ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

page415.

Terasamasaṅghādisesaṃ [616] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena assajipunabbasukā nāma kiṭāgirismiṃ āvāsikā honti alajjino pāpabhikkhū . Te evarūpaṃ anācāraṃ ācaranti mālāvacchaṃ ropentipi ropāpentipi siñcantipi siñcāpentipi ocinantipi ocināpentipi ganthentipi ganthāpentipi ekatovaṇṭikamālaṃ karontipi kārāpentipi ubhatovaṇṭikamālaṃ karontipi kārāpentipi mañjarikaṃ karontipi kārāpentipi vidhutikaṃ karontipi kārāpentipi vaṭaṃsakaṃ karontipi kārāpentipi āveḷaṃ karontipi kārāpentipi uracchadaṃ karontipi kārāpentipi. {616.1} Te kulitthīnaṃ kuladhītānaṃ kulakumārikānaṃ kulasuṇhānaṃ kuladāsīnaṃ ekatovaṇṭikamālaṃ harantipi harāpentipi ubhatovaṇṭikamālaṃ harantipi harāpentipi mañjārikaṃ harantipi harāpentipi vidhutikaṃ harantipi harāpentipi vaṭaṃsakaṃ harantipi harāpentipi āveḷaṃ harantipi harāpentipi uracchadaṃ harantipi harāpentipi . te kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiṃ ekabhājanepi bhuñjanti ekathālakepi pivanti ekāsanepi nisīdanti ekamañcepi tuvaṭṭenti ekattharaṇāpi tuvaṭṭenti ekapāvuraṇāpi tuvaṭṭenti ekattharaṇapāvuraṇāpi tuvaṭṭenti vikālepi bhuñjanti majjaṃpi pivanti mālāgandhavilepanaṃpi dhārenti naccantipi gāyantipi

--------------------------------------------------------------------------------------------- page416.

Vādentipi lāsentipi naccantiyāpi naccanti naccantiyāpi gāyanti naccantiyāpi vādenti naccantiyāpi lāsenti gāyantiyāpi naccanti gāyantiyāpi gāyanti gāyantiyāpi vādenti gāyantiyāpi lāsenti vādentiyāpi naccanti vādentiyāpi gāyanti vādentiyāpi vādenti vādentiyāpi lāsenti lāsentiyāpi naccanti lāsentiyāpi gāyanti lāsentiyāpi vādenti lāsentiyāpi lāsenti aṭṭhapadepi kīḷanti dasapadepi kīḷanti ākāsepi kīḷanti parihārapathepi kīḷanti santikāyapi kīḷanti khalikāyapi kīḷanti ghaṭikāyapi 1- kīḷanti salākahatthenapi kīḷanti akkhenapi kīḷanti paṅkacīrenapi 2- kīḷanti vaṅkakenapi kīḷanti mokkhacikāyapi kīḷanti ciṅgulakenapi kīḷanti pattāḷhakenapi kīḷanti rathakenapi kīḷanti dhanukenapi kīḷanti akkharikāyapi kīḷanti manesikāyapi kīḷanti yathāvajjenapi kīḷanti hatthismimpi sikkhanti assasmimpi sikkhanti rathasmimpi sikkhanti dhanusmimpi sikkhanti tharusmimpi sikkhanti hatthissapi purato dhāvanti assassapi purato dhāvanti rathassapi purato dhāvanti dhāvantipi ādhāvantipi usseḷhentipi apphoṭentipi 3- nibbujjhantipi muṭṭhīhipi yujjhanti raṅgamajjhepi saṅghāṭiṃ pattharitvā naccantiṃ 4- evaṃ vadenti 5- idha bhagini naccassūti nalāṭikaṃpi denti vividhampi anācāraṃ ācaranti. [617] Tena kho pana samayena aññataro bhikkhu kāsīsu vassaṃ vuttho @Footnote: 1 Yu. Ma. Rā. ghaṭikenapi. 2 Yu. Ma. paṅgacīrenapi. @3 Yu. appoṭhentipi. 4 Yu. naccakiṃ. 5 Yu. Ma. Rā. vadanti.

--------------------------------------------------------------------------------------------- page417.

Sāvatthiṃ gacchanto bhagavantaṃ dassanāya yena kiṭāgiri tadavasari . Athakho so bhikkhu pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kiṭāgiriṃ piṇḍāya pāvisi pāsādikena abhikkantena paṭikkantena ālokitena vilokitena sammiñjitena pasāritena okkhittacakkhu iriyāpathasampanno . Manussā taṃ bhikkhuṃ passitvā evamāhaṃsu kvāyaṃ abalabalo viya mandamando viya bhākuṭikabhākuṭiko viya ko imassa upagatassa piṇḍakaṃpi dassati amhākaṃ pana ayyā assajipunabbasukā saṇhā sakhilā sukhasambhāsā mihitapubbaṅgamā ehisvāgatavādino abbhākuṭikā uttānamukhā pubbabhāsino tesaṃ kho nāma piṇḍo dātabboti. {617.1} Addasā kho aññataro upāsako taṃ bhikkhuṃ kiṭāgirismiṃ piṇḍāya carantaṃ disvāna yena so bhikkhu tenupasaṅkami upasaṅkamitvā taṃ bhikkhuṃ abhivādetvā etadavoca api bhante piṇḍo labbhatīti . na kho āvuso piṇḍo labbhatīti . ehi bhante gharaṃ gamissāmāti . Athakho so upāsako taṃ bhikkhuṃ gharaṃ netvā bhojetvā etadavoca kahaṃ bhante ayyo gamissatīti . sāvatthiṃ kho ahaṃ āvuso gamissāmi bhagavantaṃ dassanāyāti . tenahi bhante mama vacanena bhagavato pāde sirasā vanda evañca vadehi duṭṭho bhante kiṭāgirismiṃ āvāso assajipunabbasukā nāma kiṭāgirismiṃ āvāsikā alajjino pāpabhikkhū te evarūpaṃ anācāraṃ ācaranti mālāvacchaṃ ropentipi ropāpentipi siñcantipi siñcāpentipi ocinantipi ocināpentipi ganthentipi

--------------------------------------------------------------------------------------------- page418.

Ganthāpentipi ekatovaṇṭikamālaṃ karontipi kārāpentipi ubhatovaṇṭikamālaṃ karontipi kārāpentipi .pe. vividhampi anācāraṃ ācaranti yepi te bhante manussā pubbe saddhā ahesuṃ pasannā tepi etarahi assaddhā appasannā yānipi tāni saṅghassa pubbe dānapathāni tānipi etarahi upacchinnāni riñcanti pesalā bhikkhū nivasanti pāpabhikkhū sādhu bhante bhagavā kiṭāgiriṃ bhikkhū pahiṇeyya yathāyaṃ kiṭāgirismiṃ āvāso saṇṭhaheyyāti . evamāvusoti kho so bhikkhu tassa upāsakassa paṭissutvā 1- yena sāvatthī tena pakkāmi anupubbena yena sāvatthī jetavanaṃ anāthapiṇḍikassa ārāmo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. [618] Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ . athakho bhagavā taṃ bhikkhuṃ etadavoca kacci bhikkhu khamanīyaṃ kacci yāpanīyaṃ kacci appakilamathena addhānaṃ āgato kuto ca tvaṃ bhikkhu āgacchasīti . khamanīyaṃ bhagavā yāpanīyaṃ bhagavā appakilamathena cāhaṃ bhante addhānaṃ āgato idhāhaṃ bhante kāsīsu vassaṃ vuttho sāvatthiṃ āgacchanto bhagavantaṃ dassanāya yena kiṭāgiri tadavasariṃ athakhvāhaṃ bhante pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kiṭāgiriṃ piṇḍāya pāvisiṃ addasā kho maṃ bhante @Footnote: 1 ito paraṃ yuropiyapotthake uṭṭhāyāsanāti dissati.

--------------------------------------------------------------------------------------------- page419.

Aññataro upāsako kiṭāgirismiṃ piṇḍāya carantaṃ disvāna yenāhaṃ tenupasaṅkami upasaṅkamitvā maṃ abhivādetvā etadavoca api bhante piṇḍo labbhatīti na kho āvuso piṇḍo labbhatīti ehi bhante gharaṃ gamissāmāti athakho bhante so upāsako maṃ gharaṃ netvā bhojetvā etadavoca kahaṃ bhante ayyo gamissatīti sāvatthiṃ kho ahaṃ āvuso gamissāmi bhagavantaṃ dassanāyāti tenahi bhante mama vacanena bhagavato pāde sirasā vanda evañca vadehi duṭṭho bhante kiṭāgirismiṃ āvāso assajipunabbasukā nāma kiṭāgirismiṃ āvāsikā alajjino pāpabhikkhū te evarūpaṃ anācāraṃ ācaranti mālāvacchaṃ ropentipi ropāpentipi siṃñcantipi siñcāpentipi .pe. vividhampi anācāraṃ ācaranti yepi te bhante manussā pubbe saddhā ahesuṃ pasannā tepi etarahi assaddhā appasannā yānipi tāni saṅghassa pubbe dānapathāni tānipi etarahi upacchinnāni riñcanti pesalā bhikkhū nivasanti pāpabhikkhū sādhu bhante bhagavā kiṭāgiriṃ bhikkhū pahiṇeyya yathāyaṃ kiṭāgirismiṃ āvāso saṇṭhaheyyāti tato ahaṃ bhagavā āgacchāmīti. [619] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi saccaṃ kira bhikkhave assajipunabbasukā nāma kiṭāgirismiṃ āvāsikā alajjino pāpabhikkhū te evarūpaṃ anācāraṃ ācaranti {619.1} mālāvacchaṃ ropentipi ropāpentipi siñcantipi

--------------------------------------------------------------------------------------------- page420.

Siñcāpentipi ocinantipi ocināpentipi ganthentipi ganthāpentipi ekatovaṇṭikamālaṃ karontipi kārāpentipi ubhatovaṇṭikamālaṃ karontipi kārāpentipi mañjarikaṃ karontipi kārāpentipi vidhutikaṃ karontipi kārāpentipi vaṭaṃsakaṃ karontipi kārāpentipi āveḷaṃ karontipi kārāpentipi uracchadaṃ karontipi kārāpentipi .pe. vividhampi anācāraṃ ācaranti yepi te 1- manussā pubbe saddhā ahesuṃ pasannā tepi etarahi assaddhā appasannā yānipi tāni saṅghassa pubbe dānapathāni tānipi etarahi upacchinnāni riñcanti pesalā bhikkhū nivasanti pāpabhikkhūti . Saccaṃ bhagavāti. {619.2} Vigarahi buddho bhagavā ananucchavikaṃ bhikkhave tesaṃ moghapurisānaṃ .pe. kathaṃ hi nāma te bhikkhave moghapurisā evarūpaṃ anācāraṃ ācarissanti mālāvacchaṃ ropessantipi ropāpessantipi siñcissantipi siñcāpessantipi ocinissantipi ocināpessantipi ganthissantipi ganthāpessantipi ekatovaṇṭikamālaṃ karissantipi kārāpessantipi ubhatovaṇṭikamālaṃ karissantipi kārāpessantipi mañjarikaṃ karissantipi kārāpessantipi vidhutikaṃ karissantipi kārāpessantipi vaṭaṃsakaṃ karissantipi kārāpessantipi āveḷaṃ karissantipi kārāpessantipi uracchadaṃ karissantipi kārāpessantipi te kulitthīnaṃ kuladhītānaṃ kulakumārīnaṃ kulasuṇhānaṃ kuladāsīnaṃ ekatovaṇṭikamālaṃ harissantipi harāpessantipi ubhatovaṇṭikamālaṃ harissantipi harāpessantipi mañjarikaṃ harissantipi @Footnote: 1 ito paraṃ Yu. Ma. Rā. potthakesu bhikkhaveti pāṭho paññāyati.

--------------------------------------------------------------------------------------------- page421.

Harāpessantipi vidhutikaṃ harissantipi harāpessantipi vaṭaṃsakaṃ harissantipi harāpessantipi āveḷaṃ harissantipi harāpessantipi uracchadaṃ harissantipi harāpessantipi {619.3} te kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiṃ ekabhājanepi bhuñjissanti ekathālakepi pivissanti ekāsanepi nisīdissanti ekamañcepi tuvaṭṭessanti ekattharaṇāpi tuvaṭṭessanti ekapāvuraṇāpi tuvaṭṭessanti ekattharaṇapāvuraṇāpi tuvaṭṭessanti {619.4} vikālepi bhuñjissanti majjaṃpi pivissanti mālāgandhavilepanaṃpi dhāressanti naccissantipi gāyissantipi vādessantipi lāsessantipi naccantiyāpi naccissanti naccantiyāpi gāyissanti naccantiyāpi vādessanti naccantiyāpi lāsessanti gāyantiyāpi naccissanti gāyantiyāpi gāyissanti gāyantiyāpi vādessanti gāyantiyāpi lāsessanti vādentiyāpi naccissanti vādentiyāpi gāyissanti vādentiyāpi vādessanti vādentiyāpi lāsessanti lāsentiyāpi naccissanti lāsentiyāpi gāyissanti lāsentiyāpi vādessanti lāsentiyāpi lāsessanti {619.5} aṭṭhapadepi kīḷissanti dasapadepi kīḷissanti ākāsepi kīḷissanti parihārapathepi kīḷissanti santikāyapi kīḷissanti khalikāyapi kīḷissanti ghaṭikāyapi kīḷissanti salākahatthenapi kīḷissanti akkhenapi kīḷissanti paṅkacīrenapi kīḷissanti vaṅkakenapi kīḷissanti mokkhacikāyapi kīḷissanti ciṅgulakenapi kīḷissanti pattāḷhakenapi kīḷissanti rathakenapi kīḷissanti dhanukenapi kīḷissanti akkharikāyapi

--------------------------------------------------------------------------------------------- page422.

Kīḷissanti manesikāyapi kīḷissanti yathāvajjenapi kīḷissanti {619.6} hatthismimpi sikkhissanti assasmimpi sikkhissanti rathasmimpi sikkhissanti dhanusmimpi sikkhissanti tharusmimpi sikkhissanti hatthissapi purato dhāvissanti assassapi purato dhāvissanti rathassapi purato dhāvissanti dhāvissantipi ādhāvissantipi usseḷhessantipi apphoṭessantipi 1- nibbujjhissantipi muṭṭhīhipi yujjhissanti raṅgamajjhepi saṅghāṭiṃ pattharitvā naccantiṃ evaṃ vakkhanti idha bhagini naccassūti nalāṭikaṃpi dassanti vividhampi anācāraṃ ācarissanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. Aññathattāyāti. [620] Athakho bhagavā assajipunabbasuke bhikkhū anekapariyāyena vigarahitvā dhammiṃ kathaṃ katvā sāriputtamoggallāne āmantesi gacchatha tumhe sāriputtā kiṭāgiriṃ gantvā assajipunabbasukānaṃ bhikkhūnaṃ kiṭāgirismā pabbājanīyakammaṃ karotha tumhākaṃ ete saddhivihārikāti. {620.1} Kathaṃ mayaṃ bhante assajipunabbasukānaṃ bhikkhūnaṃ kiṭāgirismā pabbājanīyakammaṃ karoma caṇḍā te bhikkhū pharusāti. Tenahi tumhe sāriputtā bahukehi bhikkhūhi saddhiṃ gacchathāti. Evaṃ bhanteti kho sāriputtamoggallānā bhagavato paccassosuṃ. [621] Evañca pana bhikkhave kātabbaṃ . paṭhamaṃ assajipunabbasukā bhikkhū codetabbā codetvā sāretabbā sāretvā āpatti @Footnote: 1 Yu. appoṭhissanti.

--------------------------------------------------------------------------------------------- page423.

Ropetabbā āpattiṃ ropetvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {621.1} suṇātu me bhante saṅgho ime assajipunabbasukā bhikkhū kuladūsakā pāpasamācārā . imesaṃ pāpakā samācārā dissanti ceva suyyanti ca kulāni ca imehi duṭṭhāni dissanti ceva suyyanti ca . Yadi saṅghassa pattakallaṃ saṅgho assajipunabbasukānaṃ bhikkhūnaṃ kiṭāgirismā pabbājanīyakammaṃ kareyya nāssajipunabbasukehi 1- bhikkhūhi kiṭāgirismiṃ vatthabbanti. Esā ñatti. {621.2} Suṇātu me bhante saṅgho ime assajipunabbasukā bhikkhū kuladūsakā pāpasamācārā . imesaṃ pāpakā samācārā dissanti ceva suyyanti ca kulāni ca imehi duṭṭhāni dissanti ceva suyyanti ca. Saṅgho assajipunabbasukānaṃ bhikkhūnaṃ kiṭāgirismā pabbājanīyakammaṃ karoti nāssajipunabbasukehi bhikkhūhi kiṭāgirismiṃ vatthabbanti . yassāyasmato khamati assajipunabbasukānaṃ bhikkhūnaṃ kiṭāgirismā pabbājanīyakammassa karaṇaṃ nāssajipunabbasukehi bhikkhūhi kiṭāgirismiṃ vatthabbanti so tuṇhassa yassa nakkhamati so bhāseyya. {621.3} Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho .pe. So bhāseyya. {621.4} Kataṃ saṅghena assajipunabbasukānaṃ bhikkhūnaṃ kiṭāgirismā pabbājanīyakammaṃ nāssajipunabbasukehi bhikkhūhi kiṭāgirismiṃ vatthabbanti. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. @Footnote: 1 yebhuyyena padacchedo kato.

--------------------------------------------------------------------------------------------- page424.

[622] Athakho sāriputtamoggallānappamukho bhikkhusaṅgho kiṭāgiriṃ gantvā assajipunabbasukānaṃ bhikkhūnaṃ kiṭāgirismā pabbājanīyakammaṃ akāsi nāssajipunabbasukehi bhikkhūhi kiṭāgirismiṃ vatthabbanti . te saṅghena pabbājanīyakammakatā na sammā vattanti na lomaṃ pātenti na netthāraṃ vattanti na bhikkhū khamāpenti akkosanti paribhāsanti chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpenti pakkamantipi vibbhamantipi . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma assajipunabbasukā bhikkhū saṅghena pabbājanīya- kammakatā na sammā vattissanti na lomaṃ pātessanti na netthāraṃ vattissanti na bhikkhū khamāpessanti akkosissanti paribhāsissanti chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpessanti pakkamissantipi vibbhamissantipīti. [623] Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi saccaṃ kira bhikkhave assajipunabbasukā bhikkhū saṅghena pabbājanīyakammakatā na sammā vattanti .pe. Vibbhamantipīti . saccaṃ bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ bhikkhave tesaṃ moghapurisānaṃ .pe. kathaṃ hi nāma te bhikkhave moghapurisā saṅghena pabbājanīyakammakatā na sammā vattissanti .pe. vibbhamissantipi netaṃ bhikkhave appasannānaṃ vā pasādāya

--------------------------------------------------------------------------------------------- page425.

.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {623.1} bhikkhu paneva aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati kuladūsako pāpasamācāro . tassa kho pāpakā samācārā dissanti ceva suyyanti ca kulāni ca tena duṭṭhāni dissanti ceva suyyanti ca . so bhikkhu bhikkhūhi evamassa vacanīyo āyasmā kho kuladūsako pāpasamācāro āyasmato kho pāpakā samācārā dissanti ceva suyyanti ca kulāni cāyasmatā duṭṭhāni dissanti ceva suyyanti ca pakkamatāyasmā imamhā āvāsā alante idha vāsenāti . Evañca so bhikkhu bhikkhūhi vuccamāno te bhikkhū evaṃ vadeyya chandagāmino ca bhikkhū dosagāmino ca bhikkhū mohagāmino ca bhikkhū bhayagāmino ca bhikkhū tādisikāya āpattiyā ekaccaṃ pabbājenti ekaccaṃ na pabbājentīti . so bhikkhu bhikkhūhi evamassa vacanīyo mā āyasmā evaṃ avaca na ca bhikkhū chandagāmino na ca bhikkhū dosagāmino na ca bhikkhū mohagāmino na ca bhikkhū bhayagāmino āyasmā kho kuladūsako pāpasamācāro āyasmato kho pāpakā samācārā dissanti ceva suyyanti ca kulāni cāyasmatā duṭṭhāni dissanti ceva suyyanti ca pakkamatāyasmā imamhā āvāsā alante idha vāsenāti . evañca so bhikkhu bhikkhūhi vuccamāno tatheva paggaṇheyya so bhikkhu bhikkhūhi yāvatatiyaṃ samanubhāsitabbo tassa paṭinissaggāya . yāvatatiyañce samanubhāsiyamāno taṃ paṭinissajjeyya

--------------------------------------------------------------------------------------------- page426.

Iccetaṃ kusalaṃ no ce paṭinissajjeyya saṅghādisesoti. [624] Bhikkhu paneva aññataraṃ gāmaṃ vā nigamaṃ vāti gāmopi nigamopi nagaraṃpi gāmo ceva nigamo ca . upanissāya viharatīti tattha paṭibaddhā honti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā . Kulaṃ nāma cattāri kulāni khattiyakulaṃ brāhmaṇakulaṃ vessakulaṃ suddakulaṃ . kuladūsakoti kulāni dūseti pupphena vā phalena vā cuṇṇena vā mattikāya vā dantakaṭṭhena vā veḷunā 1- vā vejjikāya vā jaṅghapesanikena vā . pāpasamācāroti mālāvacchaṃ ropetipi ropāpetipi siñcatipi siñcāpetipi ocinātipi ocināpetipi ganthetipi ganthāpetipi. [625] Dissanti ceva suyyanti cāti ye sammukhā te passanti ye tirokkhā te suṇanti . kulāni ca tena duṭṭhānīti pubbe saddhā hutvā taṃ āgamma assaddhā honti pasannā hutvā appasannā honti . dissanti ceva suyyanti cāti ye sammukhā te passanti ye tirokkhā te suṇanti. [626] So bhikkhūti yo so kuladūsako bhikkhu . bhikkhūhīti aññehi bhikkhūhi . ye passanti ye suṇanti tehi vattabbo āyasmā kho kuladūsako pāpasamācāro āyasmato kho pāpakā samācārā dissanti ceva suyyanti ca kulāni cāyasmatā duṭṭhāni @Footnote: 1 Yu. Ma. veḷuyā.

--------------------------------------------------------------------------------------------- page427.

Dissanti ceva suyyanti ca pakkamatāyasmā imamhā āvāsā alante idha vāsenāti . evañca so bhikkhu bhikkhūhi vuccamāno te bhikkhū evaṃ vadeyya chandagāmino ca bhikkhū dosagāmino ca bhikkhū mohagāmino ca bhikkhū bhayagāmino ca bhikkhū tādisikāya āpattiyā ekaccaṃ pabbājenti ekaccaṃ na pabbājentīti. [627] So bhikkhūti yo so kammakato bhikkhu . bhikkhūhīti aññehi bhikkhūhi . ye passanti ye suṇanti tehi vattabbo mā āyasmā evaṃ avaca na ca bhikkhū chandagāmino na ca bhikkhū dosagāmino na ca bhikkhū mohagāmino na ca bhikkhū bhayagāmino āyasmā kho kuladūsako pāpasamācāro āyasmato kho pāpakā samācārā dissanti ceva suyyanti ca kulāni cāyasmatā duṭṭhāni dissanti ceva suyyanti ca pakkamatāyasmā imamhā āvāsā alante idha vāsenāti. Dutiyampi vattabbo tatiyampi vattabbo. {627.1} Sace paṭinissajjati iccetaṃ kusalaṃ no ce paṭinissajjati āpatti dukkaṭassa . sutvā na vadanti āpatti dukkaṭassa. So bhikkhu saṅghamajjhaṃpi ākaḍḍhitvā vattabbo mā āyasmā evaṃ avaca na ca bhikkhū chandagāmino na ca bhikkhū dosagāmino na ca bhikkhū mohagāmino na ca bhikkhū bhayagāmino āyasmā kho kuladūsako pāpasamācāro āyasmato kho pāpakā samācārā dissanti ceva suyyanti ca kulāni cāyasmatā duṭṭhāni dissanti ceva suyyanti ca

--------------------------------------------------------------------------------------------- page428.

Pakkamatāyasmā imamhā āvāsā alante idha vāsenāti . dutiyampi vattabbo tatiyampi vattabbo . sace paṭinissajjati iccetaṃ kusalaṃ no ce paṭinissajjati āpatti dukkaṭassa. [628] So bhikkhu samanubhāsitabbo . evañca pana bhikkhave samanubhāsitabbo . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu saṅghena pabbājanīyakammakato bhikkhū chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpeti . So taṃ vatthuṃ nappaṭinissajjati . yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ bhikkhuṃ samanubhāseyya tassa vatthussa paṭinissaggāya . Esā ñatti . suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu saṅghena pabbājanīyakammakato bhikkhū chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpeti . so taṃ vatthuṃ nappaṭinissajjati . saṅgho itthannāmaṃ bhikkhuṃ samanubhāsati tassa vatthussa paṭinissaggāya . Yassāyasmato khamati itthannāmassa bhikkhuno samanubhāsanā tassa vatthussa paṭinissaggāya so tuṇhassa yassa nakkhamati so bhāseyya . Dutiyampi etamatthaṃ vadāmi .pe. tatiyampi etamatthaṃ vadāmi . Suṇātu me bhante saṅgho .pe. so bhāseyya . samanubhaṭṭho saṅghena itthannāmo bhikkhu tassa vatthussa paṭinissaggāya . khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [629] Ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā

--------------------------------------------------------------------------------------------- page429.

Kammavācāpariyosāne āpatti saṅghādisesassa . saṅghādisesaṃ ajjhāpajjantassa ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā paṭippassambhanti . saṅghādisesoti saṅgho va tassā āpattiyā parivāsaṃ deti mūlāya paṭikassati mānattaṃ deti abbheti na sambahulā na ekapuggalo tena vuccati saṅghādisesoti . Tasseva āpattinikāyassa nāmakammaṃ adhivacanaṃ tenapi vuccati saṅghādisesoti. [630] Dhammakamme dhammakammasaññī nappaṭinissajjati āpatti saṅghādisesassa . dhammakamme vematiko nappaṭinissajjati āpatti saṅghādisesassa . dhammakamme adhammakammasaññī nappaṭinissajjati āpatti saṅghādisesassa . adhammakamme dhammakammasaññī āpatti dukkaṭassa . adhammakamme vematiko āpatti dukkaṭassa . adhammakamme adhammakammasaññī āpatti dukkaṭassa. [631] Anāpatti asamanubhāsantassa paṭinissajjantassa ummattakassa khittacittassa 1- vedanaṭṭassa 2- ādikammikassāti. Terasamasaṅghādisesaṃ niṭṭhitaṃ. ----------------


             The Pali Tipitaka in Roman Character Volume 1 page 415-429. https://84000.org/tipitaka/read/roman_read.php?B=1&A=8199&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=1&A=8199&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=616&items=16              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=56              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=614              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=2685              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=2685              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]