ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

     [503]  Saññācikā  1-  nāma  sayaṃ  yācitvā  purisaṃpi purisatthakaraṃpi
goṇaṃpi   sakaṭaṃpi   vāsiṃpi   pharasuṃpi   kuṭhāriṃpi  kuddālaṃpi  nikhādanaṃpi  .pe.
Tiṇaṃpi  mattikaṃpi  .  kuṭī  2-  nāma  ullittā  vā  hoti  avalittā  vā
ullittāvalittā   vā  .  kārayamānenāti  karonto  vā  kārāpento
vā   .   assāmikanti   na   añño   koci  sāmiko  hoti  itthī  vā
puriso   vā   gahaṭṭho   vā  pabbajito  vā  .  attuddesanti  attano
atthāya   .   pamāṇikā   kāretabbā   tatridaṃ  pamāṇaṃ  dīghaso  dvādasa
vidatthiyo   sugatavidatthiyāti   bāhirimena   mānena  .  tiriyaṃ  sattantarāti
abbhantarimena mānena.
     [504]   Bhikkhū   abhinetabbā  vatthudesanāyāti  tena  kuṭīkārakena
bhikkhunā   kuṭīvatthuṃ   sodhetvā  saṅghaṃ  upasaṅkamitvā  ekaṃsaṃ  uttarāsaṅgaṃ
karitvā    vuḍḍhānaṃ    bhikkhūnaṃ   pāde   vanditvā   ukkuṭikaṃ   nisīditvā
añjaliṃ   paggahetvā   evamassa   vacanīyo   ahaṃ   bhante   saññācikāya
kuṭiṃ  kattukāmo  assāmikaṃ  attuddesaṃ  sohaṃ  bhante saṅghaṃ kuṭīvatthuolokanaṃ
yācāmīti   .   dutiyampi   yācitabbā   3-   tatiyampi   yācitabbā  .
@Footnote: 1 Yu. saṃyācikāya. 2 Yu. kuṭiṃ. 3 dutiyampi yācitabbāti bhikkhū
@sandhāya bahuvacanaṃ vuttanti tabbaṇṇanā.

--------------------------------------------------------------------------------------------- page339.

Sace sabbo saṅgho ussahati kuṭīvatthuṃ oloketuṃ sabbena saṅghena oloketabbaṃ . no ce sabbo saṅgho ussahati kuṭīvatthuṃ oloketuṃ ye tattha honti bhikkhū byattā paṭibalā sārambhaṃ anārambhaṃ saparikkamanaṃ aparikkamanaṃ jānituṃ te yācitvā sammannitabbā . Evañca pana bhikkhave sammannitabbā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {504.1} suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu saññācikāya kuṭiṃ kattukāmo assāmikaṃ attuddesaṃ so saṅghaṃ kuṭīvatthuolokanaṃ yācati. Yadi saṅghassa pattakallaṃ saṅgho itthannāmañca itthannāmañca bhikkhū sammanneyya itthannāmassa bhikkhuno kuṭīvatthuṃ oloketuṃ. Esā ñatti. {504.2} Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu saññācikāya kuṭiṃ kattukāmo assāmikaṃ attuddesaṃ so saṅghaṃ kuṭīvatthuolokanaṃ yācati. Saṅgho itthannāmañca itthannāmañca bhikkhū sammannati itthannāmassa bhikkhuno kuṭīvatthuṃ oloketuṃ . yassāyasmato khamati itthannāmassa ca itthannāmassa ca bhikkhūnaṃ sammati itthannāmassa bhikkhuno kuṭīvatthuṃ oloketuṃ so tuṇhassa yassa nakkhamati so bhāseyya. {504.3} Sammatā saṅghena itthannāmo ca itthannāmo ca bhikkhū itthannāmassa bhikkhuno kuṭīvatthuṃ oloketuṃ . khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [505] Tehi sammatehi bhikkhūhi tattha gantvā kuṭīvatthuṃ oloketabbaṃ sārambhaṃ anārambhaṃ saparikkamanaṃ aparikkamanaṃ jānitabbaṃ . sace sārambhaṃ

--------------------------------------------------------------------------------------------- page340.

Hoti aparikkamanaṃ māyidha karīti vattabbo . sace anārambhaṃ hoti saparikkamanaṃ saṅghassa ārocetabbaṃ anārambhaṃ saparikkamananti . tena kuṭīkārakena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ bhante saññācikāya kuṭiṃ kattukāmo assāmikaṃ attuddesaṃ sohaṃ bhante saṅghaṃ kuṭīvatthudesanaṃ yācāmīti . dutiyampi yācitabbā tatiyampi yācitabbā . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {505.1} suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu saññācikāya kuṭiṃ kattukāmo assāmikaṃ attuddesaṃ so saṅghaṃ kuṭīvatthudesanaṃ yācati. Yadi saṅghassa pattakallaṃ saṅgho itthannāmassa bhikkhuno kuṭīvatthuṃ deseyya. Esā ñatti. {505.2} Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu saññācikāya kuṭiṃ kattukāmo assāmikaṃ attuddesaṃ so saṅghaṃ kuṭīvatthudesanaṃ yācati. Saṅgho itthannāmassa bhikkhuno kuṭīvatthuṃ deseti . yassāyasmato khamati itthannāmassa bhikkhuno kuṭīvatthussa desanā so tuṇhassa yassa nakkhamati so bhāseyya. {505.3} Desitaṃ saṅghena itthannāmassa bhikkhuno kuṭīvatthuṃ. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [506] Sārambhaṃ nāma kipillikānaṃ vā āsayo hoti upacikānaṃ vā āsayo hoti undurānaṃ vā āsayo hoti ahīnaṃ vā āsayo hoti vicchikānaṃ vā āsayo hoti satapadīnaṃ vā āsayo hoti

--------------------------------------------------------------------------------------------- page341.

Hatthīnaṃ vā āsayo hoti assānaṃ vā āsayo hoti sīhānaṃ vā āsayo hoti byagghānaṃ vā āsayo hoti dīpīnaṃ vā āsayo hoti acchānaṃ vā āsayo hoti taracchānaṃ vā āsayo hoti yesaṃ kesañci tiracchānagatānaṃ vā pāṇānaṃ āsayo hoti pubbaṇṇanissitaṃ vā hoti aparaṇṇanissitaṃ vā hoti abbhāghātanissitaṃ vā hoti āghātananissitaṃ vā hoti susānanissitaṃ vā hoti uyyānanissitaṃ vā hoti rājavatthunissitaṃ vā hoti hatthisālānissitaṃ vā hoti assasālānissitaṃ vā hoti bandhanāgāranissitaṃ vā hoti pānāgāranissitaṃ vā hoti sūnanissitaṃ vā hoti racchānissitaṃ vā hoti caccaranissitaṃ vā hoti sabhānissitaṃ vā hoti saṃsaraṇanissitaṃ vā hoti etaṃ sārambhaṃ nāma. [507] Aparikkamanaṃ nāma na sakkā hoti yathāyuttena sakaṭena anuparigantuṃ samantā nisseṇiyā anuparigantuṃ etaṃ aparikkamanaṃ nāma. [508] Anārambhaṃ nāma na kipillikānaṃ vā āsayo hoti na upacikānaṃ vā āsayo hoti na undurānaṃ vā āsayo hoti na ahīnaṃ vā āsayo hoti na vicchikānaṃ vā āsayo hoti na satapadīnaṃ vā āsayo hoti .pe. na saṃsaraṇanissitaṃ vā hoti etaṃ anārambhaṃ nāma. [509] Saparikkamanaṃ nāma sakkā hoti yathāyuttena sakaṭena anuparigantuṃ samantā nisseṇiyā anuparigantuṃ etaṃ saparikkamanaṃ nāma. [510] Saññācikā nāma sayaṃ yācitvā purisaṃpi purisatthakaraṃpi

--------------------------------------------------------------------------------------------- page342.

.pe. Nikhādanaṃpi . kuṭī nāma ullittā vā hoti avalittā vā ullittāvalittā vā . kāreyyāti karoti vā kārāpeti vā . Bhikkhū vā anabhineyya vatthudesanāya pamāṇaṃ vā atikkāmeyyāti ñattidutiyena kammena kuṭīvatthuṃ na desāpetvā āyāmato vā vitthārato vā antamaso kesaggamattampi atikkāmetvā karoti vā kārāpeti vā payoge 1- dukkaṭaṃ . ekapiṇḍaṃ anāgate āpatti thullaccayassa . tasmiṃ piṇḍe āgate āpatti saṅghādisesassa . Saṅghādisesoti .pe. Tenapi vuccati saṅghādisesoti. [511] Bhikkhu kuṭiṃ karoti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ . bhikkhu kuṭiṃ karoti adesitavatthukaṃ sārambhaṃ saparikkamanaṃ āpatti saṅghādisesena dukkaṭassa . Bhikkhu kuṭiṃ karoti adesitavatthukaṃ anārambhaṃ aparikkamanaṃ āpatti saṅghādisesena dukkaṭassa . bhikkhu kuṭiṃ karoti adesitavatthukaṃ anārambhaṃ saparikkamanaṃ āpatti saṅghādisesassa. {511.1} Bhikkhu kuṭiṃ karoti desitavatthukaṃ sārambhaṃ aparikkamanaṃ āpatti dvinnaṃ dukkaṭānaṃ . bhikkhu kuṭiṃ karoti desitavatthukaṃ sārambhaṃ saparikkamanaṃ āpatti dukkaṭassa . bhikkhu kuṭiṃ karoti desitavatthukaṃ anārambhaṃ aparikkamanaṃ āpatti dukkaṭassa . bhikkhu kuṭiṃ karoti desitavatthukaṃ anārambhaṃ saparikkamanaṃ anāpatti. @Footnote: 1 Yu. Ma. potthakesu idha. āmeṇḍitaṃ kataṃ.

--------------------------------------------------------------------------------------------- page343.

[512] Bhikkhu kuṭiṃ karoti pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ . bhikkhu kuṭiṃ karoti pamāṇātikkantaṃ sārambhaṃ saparikkamanaṃ āpatti saṅghādisesena dukkaṭassa . bhikkhu kuṭiṃ karoti pamāṇātikkantaṃ anārambhaṃ aparikkamanaṃ āpatti saṅghādisesena dukkaṭassa . bhikkhu kuṭiṃ karoti pamāṇātikkantaṃ anārambhaṃ saparikkamanaṃ āpatti saṅghādisesassa. {512.1} Bhikkhu kuṭiṃ karoti pamāṇikaṃ sārambhaṃ aparikkamanaṃ āpatti dvinnaṃ dukkaṭānaṃ . bhikkhu kuṭiṃ karoti pamāṇikaṃ sārambhaṃ saparikkamanaṃ āpatti dukkaṭassa . bhikkhu kuṭiṃ karoti pamāṇikaṃ anārambhaṃ aparikkamanaṃ āpatti dukkaṭassa . bhikkhu kuṭiṃ karoti pamāṇikaṃ anārambhaṃ saparikkamanaṃ anāpatti. [513] Bhikkhu kuṭiṃ karoti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ āpatti dvinnaṃ saṅghādisesena dvinnaṃ dukkaṭānaṃ 1- . Bhikkhu kuṭiṃ karoti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ saparikkamanaṃ āpatti dvinnaṃ saṅghādisesena dukkaṭassa . bhikkhu kuṭiṃ karoti adesitavatthukaṃ pamāṇātikkantaṃ anārambhaṃ aparikkamanaṃ āpatti dvinnaṃ saṅghādisesena dukkaṭassa . bhikkhu kuṭiṃ karoti adesitavatthukaṃ pamāṇātikkantaṃ anārambhaṃ saparikkamanaṃ āpatti dvinnaṃ saṅghādisesānaṃ. @Footnote: 1 āpatti dvinnaṃ saṅghādisesena dvinnaṃ dukkaṭānanti ādīsu ca @dvīhi saṅghādisesehi saddhiṃ dvinnaṃ dukkaṭānantiādinā nayena attho @veditabboti tabbaṇṇanā.

--------------------------------------------------------------------------------------------- page344.

[514] Bhikkhu kuṭiṃ karoti desitavatthukaṃ pamāṇikaṃ sārambhaṃ aparikkamanaṃ āpatti dvinnaṃ dukkaṭānaṃ . bhikkhu kuṭiṃ karoti desitavatthukaṃ pamāṇikaṃ sārambhaṃ saparikkamanaṃ āpatti dukkaṭassa . Bhikkhu kuṭiṃ karoti desitavatthukaṃ pamāṇikaṃ anārambhaṃ aparikkamanaṃ āpatti dukkaṭassa . bhikkhu kuṭiṃ karoti desitavatthukaṃ pamāṇikaṃ anārambhaṃ saparikkamanaṃ anāpatti. [515] Bhikkhu samādisati kuṭiṃ me karothāti . tassa kuṭiṃ karonti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ .pe. sārambhaṃ saparikkamanaṃ āpatti saṅghādisesena dukkaṭassa .pe. anārambhaṃ aparikkamanaṃ āpatti saṅghādisesena dukkaṭassa .pe. Anārambhaṃ saparikkamanaṃ āpatti saṅghādisesassa. {515.1} Bhikkhu samādisati kuṭiṃ me karothāti. Tassa kuṭiṃ karonti desitavatthukaṃ sārambhaṃ aparikkamanaṃ āpatti dvinnaṃ dukkaṭānaṃ .pe. Sārambhaṃ saparikkamanaṃ āpatti dukkaṭassa .pe. anārambhaṃ aparikkamanaṃ āpatti dukkaṭassa .pe. Anārambhaṃ saparikkamanaṃ anāpatti. {515.2} Bhikkhu samādisati kuṭiṃ me karothāti. Tassa kuṭiṃ karonti pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ .pe. sārambhaṃ saparikkamanaṃ āpatti saṅghādisesena dukkaṭassa .pe. anārambhaṃ aparikkamanaṃ āpatti saṅghādisesena dukkaṭassa .pe. Anārambhaṃ saparikkamanaṃ āpatti saṅghādisesassa.

--------------------------------------------------------------------------------------------- page345.

{515.3} Bhikkhu samādisati kuṭiṃ me karothāti. Tassa kuṭiṃ karonti pamāṇikaṃ sārambhaṃ aparikkamanaṃ āpatti dvinnaṃ dukkaṭānaṃ .pe. Sārambhaṃ saparikkamanaṃ āpatti dukkaṭassa .pe. anārambhaṃ aparikkamanaṃ āpatti dukkaṭassa .pe. Anārambhaṃ saparikkamanaṃ anāpatti. {515.4} Bhikkhu samādisati kuṭiṃ me karothāti. Tassa kuṭiṃ karonti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ āpatti dvinnaṃ saṅghādisesena dvinnaṃ dukkaṭānaṃ .pe. sārambhaṃ saparikkamanaṃ āpatti dvinnaṃ saṅghādisesena dukkaṭassa .pe. anārambhaṃ aparikkamanaṃ āpatti dvinnaṃ saṅghādisesena dukkaṭassa .pe. anārambhaṃ saparikkamanaṃ āpatti dvinnaṃ saṅghādisesānaṃ. {515.5} Bhikkhu samādisati kuṭiṃ me karothāti. Tassa kuṭiṃ karonti desitavatthukaṃ pamāṇikaṃ sārambhaṃ aparikkamanaṃ āpatti dvinnaṃ dukkaṭānaṃ .pe. sārambhaṃ saparikkamanaṃ āpatti dukkaṭassa .pe. anārambhaṃ aparikkamanaṃ āpatti dukkaṭassa .pe. anārambhaṃ saparikkamanaṃ anāpatti. [516] Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti na ca samādisati desitavatthukā ca hotu anārambhā ca saparikkamanā cāti . tassa kuṭiṃ karonti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ .pe. sārambhaṃ saparikkamanaṃ āpatti saṅghādisesena dukkaṭassa .pe. anārambhaṃ aparikkamanaṃ āpatti saṅghādisesena dukkaṭassa .pe. anārambhaṃ saparikkamanaṃ

--------------------------------------------------------------------------------------------- page346.

Āpatti saṅghādisesassa. {516.1} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti na ca samādisati desitavatthukā ca hotu anārambhā ca saparikkamanā cāti . Tassa kuṭiṃ karonti desitavatthukaṃ sārambhaṃ aparikkamanaṃ āpatti dvinnaṃ dukkaṭānaṃ .pe. sārambhaṃ saparikkamanaṃ āpatti dukkaṭassa .pe. Anārambhaṃ aparikkamanaṃ āpatti dukkaṭassa .pe. anārambhaṃ saparikkamanaṃ anāpatti. {516.2} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti na ca samādisati pamāṇikā ca hotu anārambhā ca saparikkamanā cāti. Tassa kuṭiṃ karonti pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ .pe. sārambhaṃ saparikkamanaṃ āpatti saṅghādisesena dukkaṭassa .pe. anārambhaṃ aparikkamanaṃ āpatti saṅghādisesena dukkaṭassa .pe. Anārambhaṃ saparikkamanaṃ āpatti saṅghādisesassa. {516.3} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti na ca samādisati pamāṇikā ca hotu anārambhā ca saparikkamanā cāti. Tassa kuṭiṃ karonti pamāṇikaṃ sārambhaṃ aparikkamanaṃ āpatti dvinnaṃ dukkaṭānaṃ .pe. sārambhaṃ saparikkamanaṃ āpatti dukkaṭassa .pe. Anārambhaṃ aparikkamanaṃ āpatti dukkaṭassa .pe. Anārambhaṃ saparikkamanaṃ anāpatti. {516.4} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti na ca samādisati desitavatthukā ca hotu pamāṇikā ca anārambhā ca saparikkamanā cāti . tassa kuṭiṃ karonti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ

--------------------------------------------------------------------------------------------- page347.

Aparikkamanaṃ āpatti dvinnaṃ saṅghādisesena dvinnaṃ dukkaṭānaṃ .pe. Sārambhaṃ saparikkamanaṃ āpatti dvinnaṃ saṅghādisesena dukkaṭassa .pe. Anārambhaṃ aparikkamanaṃ āpatti dvinnaṃ saṅghādisesena dukkaṭassa .pe. Anārambhaṃ saparikkamanaṃ āpatti dvinnaṃ saṅghādisesānaṃ. {516.5} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti na ca samādisati desitavatthukā ca hotu pamāṇikā ca anārambhā ca saparikkamanā cāti . tassa kuṭiṃ karonti desitavatthukaṃ pamāṇikaṃ sārambhaṃ aparikkamanaṃ āpatti dvinnaṃ dukkaṭānaṃ .pe. sārambhaṃ saparikkamanaṃ āpatti dukkaṭassa .pe. anārambhaṃ aparikkamanaṃ āpatti dukkaṭassa .pe. Anārambhaṃ saparikkamanaṃ anāpatti. [517] Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti samādisati ca desitavatthukā ca hotu anārambhā ca saparikkamanā cāti . tassa kuṭiṃ karonti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ . so suṇāti kuṭī kira me kayirati adesitavatthukā sārambhā aparikkamanāti . Tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo desitavatthukā ca hotu anārambhā ca saparikkamanā cāti . no ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya āpatti dukkaṭassa. {517.1} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti samādisati ca desitavatthukā ca hotu anārambhā ca saparikkamanā cāti . tassa kuṭiṃ karonti adesitavatthukaṃ sārambhaṃ saparikkamanaṃ . so suṇāti

--------------------------------------------------------------------------------------------- page348.

Kuṭī kira me kayirati adesitavatthukā sārambhā saparikkamanāti . Tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo desitavatthukā ca hotu anārambhā cāti . no ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya āpatti dukkaṭassa. {517.2} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti samādisati ca desitavatthukā ca hotu anārambhā ca saparikkamanā cāti. Tassa kuṭiṃ karonti adesitavatthukaṃ anārambhaṃ aparikkamanaṃ. So suṇāti kuṭī kira me kayirati adesitavatthukā anārambhā aparikkamanāti . tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo desitavatthukā ca hotu saparikkamanā cāti. No ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya āpatti dukkaṭassa. {517.3} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti samādisati ca desitavatthukā ca hotu anārambhā ca saparikkamanā cāti. Tassa kuṭiṃ karonti adesitavatthukaṃ anārambhaṃ saparikkamanaṃ . so suṇāti kuṭī kira me kayirati adesitavatthukā anārambhā saparikkamanāti . tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo desitavatthukā hotūti. No ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya āpatti dukkaṭassa. {517.4} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti samādisati ca desitavatthukā ca hotu anārambhā ca saparikkamanā cāti. Tassa kuṭiṃ karonti desitavatthukaṃ sārambhaṃ aparikkamanaṃ. So suṇāti kuṭī kira me kayirati

--------------------------------------------------------------------------------------------- page349.

Desitavatthukā sārambhā aparikkamanāti . tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo anārambhā ca hotu saparikkamanā cāti . no ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya āpatti dukkaṭassa. {517.5} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti samādisati ca desitavatthukā ca hotu anārambhā ca saparikkamanā cāti. Tassa kuṭiṃ karonti desitavatthukaṃ sārambhaṃ saparikkamanaṃ . so suṇāti kuṭī kira me kayirati desitavatthukā sārambhā saparikkamanāti . tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo anārambhā hotūti. No ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya āpatti dukkaṭassa. {517.6} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti samādisati ca desitavatthukā ca hotu anārambhā ca saparikkamanā cāti . tassa kuṭiṃ karonti desitavatthukaṃ anārambhaṃ aparikkamanaṃ . so suṇāti kuṭī kira me kayirati desitavatthukā anārambhā aparikkamanāti . tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo saparikkamanā hotūti. No ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya āpatti dukkaṭassa. {517.7} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti samādisati ca desitavatthukā ca hotu anārambhā ca saparikkamanā cāti . tassa kuṭiṃ karonti desitavatthukaṃ anārambhaṃ saparikkamanaṃ anāpatti. [518] Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti samādisati

--------------------------------------------------------------------------------------------- page350.

Ca pamāṇikā ca hotu anārambhā ca saparikkamanā cāti . tassa kuṭiṃ karonti pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ . so suṇāti kuṭī kira me kayirati pamāṇātikkantā sārambhā aparikkamanāti . Tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo pamāṇikā ca hotu anārambhā ca saparikkamanā cāti .pe. pamāṇikā ca hotu anārambhā cāti .pe. pamāṇikā ca hotu saparikkamanā cāti .pe. Pamāṇikā hotūti . no ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya āpatti dukkaṭassa. {518.1} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti samādisati ca pamāṇikā ca hotu anārambhā ca saparikkamanā cāti . tassa kuṭiṃ karonti pamāṇikaṃ sārambhaṃ aparikkamanaṃ . so suṇāti kuṭī kira me kayirati pamāṇikā sārambhā aparikkamanāti . Tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo anārambhā ca hotu saparikkamanā cāti .pe. anārambhā hotūti .pe. Saparikkamanā hotūti .pe. Anāpatti. {518.2} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti samādisati ca desitavatthukā ca hotu pamāṇikā ca anārambhā ca saparikkamanā cāti. Tassa kuṭiṃ karonti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ. So suṇāti kuṭī kira me kayirati adesitavatthukā pamāṇātikkantā sārambhā aparikkamanāti . tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo desitavatthukā ca hotu pamāṇikā ca anārambhā

--------------------------------------------------------------------------------------------- page351.

Ca saparikkamanā cāti .pe. desitavatthukā ca hotu pamāṇikā ca anārambhā cāti .pe. desitavatthukā ca hotu pamāṇikā ca saparikkamanā cāti .pe. desitavatthukā ca hotu pamāṇikā cāti . no ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya āpatti dukkaṭassa. {518.3} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti samādisati ca desitavatthukā ca hotu pamāṇikā ca anārambhā ca saparikkamanā cāti . tassa kuṭiṃ karonti desitavatthukaṃ pamāṇikaṃ sārambhaṃ aparikkamanaṃ . so suṇāti kuṭī kira me kayirati desitavatthukā pamāṇikā sārambhā aparikkamanāti . tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo anārambhā ca hotu saparikkamanā cāti .pe. anārambhā hotūti .pe. saparikkamanā hotūti .pe. Anāpatti. [519] Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti samādisati ca desitavatthukā ca hotu anārambhā ca saparikkamanā cāti . Tassa kuṭiṃ karonti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ āpatti kārukānaṃ tiṇṇaṃ dukkaṭānaṃ .pe. sārambhaṃ saparikkamanaṃ āpatti kārukānaṃ dvinnaṃ dukkaṭānaṃ .pe. anārambhaṃ aparikkamanaṃ āpatti kārukānaṃ dvinnaṃ dukkaṭānaṃ .pe. anārambhaṃ saparikkamanaṃ āpatti kārukānaṃ dukkaṭassa. {519.1} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti samādisati ca desitavatthukā ca hoti anārambhā ca

--------------------------------------------------------------------------------------------- page352.

Saparikkamanā cāti . tassa kuṭiṃ karonti desitavatthukaṃ sārambhaṃ aparikkamanaṃ āpatti kārukānaṃ dvinnaṃ dukkaṭānaṃ .pe. sārambhaṃ saparikkamanaṃ āpatti kārukānaṃ dukkaṭassa .pe. anārambhaṃ aparikkamanaṃ āpatti kārukānaṃ dukkaṭassa .pe. anārambhaṃ saparikkamanaṃ anāpatti. {519.2} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti samādisati ca pamāṇikā ca hotu anārambhā ca saparikkamanā cāti . tassa kuṭiṃ karonti pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ āpatti kārukānaṃ tiṇṇaṃ dukkaṭānaṃ .pe. sārambhaṃ saparikkamanaṃ āpatti kārukānaṃ dvinnaṃ dukkaṭānaṃ .pe. anārambhaṃ aparikkamanaṃ āpatti kārukānaṃ dvinnaṃ dukkaṭānaṃ .pe. Anārambhaṃ saparikkamanaṃ āpatti kārukānaṃ dukkaṭassa. {519.3} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti samādisati ca pamāṇikā ca hotu anārambhā ca saparikkamanā cāti. Tassa kuṭiṃ karonti pamāṇikaṃ sārambhaṃ aparikkamanaṃ āpatti kārukānaṃ dvinnaṃ dukkaṭānaṃ .pe. Sārambhaṃ saparikkamanaṃ āpatti kārukānaṃ dukkaṭassa .pe. anārambhaṃ aparikkamanaṃ āpatti kārukānaṃ dukkaṭassa .pe. anārambhaṃ saparikkamanaṃ anāpatti. {519.4} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti samādisati ca desitavatthukā ca hotu pamāṇikā ca anārambhā ca saparikkamanā cāti . tassa kuṭiṃ karonti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ āpatti kārukānaṃ

--------------------------------------------------------------------------------------------- page353.

Catunnaṃ dukkaṭānaṃ .pe. sārambhaṃ saparikkamanaṃ āpatti kārukānaṃ tiṇṇaṃ dukkaṭānaṃ .pe. anārambhaṃ aparikkamanaṃ āpatti kārukānaṃ tiṇṇaṃ dukkaṭānaṃ .pe. anārambhaṃ saparikkamanaṃ āpatti kārukānaṃ dvinnaṃ dukkaṭānaṃ. {519.5} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti samādisati ca desitavatthukā ca hotu pamāṇikā ca anārambhā ca saparikkamanā cāti . tassa kuṭiṃ karonti desitavatthukaṃ pamāṇikaṃ sārambhaṃ aparikkamanaṃ āpatti kārukānaṃ dvinnaṃ dukkaṭānaṃ .pe. Sārambhaṃ saparikkamanaṃ āpatti kārukānaṃ dukkaṭassa .pe. anārambhaṃ aparikkamanaṃ āpatti kārukānaṃ dukkaṭassa .pe. anārambhaṃ saparikkamanaṃ anāpatti. [520] Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti . Tassa kuṭiṃ karonti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ . so ce vippakate āgacchati . tena bhikkhunā sā kuṭī aññassa vā dātabbā bhinditvā vā puna kātabbā . no ce aññassa vā dadeyya bhinditvā vā puna kāreyya āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ. {520.1} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti . Tassa kuṭiṃ karonti adesitavatthukaṃ sārambhaṃ saparikkamanaṃ . so ce vippakate āgacchati . tena bhikkhunā sā kuṭī aññassa vā dātabbā bhinditvā vā puna kātabbā . no ce aññassa vā dadeyya bhinditvā vā puna kāreyya āpatti saṅghādisesena dukkaṭassa

--------------------------------------------------------------------------------------------- page354.

.pe. Anārambhaṃ aparikkamanaṃ ... āpatti saṅghādisesena dukkaṭassa .pe. Anārambhaṃ saparikkamanaṃ ... Āpatti saṅghādisesassa. {520.2} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti. Tassa kuṭiṃ karonti desitavatthukaṃ sārambhaṃ aparikkamanaṃ . so ce vippakate āgacchati . tena bhikkhunā sā kuṭī aññassa vā dātabbā bhinditvā vā puna kātabbā . no ce aññassa vā dadeyya bhinditvā vā puna kāreyya āpatti dvinnaṃ dukkaṭānaṃ .pe. sārambhaṃ saparikkamanaṃ ... Āpatti dukkaṭassa .pe. anārambhaṃ aparikkamanaṃ ... āpatti dukkaṭassa .pe. Anārambhaṃ saparikkamanaṃ anāpatti. {520.3} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti. Tassa kuṭiṃ karonti pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ . so ce vippakate āgacchati . tena bhikkhunā sā kuṭī aññassa vā dātabbā bhinditvā vā puna kātabbā . no ce aññassa vā dadeyya bhinditvā vā puna kāreyya āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ .pe. Sārambhaṃ saparikkamanaṃ ... āpatti saṅghādisesena dukkaṭassa .pe. Anārambhaṃ aparikkamanaṃ ... āpatti saṅghādisesena dukkaṭassa .pe. Anārambhaṃ saparikkamanaṃ ... Āpatti saṅghādisesassa. {520.4} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti. Tassa kuṭiṃ karonti pamāṇikaṃ sārambhaṃ aparikkamanaṃ. So ce vippakate āgacchati. Tena bhikkhunā sā kuṭī aññassa vā dātabbā bhinditvā vā puna

--------------------------------------------------------------------------------------------- page355.

Kātabbā . no ce aññassa vā dadeyya bhinditvā vā puna kāreyya āpatti dvinnaṃ dukkaṭānaṃ .pe. sārambhaṃ saparikkamanaṃ ... Āpatti dukkaṭassa .pe. anārambhaṃ aparikkamanaṃ ... āpatti dukkaṭassa .pe. Anārambhaṃ saparikkamanaṃ anāpatti. {520.5} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti. Tassa kuṭiṃ karonti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ . So ce vippakate āgacchati . tena bhikkhunā sā kuṭī aññassa vā dātabbā bhinditvā vā puna kātabbā . no ce aññassa vā dadeyya bhinditvā vā puna kāreyya āpatti dvinnaṃ saṅghādisesena dvinnaṃ dukkaṭānaṃ .pe. sārambhaṃ saparikkamanaṃ ... āpatti dvinnaṃ saṅghādisesena dukkaṭassa .pe. anārambhaṃ aparikkamanaṃ ... āpatti dvinnaṃ saṅghādisesena dukkaṭassa . anārambhaṃ saparikkamanaṃ ... Āpatti dvinnaṃ saṅghādisesānaṃ. {520.6} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti. Tassa kuṭiṃ karonti desitavatthukaṃ pamāṇikaṃ sārambhaṃ aparikkamanaṃ . so ce vippakate āgacchati . tena bhikkhunā sā kuṭī aññassa vā dātabbā bhinditvā vā puna kātabbā . no ce aññassa vā dadeyya bhinditvā vā puna kāreyya āpatti dvinnaṃ dukkaṭānaṃ .pe. Sārambhaṃ saparikkamanaṃ ... Āpatti dukkaṭassa . anārambhaṃ aparikkamanaṃ ... āpatti dukkaṭassa. Anārambhaṃ saparikkamanaṃ anāpatti.

--------------------------------------------------------------------------------------------- page356.

[521] Attanā vippakataṃ attanā pariyosāpeti āpatti saṅghādisesassa . attanā vippakataṃ parehi pariyosāpeti āpatti saṅghādisesassa . parehi vippakataṃ attanā pariyosāpeti āpatti saṅghādisesassa . parehi vippakataṃ parehi pariyosāpeti āpatti saṅghādisesassa. [522] Anāpatti leṇe guhāya tiṇakuṭikāya aññassatthāya vāsāgāraṃ ṭhapetvā sabbattha anāpatti ummattakassa ādikammikassāti. Chaṭṭhasaṅghādisesaṃ niṭṭhitaṃ. ---------------


             The Pali Tipitaka in Roman Character Volume 1 page 338-356. https://84000.org/tipitaka/read/roman_read.php?B=1&A=6691&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=1&A=6691&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=503&items=20              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=49              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]