ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

page431.

Aniyatakaṇḍaṃ ime kho panāyasmanto dve aniyatā dhammā uddesaṃ āgacchanti. Paṭhamāniyato [633] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā udāyi sāvatthiyaṃ kulupako hoti bahukāni kulāni upasaṅkamati . tena kho pana samayena āyasmato udāyissa upaṭṭhākakulassa kumārikā aññatarassa kulassa kumārakassa dinnā hoti . athakho āyasmā udāyi pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena taṃ kulaṃ tenupasaṅkami upasaṅkamitvā manusse pucchi kahaṃ itthannāmāti . te evamāhaṃsu dinnā bhante amukassa kulassa kumārakassāti . tampi kho kulaṃ āyasmato udāyissa upaṭṭhākaṃ hoti . athakho āyasmā udāyi yena taṃ kulaṃ tenupasaṅkami upasaṅkamitvā manusse pucchi kahaṃ itthannāmāti . esayya ovarake nisinnāti . athakho āyasmā udāyi yena sā kumārikā tenupasaṅkami upasaṅkamitvā tassā kumārikāya saddhiṃ eko ekāya raho paṭicchanne āsane alaṅkammaniye nisajjaṃ kappesi kālayuttaṃ samullapanto kālayuttaṃ dhammaṃ bhaṇanto. [634] Tena kho pana samayena visākhā migāramātā bahuputtā hoti bahunattā arogaputtā aroganattā abhimaṅgalasammatā .

--------------------------------------------------------------------------------------------- page432.

Manussā yaññesu chaṇesu ussavesu visākhaṃ migāramātaraṃ paṭhamaṃ bhojenti . athakho visākhā migāramātā nimantitā taṃ kulaṃ agamāsi. Addasā kho visākhā migāramātā āyasmantaṃ udāyiṃ tassā kumārikāya saddhiṃ ekaṃ ekāya raho paṭicchanne āsane alaṅkammaniye nisinnaṃ disvāna āyasmantaṃ udāyiṃ etadavoca idaṃ bhante nacchannaṃ nappaṭirūpaṃ yaṃ ayyo mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṅkammaniye nisajjaṃ kappeti kiñcāpi bhante ayyo anatthiko tena dhammena apica dussaddhāpayā appasannā manussāti . Evaṃpi kho āyasmā udāyi visākhāya migāramātuyā vuccamāno nādiyi . athakho visākhā migāramātā nikkhamitvā bhikkhūnaṃ etamatthaṃ ārocesi . ye te bhikkhū appicchā santuṭṭhā .pe. Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā udāyi mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṅkammaniye nisajjaṃ kappessatīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. saccaṃ kira tvaṃ udāyi mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṅkammaniye nisajjaṃ kappesīti . Saccaṃ bhagavāti . vigarahi buddho bhagavā ananucchavikaṃ moghapurisa ananulomikaṃ .pe. kathaṃ hi nāma tvaṃ moghapurisa mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṅkammaniye nisajjaṃ kappessasi netaṃ moghapurisa appasannānaṃ vā pasādāya .pe. evañca pana

--------------------------------------------------------------------------------------------- page433.

Bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {634.1} yo pana bhikkhu mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṅkammaniye nisajjaṃ kappeyya tamenaṃ saddheyyavacasā upāsikā disvā tiṇṇaṃ dhammānaṃ aññatarena vadeyya pārājikena vā saṅghādisesena vā pācittiyena vā nisajjaṃ bhikkhu paṭijānamāno tiṇṇaṃ dhammānaṃ aññatarena kāretabbo pārājikena vā saṅghādisesena vā pācittiyena vā yena vā sā saddheyyavacasā upāsikā vadeyya tena so bhikkhu kāretabbo . Ayaṃ dhammo aniyatoti. [635] Yo panāti yo yādiso .pe. bhikkhūti .pe. ayaṃ imasmiṃ atthe adhippeto bhikkhūti . mātugāmo nāma manussitthī na yakkhī na petī na tiracchānagatā antamaso tadahujātāpi dārikā pageva mahantatarī 1- . saddhinti ekato. Eko ekāyāti bhikkhu ceva hoti mātugāmo ca . raho nāma cakkhussa raho sotassa raho . Cakkhussa raho nāma na sakkā hoti akkhiṃ vā nikhaniyamāne bhamukaṃ vā ukkhipiyamāne sīsaṃ vā ukkhipiyamāne passituṃ . sotassa raho nāma na sakkā hoti pakatikathā sotuṃ . paṭicchannaṃ nāma āsanaṃ kuḍḍena vā kavāṭena vā kilañjena vā sāṇipākārena vā rukkhena vā thambhena vā koṭṭhaḷiyā vā yena kenaci paṭicchannaṃ hoti . alaṅkammaniyeti sakkā hoti methunaṃ dhammaṃ paṭisevituṃ . @Footnote: 1 Yu. Ma. Rā. mahattarī.

--------------------------------------------------------------------------------------------- page434.

Nisajjaṃ kappeyyāti mātugāme nisinne bhikkhu upanisinno vā hoti upanipanno vā bhikkhu nisinne mātugāmo upanisinno vā hoti upanipanno vā ubho vā nisinnā honti ubho vā nipannā. [636] Saddheyyavacasā nāma āgataphalā abhisametāvinī viññātasāsanā . upāsikā nāma buddhaṃ saraṇaṃ gatā dhammaṃ saraṇaṃ gatā saṅghaṃ saraṇaṃ gatā. Disvāti passitvā. [637] Tiṇṇaṃ dhammānaṃ aññatarena vadeyya pārājikena vā saṅghādisesena vā pācittiyena vā nisajjaṃ bhikkhu paṭijānamāno tiṇṇaṃ dhammānaṃ aññatarena kāretabbo pārājikena vā saṅghādisesena vā pācittiyena vā yena vā sā saddheyyavacasā upāsikā vadeyya tena so bhikkhu kāretabbo. [638] Sā ce evaṃ vadeyya ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ paṭisevantoti so ce 1- taṃ paṭijānāti āpattiyā kāretabbo . sā ce evaṃ vadeyya ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ paṭisevantoti so ce evaṃ vadeyya saccāhaṃ nisinno no ca kho methunaṃ dhammaṃ paṭisevinti nisajjāya kāretabbo . sā ce evaṃ vadeyya ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ paṭisevantoti so ce evaṃ vadeyya nāhaṃ nisinno apica kho nipannoti nipajjāya kāretabbo . @Footnote: 1 Yu. Ma. ca.

--------------------------------------------------------------------------------------------- page435.

Sā ce evaṃ vadeyya ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ paṭisevantoti so ce evaṃ vadeyya nāhaṃ nisinno apica kho ṭhitoti na kāretabbo. [639] Sā ce evaṃ vadeyya ayyo mayā diṭṭho nipanno mātugāmassa methunaṃ dhammaṃ paṭisevantoti so ce taṃ paṭijānāti āpattiyā kāretabbo . sā ce evaṃ vadeyya ayyo mayā diṭṭho nipanno mātugāmassa methunaṃ dhammaṃ paṭisevantoti so ce evaṃ vadeyya saccāhaṃ nipanno no ca kho methunaṃ dhammaṃ paṭisevinti nipajjāya kāretabbo . sā ce evaṃ vadeyya ayyo mayā diṭṭho nipanno mātugāmassa methunaṃ dhammaṃ paṭisevantoti so ce evaṃ vadeyya nāhaṃ nipanno apica kho nisinnoti nisajjāya kāretabbo . Sā ce evaṃ vadeyya ayyo mayā diṭṭho nipanno mātugāmassa methunaṃ dhammaṃ paṭisevantoti so ce evaṃ vadeyya nāhaṃ nipanno apica kho ṭhitoti na kāretabbo. [640] Sā ce evaṃ vadeyya ayyo mayā diṭṭho nisinno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjantoti so ce taṃ paṭijānāti āpattiyā kāretabbo . sā ce evaṃ vadeyya ayyo mayā diṭṭho nisinno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjantoti so ce evaṃ vadeyya saccāhaṃ nisinno no ca kho kāyasaṃsaggaṃ samāpajjinti nisajjāya kāretabbo .pe. nāhaṃ nisinno apica kho nipannoti

--------------------------------------------------------------------------------------------- page436.

Nipajjāya kāretabbo .pe. nāhaṃ nisinno apica kho ṭhitoti na kāretabbo. [641] Sā ce evaṃ vadeyya ayyo mayā diṭṭho nipanno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjantoti so ce taṃ paṭijānāti āpattiyā kāretabbo . sā ce evaṃ vadeyya ayyo mayā diṭṭho nipanno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjantoti so ce evaṃ vadeyya saccāhaṃ nipanno no ca kho kāyasaṃsaggaṃ samāpajjinti nipajjāya kāretabbo .pe. nāhaṃ nipanno apica kho nisinnoti nisajjāya kāretabbo .pe. nāhaṃ nipanno apica kho ṭhitoti na kāretabbo. [642] Sā ce evaṃ vadeyya ayyo mayā diṭṭho mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṅkammaniye nisinnoti so ce taṃ paṭijānāti nisajjāya kāretabbo .pe. nāhaṃ nisinno apica kho nipannoti nipajjāya kāretabbo .pe. nāhaṃ nisinno apica kho ṭhitoti na kāretabbo. [643] Sā ce evaṃ vadeyya ayyo mayā diṭṭho mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṅkammaniye nipannoti so ce taṃ paṭijānāti nipajjāya kāretabbo .pe. nāhaṃ nipanno apica kho nisinnoti nisajjāya kāretabbo .pe. nāhaṃ nipanno apica kho ṭhitoti na kāretabbo.

--------------------------------------------------------------------------------------------- page437.

[644] Aniyatoti na niyato pārājikaṃ vā saṅghādiseso vā pācittiyaṃ vā. [645] Gamanaṃ paṭijānāti nisajjaṃ paṭijānāti āpattiṃ paṭijānāti āpattiyā kāretabbo . gamanaṃ paṭijānāti nisajjaṃ nappaṭijānāti āpattiṃ paṭijānāti āpattiyā kāretabbo . gamanaṃ paṭijānāti nisajjaṃ paṭijānāti āpattiṃ nappaṭijānāti nisajjāya kāretabbo . Gamanaṃ paṭijānāti nisajjaṃ nappaṭijānāti āpattiṃ nappaṭijānāti na kāretabbo . gamanaṃ nappaṭijānāti nisajjaṃ paṭijānāti āpattiṃ paṭijānāti āpattiyā kāretabbo . gamanaṃ nappaṭijānāti nisajjaṃ nappaṭijānāti āpattiṃ paṭijānāti āpattiyā kāretabbo . gamanaṃ nappaṭijānāti nisajjaṃ paṭijānāti āpattiṃ nappaṭijānāti nisajjāya kāretabbo . gamanaṃ nappaṭijānāti nisajjaṃ nappaṭijānāti āpattiṃ nappaṭijānāti na kāretabbo. Paṭhamo aniyato niṭṭhito. --------------


             The Pali Tipitaka in Roman Character Volume 1 page 431-437. https://84000.org/tipitaka/read/roman_read.php?B=1&A=8522&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=1&A=8522&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=633&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=58              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=631              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=3136              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=3136              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]