ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

page410.

Dvādasamasaṅghādisesaṃ [609] Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena āyasmā channo anācāraṃ ācarati . bhikkhū evamāhaṃsu mā āvuso channa evarūpaṃ akāsi netaṃ kappatīti. So evaṃ vadesi kiṃ nu kho nāma tumhe āvuso maṃ vattabbaṃ maññatha ahaṃ kho nāma tumhe vadeyyaṃ amhākaṃ buddho amhākaṃ dhammo amhākaṃ ayyaputtena dhammo abhisamito seyyathāpi nāma mahāvāto vāyanto tiṇakaṭṭhapaṇṇasaṭaṃ 1- ekato ussādeyya 2- seyyathāpi vā pana nadī pabbateyyā saṅkhasevālapaṇakaṃ ekato ussādeyya evameva tumhe nānānāmā nānāgottā nānājaccā nānākulā pabbajitā ekato ussāditā 3- kiṃ nu kho nāma tumhe āvuso maṃ vattabbaṃ maññatha ahaṃ kho nāma tumhe vadeyyaṃ amhākaṃ buddho amhākaṃ dhammo amhākaṃ ayyaputtena dhammo abhisamitoti . ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā channo bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ karissatīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe @Footnote: 1 Yu. Ma. tiṇakaṭṭhapaṇṇakasaṭaṃ. 2 ussāreyya. 3 Yu. Ma. ussāritā.

--------------------------------------------------------------------------------------------- page411.

Bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ channaṃ paṭipucchi saccaṃ kira tvaṃ channa bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ karosīti . Saccaṃ bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ moghapurisa .pe. Akaraṇīyaṃ kathaṃ hi nāma tvaṃ moghapurisa bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ karissasi netaṃ moghapurisa appasannānaṃ vā pasādāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {609.1} bhikkhu paneva dubbacajātiko hoti uddesapariyāpannesu sikkhāpadesu bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ karoti mā maṃ āyasmanto kiñci avacuttha kalyāṇaṃ vā pāpakaṃ vā ahampāyasmante na kiñci vakkhāmi kalyāṇaṃ vā pāpakaṃ vā viramathāyasmanto mama vacanāyāti . so bhikkhu bhikkhūhi evamassa vacanīyo mā āyasmā attānaṃ avacanīyaṃ akāsi vacanīyameva āyasmā attānaṃ karotu āyasmāpi bhikkhū vadetu sahadhammena bhikkhūpi āyasmantaṃ vakkhanti sahadhammena evaṃ saṃvaḍḍhā hi tassa bhagavato parisā yadidaṃ aññamaññavacanena aññamaññavuṭṭhāpanenāti . Evañca so bhikkhu bhikkhūhi vuccamāno tatheva paggaṇheyya so bhikkhu bhikkhūhi yāvatatiyaṃ samanubhāsitabbo tassa paṭinissaggāya yāvatatiyañce samanubhāsiyamāno taṃ paṭinissajjeyya iccetaṃ kusalaṃ no ce paṭinissajjeyya saṅghādisesoti. [610] Bhikkhu paneva dubbacajātiko hotīti dubbaco hoti

--------------------------------------------------------------------------------------------- page412.

Dovacassakaraṇehi dhammehi samannāgato akkhamo appadakkhiṇaggāhī anusāsaniṃ . uddesapariyāpannesu sikkhāpadesūti pātimokkhapariyāpannesu sikkhāpadesu . bhikkhūhīti aññehi bhikkhūhi . sahadhammikaṃ nāma yaṃ bhagavatā paññattaṃ sikkhāpadaṃ etaṃ sahadhammikaṃ nāma . tena vuccamāno attānaṃ avacanīyaṃ karoti mā maṃ āyasmanto kiñci avacuttha kalyāṇaṃ vā pāpakaṃ vā ahampāyasmante na kiñci vakkhāmi kalyāṇaṃ vā pāpakaṃ vā viramathāyasmanto mama vacanāyāti. [611] So bhikkhūti yo so dubbacajātiko bhikkhu . bhikkhūhīti aññehi bhikkhūhi . ye passanti ye suṇanti tehi vattabbo mā āyasmā attānaṃ avacanīyaṃ akāsi vacanīyameva āyasmā attānaṃ karotu āyasmāpi bhikkhū vadetu sahadhammena bhikkhūpi āyasmantaṃ vakkhanti sahadhammena evaṃ saṃvaḍḍhā hi tassa bhagavato parisā yadidaṃ aññamaññavacanena aññamaññavuṭṭhāpanenāti . dutiyampi vattabbo tatiyampi vattabbo . sace paṭinissajjati iccetaṃ kusalaṃ no ce paṭinissajjati āpatti dukkaṭassa . sutvā na vadanti āpatti dukkaṭassa . so bhikkhu saṅghamajjhaṃpi ākaḍḍhitvā vattabbo mā āyasmā attānaṃ avacanīyaṃ akāsi vacanīyameva āyasmā attānaṃ karotu āyasmāpi bhikkhū vadetu sahadhammena bhikkhūpi āyasmantaṃ vakkhanti sahadhammena evaṃ saṃvaḍḍhā hi tassa bhagavato parisā yadidaṃ

--------------------------------------------------------------------------------------------- page413.

Aññamaññavacanena aññamaññavuṭṭhāpanenāti . dutiyampi vattabbo tatiyampi vattabbo . sace paṭinissajjati iccetaṃ kusalaṃ no ce paṭinissajjati āpatti dukkaṭassa. [612] So bhikkhu samanubhāsitabbo . evañca pana bhikkhave samanubhāsitabbo. Byattena bhikkhunā baṭibalena saṅgho ñāpetabbo {612.1} suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ karoti. So taṃ vatthuṃ nappaṭinissajjati. Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuṃ samanubhāseyya tassa vatthussa paṭinissaggāya. Esā ñatti. {612.2} Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ karoti. So taṃ vatthuṃ nappaṭinissajjati. Saṅgho itthannāmaṃ bhikkhuṃ samanubhāsati tassa vatthussa paṭinissaggāya . Yassāyasmato khamati itthannāmassa bhikkhuno samanubhāsanā tassa vatthussa paṭinissaggāya so tuṇhassa yassa nakkhamati so bhāseyya. {612.3} Dutiyampi etamatthaṃ vadāmi .pe. Tatiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ karoti. So taṃ vatthuṃ nappaṭinissajjati. Saṅgho itthannāmaṃ bhikkhuṃ samanubhāsati tassa vatthussa paṭinissaggāya. Yasmāyasmato khamati itthannāmassa bhikkhuno samanubhāsanā tassa vatthussa paṭinissaggāya

--------------------------------------------------------------------------------------------- page414.

So tuṇhassa yassa nakkhamati so bhāseyya. {612.4} Samanubhaṭṭho saṅghena itthannāmo bhikkhu tassa vatthussa paṭinissaggāya. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [613] Ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā kammavācāpariyosāne āpatti saṅghādisesassa. Saṅghādisesaṃ ajjhāpajjantassa ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā paṭippassambhanti . Saṅghādisesoti .pe. Tenapi vuccati saṅghādisesoti. [614] Dhammakamme dhammakammasaññī nappaṭinissajjati āpatti saṅghādisesassa . dhammakamme vematiko nappaṭinissajjati āpatti saṅghādisesassa . dhammakamme adhammakammasaññī nappaṭinissajjati āpatti saṅghādisesassa . adhammakamme dhammakammasaññī āpatti dukkaṭassa . adhammakamme vematiko āpatti dukkaṭassa . adhammakamme adhammakammasaññī āpatti dukkaṭassa. [615] Anāpatti asamanubhāsantassa paṭinissajjantassa ummattakassa ādikammikassāti. Dvādasamasaṅghādisesaṃ niṭṭhitaṃ. ----------


             The Pali Tipitaka in Roman Character Volume 1 page 410-414. https://84000.org/tipitaka/read/roman_read.php?B=1&A=8106&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=1&A=8106&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=609&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=55              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=607              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=2632              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=2632              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]