti  āpatti
thullaccayassa    .    gacchanto    visaṃvādeti   āgacchanto   sampādeti
āpatti   thullaccayassa  .  gacchanto  sampādeti  āgacchanto  sampādeti
āpatti  saṅghādisesassa  .  gacchanto  visaṃvādeti  āgacchanto visaṃvādeti
anāpatti.



             The Pali Tipitaka in Roman Character Volume 1 page 326-327. https://84000.org/tipitaka/read/roman_read.php?B=1&A=6454              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=1&A=6454              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=489&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=46              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]