ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.

                        Janavasabhasuttaṃ
     [187]  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā nādike 1- viharati
giñjakāvasathe   .   tena   kho   pana   samayena  bhagavā  parito  parito
janapadesu    paricārake    abbhatīte   kālakate   upapattīsu   byākaroti
kāsīkosalesu  vajjīmallesu  cetivaṃsesu 2- kurupañcālesu macchasurasenesu 3-
asu    amutra    upapanno    asu    amutra   upapanno   paropaññāsā
nādikiyā   4-  paricārakā  abbhatītā  kālakatā  pañcannaṃ  orambhāgiyānaṃ
saññojanānaṃ   parikkhayā  opapātikā  tattha  parinibbāyino  anāvattidhammā
tasmā    lokā    sādhikā   navuti   nādikiyā   paricārakā   abbhatītā
kālakatā    tiṇṇaṃ   saññojanānaṃ   parikkhayā   rāgadosamohānaṃ   tanuttā
sakadāgāmino   sakideva   imaṃ   lokaṃ   āgantvā  dukkhassantaṃ  karissanti
sātirekāni   pañcasatāni   nādikiyā   paricārakā   abbhatītā   kālakatā
tiṇṇaṃ    saññojanānaṃ   parikkhayā   sotāpannā   avinipātadhammā   niyatā
sambodhiparāyanāti.
     [188]  Assosuṃ  kho  nādikiyā paricārakā bhagavā kira parito parito
janapadesu    paricārake    abbhatīte   kālakate   upapattīsu   byākaroti
kāsīkosalesu  vajjīmallesu  cetivaṃsesu  kurupañcālesu  macchasurasenesu  asu
amutra   upapanno   asu   amutra   upapanno   paropaññāsā   nādikiyā
paricārakā   abbhatītā   kālakatā   pañcannaṃ  orambhāgiyānaṃ  saññojanānaṃ
@Footnote: 1 Ma. nātike. 2 Ma. cetiyavaṃsesu. ito paraṃ īdisameva. 3 Ma. majjha ....
@ito paraṃ īdisameva. 4 Ma. dātikiyā. ito paraṃ īdisameva.
Parikkhayā   opapātikā   tattha   parinibbāyino   anāvattidhammā   tasmā
lokā   sādhikā   navuti   nādikiyā   paricārakā   abbhatītā   kālakatā
tiṇṇaṃ   saññojanānaṃ   parikkhayā   rāgadosamohānaṃ  tanuttā  sakadāgāmino
sakideva   imaṃ   lokaṃ   āgantvā   dukkhassantaṃ   karissanti  sātirekāni
pañcasatāni    nādikiyā    paricārakā    abbhatītā    kālakatā    tiṇṇaṃ
saññojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyanāti.
Tena    ca    nādikiyā    paricārakā    attamanā    ahesuṃ   pamuditā
pītisomanassajātā bhagavato pañhāveyyākaraṇaṃ 1- sutvā.
     [189]   Assosi   kho  āyasmā  ānando  bhagavā  kira  parito
parito   janapadesu  paricārake  abbhatīte  kālakate  upapattīsu  byākaroti
kāsīkosalesu   vajjīmallesu   cetivaṃsesu   kurupañcālesu   macchasurasenesu
asu    amutra    upapanno    asu    amutra   upapanno   paropaññāsā
nādikiyā   paricārakā   abbhatītā   kālakatā   pañcannaṃ   orambhāgiyānaṃ
saññojanānaṃ   parikkhayā  opapātikā  tattha  parinibbāyino  anāvattidhammā
tasmā    lokā    sādhikā   navuti   nādikiyā   paricārakā   abbhatītā
kālakatā    tiṇṇaṃ   saññojanānaṃ   parikkhayā   rāgadosamohānaṃ   tanuttā
sakadāgāmino   sakideva   imaṃ   lokaṃ   āgantvā  dukkhassantaṃ  karissanti
sātirekāni   pañcasatāni   nādikiyā   paricārakā   abbhatītā   kālakatā
tiṇṇaṃ    saññojanānaṃ   parikkhayā   sotāpannā   avinipātadhammā   niyatā
sambodhiparāyanāti   tena   ca   nādikiyā   paricārakā  attamanā  ahesuṃ
@Footnote: 1 Ma. Yu. pañhaveyyākaraṇaṃ. ito paraṃ īdisameva.
Pamuditā pītisomanassajātā bhagavato pañhāveyyākaraṇaṃ sutvāti.
     {189.1}   Athakho  āyasmato  ānandassa  etadahosi  ime  kho
panāpi  ahesuṃ  māgadhikā  1-  paricārakā  bahū  ceva rattaññū ca abbhatītā
kālakatā    suññā    maññe    aṅgamagadhā    māgadhikehi   paricārakehi
abbhatītehi  kālakatehi  tena  kho  panāpi  ahesuṃ  buddhe  pasannā dhamme
pasannā  saṅghe  pasannā  sīlesu  paripūrīkārino 2- te abbhatītā kālakatā
bhagavatā   abyākatā   tesaṃpissa  sādhu  veyyākaraṇaṃ  bahujano   pasīdeyya
tato  gaccheyya  sugatiṃ  ayaṃ  kho  panāpi  ahosi  rājā  māgadho seniyo
bimbisāro  dhammiko  dhammarājā  hito  brāhmaṇagahapatikānaṃ  negamānañceva
jānapadānañca apissudaṃ manussā kittiyamānarūpā viharanti
     {189.2}  evaṃ  so  no dhammiko dhammarājā sukhāpetvā kālakato
evaṃ   mayaṃ  tassa  dhammikassa  dhammarañño  vijite  phāsukaṃ  3-  viharimhāti
so  kho  panāpi  ahosi  buddhe  pasanno  dhamme  pasanno saṅghe pasanno
sīlesu   paripūrīkārī   apissudaṃ   manussā   evamāhaṃsu  yāva  maraṇakālāpi
rājā  māgadho  seniyo  bimbisāro  bhagavantaṃ  kittiyamānarūpo  kālakatoti
so    abbhatīto    kālakato   bhagavatā   abyākato   tassapissa   sādhu
veyyākaraṇaṃ  bahujano  pasīdeyya  tato  gaccheyya  sugatiṃ  bhagavato  kho pana
sambodhi  māgadhesu  yattha  kho  pana  bhagavato  sambodhi  māgadhesu kathaṃ tatra
@Footnote: 1 māgadhakātipi pāṭho. 2 Ma. Yu. paripūrakārino. ito paraṃ īdisameva.
@3 Ma. Yu. phāsu.
Bhagavā    māgadhike   paricārake   abbhatīte   kālakate   upapattīsu   na
byākareyya   bhagavā   ce   kho   pana  māgadhike  paricārake  abbhatīte
kālakate   upapattīsu  na  byākareyya  ninnamanā  1-  tenassu  māgadhikā
paricārakā    yena    kho   panassu   ninnamanā   māgadhikā   paricārakā
kathante bhagavā na byākareyyāti.
     {189.3}   Idamāyasmā  ānando  māgadhike  paricārake  ārabbha
eko  raho  anuvicintetvā  rattiyā  paccūsasamayaṃ  paccuṭṭhāya yena bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ  nisinno  kho  āyasmā  ānando  bhagavantaṃ etadavoca sutaṃ metaṃ
bhante  bhagavā  kira  parito  parito janapadesu paricārake abbhatīte kālakate
upapattīsu  byākaroti  kāsīkosalesu  vajjīmallesu  cetivaṃsesu kurupañcālesu
macchasurasenesu  asu  amutra  upapanno  asu  amutra upapanno paropaññāsā
nādikiyā   paricārakā   abbhatītā   kālakatā   pañcannaṃ   orambhāgiyānaṃ
saññojanānaṃ   parikkhayā  opapātikā  tattha  parinibbāyino  anāvattidhammā
tasmā  lokā  sādhikā  navuti nādikiyā paricārakā abbhatītā kālakatā tiṇṇaṃ
saññojanānaṃ  parikkhayā  rāgadosamohānaṃ  tanuttā sakadāgāmino sakideva imaṃ
lokaṃ    āgantvā    dukkhassantaṃ   karissanti   sātirekāni   pañcasatāni
nādikiyā   paricārakā  abbhatītā  kālakatā  tiṇṇaṃ  saññojanānaṃ  parikkhayā
@Footnote: 1 Sī. Yu. dīnamānā. Ma. dīnamanā. ito paraṃ īdisameva.
Sotāpannā    avinipātadhammā    niyatā   sambodhiparāyanāti   tena   ca
nādikiyā   paricārakā   attamanā   ahesuṃ   pamuditā   pītisomanassajātā
bhagavato    pañhāveyyākaraṇaṃ    sutvā    ime   kho   panāpi   bhante
ahesuṃ   māgadhikā   paricārakā   bahū   ceva   rattaññū   ca   abbhatītā
kālakatā    suññā    maññe    aṅgamagadhā    māgadhikehi   paricārakehi
abbhatītehi   kālakatehi   tena   kho   panāpi   bhante   ahesuṃ  buddhe
pasannā    dhamme   pasannā   saṅghe   pasannā   sīlesu   paripūrīkārino
te    abbhatītā    kālakatā   bhagavatā   abyākatā   tesaṃpissa   sādhu
veyyākaraṇaṃ bahujano pasīdeyya tato gaccheyya sugatiṃ
     {189.4}  ayaṃ  kho  panāpi  bhante  ahosi rājā māgadho seniyo
bimbisāro     dhammiko     dhammarājā     hito     brāhmaṇagahapatikānaṃ
negamānañceva    jānapadānañca    apissudaṃ    manussā    kittiyamānarūpā
viharanti   evaṃ   no   so  dhammiko  dhammarājā  sukhāpetvā  kālakato
evaṃ   mayaṃ   tassa   dhammikassa   dhammarañño   vijite  phāsukaṃ  viharimhāti
so  kho  panāpi  bhante  ahosi  buddhe  pasanno  dhamme  pasanno saṅghe
pasanno    sīlesu   paripūrīkārī   apissudaṃ   manussā   evamāhaṃsu   yāva
maraṇakālāpi  rājā  māgadho  seniyo  bimbisāro  bhagavantaṃ kittiyamānarūpo
kālakatoti   so   abbhatīto   kālakato   bhagavatā  abyākato  tassapissa
sādhu    veyyākaraṇaṃ    bahujano    pasīdeyya   tato   gaccheyya   sugatiṃ
bhagavato    kho    pana    bhante    sambodhi    māgadhesu   yattha   kho
Pana   bhante   bhagavato  sambodhi  māgadhesu  kathaṃ  tatra  bhagavā  māgadhike
paricārake   abbhatīte   kālakate   upapattīsu   na   byākareyya  bhagavā
ce   kho   pana   bhante   māgadhike   paricārake   abbhatīte  kālakate
upapattīsu   na   byākareyya   ninnamanā   tenassu  māgadhikā  paricārakā
yena   kho   panassu   ninnamanā  māgadhikā  paricārakā  kathaṃ  te  bhagavā
na   byākareyyāti   .   idamāyasmā   ānando  māgadhike  paricārake
ārabbha   bhagavato   sammukhā   parikathaṃ   katvā   uṭṭhāyāsanā   bhagavantaṃ
abhivādetvā padakkhiṇaṃ katvā pakkāmi.
     [190]   Athakho   bhagavā   acirapakkante   āyasmante  ānande
pubbaṇhasamayaṃ    nivāsetvā    pattacīvaraṃ    ādāya    nādikaṃ   piṇḍāya
pāvisi    nādike   piṇḍāya   caritvā   pacchābhattaṃ   piṇḍapātapaṭikkanto
pāde   pakkhāletvā   giñjakāvasathaṃ   pavisitvā   māgadhike   paricārake
ārabbha  aṭṭhikatvā  1-  manasikatvā  sabbaṃ  2-  cetaso  samannāharitvā
paññatte    āsane    nisīdi    gatiṃ   nesaṃ   jānissāmi   abhisamparāyaṃ
yaṃgatikā   te   bhavanto   yaṃabhisamparāyāti   .   addasā   kho  bhagavā
māgadhike  paricārake  yaṃgatikā  te  bhavanto  yaṃabhisamparāyā 3-. Athakho
bhagavā   sāyaṇhasamayaṃ   paṭisallānā   vuṭṭhito   giñjakāvasathā  nikkhamitvā
vihāracchāyāyaṃ paññatte āsane nisīdi.
     [191]   Athakho   āyasmā  ānando  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
@Footnote: 1 aṭṭhiṃkatvā. 2 sabbacetaso. ito paraṃ īdisameva. 3 Ma. yaṃabhisamparāyāti.
Nisinno  kho  āyasmā  ānando  bhagavantaṃ  etadavoca upasantapatisso 1-
bhante     bhagavā     bhātiriva    bhagavato    mukhavaṇṇo    vippasannattā
indriyānaṃ  santena  nūnajja  bhante  bhagavā  vihārena  vihāsīti . Yadeva
kho   me  tvaṃ  ānanda  māgadhike  paricārake  ārabbha  sammukhā  parikathaṃ
katvā   uṭṭhāyāsanā   pakkanto   tadevāhaṃ  nādike  piṇḍāya  caritvā
pacchābhattaṃ    piṇḍapātapaṭikkanto    pāde   pakkhāletvā   giñjakāvasathaṃ
pavisitvā    māgadhike    paricārake   ārabbha   aṭṭhikatvā   manasikatvā
sabbaṃ   cetaso   samannāharitvā   paññatte   āsane  nisīdiṃ  gatiṃ  nesaṃ
jānissāmi    abhisamparāyaṃ    yaṃgatikā   te   bhavanto   yaṃabhisamparāyāti
addasaṃ   kho  ahaṃ  ānanda  māgadhike  paricārake  yaṃgatikā  te  bhavanto
yaṃabhisamparāyā
     {191.1}   athakho   ānanda  antarahito  yakkho  saddamanussāvesi
janavasabho   ahaṃ   bhagavā   janavasabho   ahaṃ   sugatāti   abhijānāsi   no
tvaṃ   ānanda   ito   pubbe   evarūpaṃ   nāmadheyyaṃ   sutaṃ  2-  yadidaṃ
janavasabhoti   .   na   kho   ahaṃ   bhante   abhijānāmi   ito   pubbe
evarūpaṃ   nāmadheyyaṃ   sutaṃ   3-   yadidaṃ  janavasabhoti  apica  me  bhante
lomāni    haṭṭhāni    janavasabhoti    nāmadheyyaṃ   sutvā   tassa   mayhaṃ
bhante   etadahosi   na   hi   nūna  4-  so  orako  yakkho  bhavissati
yadidaṃ  5-  evarūpaṃ  nāmadheyyaṃ  supaññattaṃ  6- yadidaṃ janavasabhoti. Antarā
kho   ānanda   saddassa   pātubhāvo  uḷāravaṇṇo  me  yakkho  sammukhe
@Footnote: 1 Sī. Yu. upasantappadisso. Ma. upasantapadisso. 2-3 Yu. sutvā.
@4 Sī. naha nūna. 5 Yu. yassidaṃ. 6 Yu. ayaṃ pāṭho natthi.
Pāturahosi    dutiyampi    saddamanussāvesi    bimbisāro    ahaṃ   bhagavā
bimbisāro   ahaṃ   sugata   idaṃ   sattamaṃ   kho  ahaṃ  bhante  vessavaṇassa
mahārājassa    sahabyataṃ    upapajjāmi    so   ito   cuto   manussesu
rājā bhavituṃ pahomi 1-
     [192] Ito satta tato satta       saṃsarāmi 2- catuddasa
           nivāsamabhijānāmi                  yattha me vusitaṃ pure.
     {192.1}  Dīgharattaṃ  kho  ahaṃ bhante avinipāto avinipātaṃ sañjānāmi
āsā  ca  pana  me  santiṭṭhati  sakadāgāmitāyāti. Acchariyamidaṃ āyasmato
janavasabhassa    yakkhassa    abbhūtamidaṃ    āyasmato   janavasabhassa   yakkhassa
dīgharattaṃ kho ahaṃ bhante avinipāto avinipātaṃ sañjānāmīti pavedesi 3- āsā
ca  pana  me  santiṭṭhati  sakadāgāmitāyāti  pavedesi kutonidānaṃ panāyasmā
janavasabho  yakkho  evarūpaṃ  uḷāravisesādhigamaṃ  sañjānātīti  .  na aññatra
bhagavā  tava  sāsanā  na  aññatra  sugata  tava  sāsanā yadagge ahaṃ bhante
bhagavati  ekantato  4-  abhippasanno tadagge ahaṃ bhante dīgharattaṃ avinipāto
avinipātaṃ   sañjānāmi   āsā   ca  pana  me  santiṭṭhati  sakadāgāmitāya
idhāhaṃ  bhante  vessavaṇena  mahārājena  pesito  virūḷhakassa mahārājassa
santike    kenacideva    karaṇīyena    addasaṃ    bhagavantaṃ   antarāmagge
@Footnote: 1 Sī. tato cuto manussā rājā amanussā rājā divi homi. Ma. Yu. so tato
@cuto manussarājā bhavituṃ pahomi. 2 Ma. Yu. saṃsārāni. 3 Ma. Yu. ca vadesi.
@ito paraṃ īdisameva. 4 Sī. Yu. ekantagato. Ma. ekantigato.
Giñjakāvasathaṃ    pavisitvā   māgadhike   paricārake   ārabbha   aṭṭhikatvā
manasikatvā    sabbaṃ    cetaso    samannāharitvā   nisinnaṃ   gatiṃ   nesaṃ
jānissāmi    abhisamparāyaṃ    yaṃgatikā   te   bhavanto   yaṃabhisamparāyāti
anacchariyaṃ   kho   panetaṃ   bhante   yaṃ   vessavaṇassa  mahārājassa  tassaṃ
parisāyaṃ    bhāsato    sammukhā    paṭiggahitaṃ    yaṃgatikā   te   bhavanto
yaṃabhisamparāyāti    tassa    mayhaṃ    bhante    etadahosi    bhagavantañca
dakkhāmi  idañca  bhagavato  ārocessāmīti  ime  kho  me  bhante  dve
paccayā bhagavantaṃ dassanāya upasaṅkamituṃ
     {192.2}   purimāni   bhante   divasāni   purimatarāni  tadahuposathe
paṇṇarase    vassūpanāyikāya    puṇṇamāya    rattiyā    kevalakappā   ca
devā   tāvatiṃsā   sudhammāyaṃ   sabhāyaṃ   sannisinnā   honti  sannipatitā
mahatī  ca  dibbaparisā  samantato  nisinnā  honti cattāro ca mahārājāno
catuddisā   nisinnā   honti   puratthimāya   disāya  dhataraṭṭho  mahārājā
pacchimābhimukho  nisinno  hoti  devehi  1-  purakkhatvā  dakkhiṇāya  disāya
virūḷhako   mahārājā  uttarābhimukho  nisinno  hoti  devehi  purakkhatvā
pacchimāya   disāya   virūpakkho  mahārājā  puratthimābhimukho  nisinno  hoti
devehi  purakkhatvā  uttarāya  disāya  vessavaṇo mahārājā dakkhiṇābhimukho
nisinno hoti devehi purakkhatvā yadā bhante kevalakappā ca devā tāvatiṃsā
sudhammāyaṃ   sabhāyaṃ   nisinnā   honti   sannipatitā  mahatī  ca  dibbaparisā
samantato   nisinnā   honti   cattāro   ca   mahārājāno   catuddisā
@Footnote: 1 Ma. Yu. deve purakkhatvā. ito paraṃ īdisameva.
Nisinnā   honti   idaṃ   nesaṃ   hoti   āsanasmiṃ  atha  pacchā  amhākaṃ
āsanaṃ   hoti   ye   te   bhante  devā  bhagavati  brahmacariyaṃ  caritvā
adhunūpapannā   tāvatiṃsakāyaṃ   te   aññe  deve  ativirocenti  vaṇṇena
ceva  yasasā  ca  tena  sudaṃ  bhante  devā  tāvatiṃsā  attamanā  honti
pamuditā    pītisomanassajātā   dibbā   vata   bho   kāyā   paripūrenti
hāyanti   asurakāyāti   athakho   bhante   sakko  devānamindo  devānaṃ
tāvatiṃsānaṃ sampasādaṃ viditvā imāhi gāthāhi anumodi
     [193] Modanti vata bho devā       tāvatiṃsā sahindakā
           tathāgataṃ namassantā          dhammassa ca sudhammataṃ.
           Nave 2- va deve passantā   vaṇṇavante yasassino 3-
           sugatasmiṃ brahmacariyaṃ          caritvāna idhāgate.
           Te aññe atirocanti        vaṇṇena yasasāyunā
           sāvakā bhūripaññassa          visesupagatā idha.
           Idaṃ disvāna nandanti         tāvatiṃsā sahindakā
           tathāgataṃ namassantā          dhammassa ca sudhammatanti.
     [194]   Tena  sudaṃ  bhante  devā  tāvatiṃsā  bhiyyoso  mattāya
attamanā    honti    pamuditā   pītisomanassajātā   dibbā   vata   bho
kāyā   paripūrenti   hāyanti   asurakāyāti   athakho  bhante  yenatthena
devā   tāvatiṃsā   sudhammāyaṃ   sabhāyaṃ   sannisinnā   honti  sannipatitā
taṃ  atthaṃ  cintayitvā  taṃ  atthaṃ  mantayitvā  vuttavacanāpi  taṃ 4- cattāro
@Footnote: 1 Ma. Yu. atirocanti. 2 Ma. nave deve ca passantā. 3 Ma. yasassine.
@ito paraṃ īdisameva. 4 Ma. vuttavacanāpitaṃ.
Mahārājāno  tasmiṃ  atthe  honti  paccanusiṭṭhavacanāpi  1-  taṃ  cattāro
mahārājāno   tasmiṃ   atthe   honti   sakesu  sakesu  āsanesu  ṭhitā
avipakkantā.
           Te vuttavākyā rājāno     paṭiggayhānusāsaniṃ
           vippasannamanā santā         aṭṭhaṃsu samhi āsaneti.
     [195]   Athakho   bhante   uttarāya   disāya  uḷāro  āloko
sañjāyi    obhāso   pāturahosi   atikkammeva   devānaṃ   devānubhāvaṃ
atha  2-  bhante  sakko  devānamindo  deve  tāvatiṃse āmantesi yathā
kho    mārisā    nimittā   dissanti   āloko   sañjāyati   obhāso
pātubhavati    brahmā    pātubhavissati    brahmuno    hetaṃ    pubbanimittaṃ
pātubhāvāya yadidaṃ āloko sañjāyati obhāso pātubhavatīti.
           Yathā nimittā dissanti        brahmā pātubhavissati
           brahmuno hetaṃ pubbanimittaṃ 3-  obhāso vipulo mahāti.
     [196]  Atha  bhante  devā  tāvatiṃsā yathāsakesu āsanesu  nisīdiṃsu
obhāsametaṃ    ñassāma   yaṃ   vipāko   bhavissati   sacchikatvā   va   naṃ
gamissāmāti    .    cattāropi   mahārājāno   yathāsakesu   āsanesu
nisīdiṃsu    obhāsametaṃ    ñassāma   yaṃ   vipāko   bhavissati   sacchikatvā
va   naṃ   gamissāmāti  .  idaṃ  sutvā  devā  4-  tāvatiṃsā  ekaggā
samāpajjiṃsu     obhāsametaṃ     ñassāma     yaṃ     vipāko    bhavissati
sacchikatvā   va   naṃ   gamissāmāti   yadā  bhante  brahmā  sanaṅkumāro
@Footnote: 1 Ma. paccanusiṭṭhavacanāpitaṃ. 2 Ma. athakho. 3 Ma. Yu. nimittaṃ. 4 Ma. ayaṃ
@pāṭho natthi.
Devānaṃ    tāvatiṃsānaṃ   pātubhavati   oḷārikaṃ   attabhāvaṃ   abhinimminitvā
pātubhavati     yo     kho    pana    bhante    brahmuno    pakativaṇṇo
anabhisambhavanīyo     so    devānaṃ    tāvatiṃsānaṃ    cakkhupathasmiṃ    yadā
bhante   brahmā   sanaṅkumāro   devānaṃ   tāvatiṃsānaṃ   pātubhavati   so
aññe   deve   atirocati   vaṇṇena   ceva   yasasā   ca   seyyathāpi
bhante    sovaṇṇaviggaho   mānusaṃ   viggahaṃ   atirocati   evameva   kho
bhante   yadā   brahmā   sanaṅkumāro   devānaṃ   tāvatiṃsānaṃ  pātubhavati
so   aññe   deve   atirocati   vaṇṇena   ceva   yasasā   ca  yadā
bhante   brahmā   sanaṅkumāro   devānaṃ   tāvatiṃsānaṃ   pātubhavati    na
tassaṃ  parisāyaṃ  koci  devo  abhivādeti  vā  paccuṭṭheti  vā  āsanena
vā   nimanteti   sabbe   va   tuṇhībhūtā   pañjalikā  pallaṅke  nisīdanti
yassadāni   devassa   icchissati   brahmā   sanaṅkumāro   tassa  devassa
pallaṅke nisīdissati 1-
     {196.1}  yassa  kho  pana  bhante  devassa  brahmā  sanaṅkumāro
pallaṅke   nisīdati   uḷāraṃ  so  labhati  devo  vedapaṭilābhaṃ  uḷāraṃ  so
labhati   devo   somanassapaṭilābhaṃ   seyyathāpi   bhante   rājā  khattiyo
muddhāvasitto  adhunāvasitto  2-  rajjena  uḷāraṃ  so  labhati vedapaṭilābhaṃ
uḷāraṃ  so  labhati  somanassapaṭilābhaṃ  evameva  kho  bhante  yassa devassa
brahmā   sanaṅkumāro   pallaṅke   nisīdati   uḷāraṃ   so  labhati  devo
vedapaṭilābhaṃ     uḷāraṃ     so     labhati    devo    somanassapaṭilābhaṃ
@Footnote: 1 Ma. Yu. nisīdissatīti. 2 adhunābhisittotipi pāṭho.
Atha   bhante   brahmā   sanaṅkumāro  oḷārikaṃ  attabhāvaṃ  abhinimminitvā
kumāravaṇṇo   1-  hutvā  pañcasikho  devānaṃ  tāvatiṃsānaṃ  pāturahosi so
vehāsaṃ   abbhuggantvā   ākāse   antalikkhe   pallaṅkena   nisīdi .
Seyyathāpi   bhante   balavā   puriso  supaccatthate  vā  pallaṅke  same
vā   bhūmibhāge   pallaṅkena   nisīdeyya  evameva  kho  bhante  brahmā
sanaṅkumāro  vehāsaṃ  abbhuggantvā  ākāse  antalikkhe  pallaṅke  2-
nisīditvā devānaṃ tāvatiṃsānaṃ sampasādaṃ viditvā imāhi gāthāhi anumodi
     [197] Modanti vata bho devā      tāvatiṃsā sahindakā
           tathāgataṃ namassantā             dhammassa ca sudhammataṃ.
           Nave va deve passantā          vaṇṇavante yasassino
           sugatamhi brahmacariyaṃ             caritvāna idhāgate.
           Te aññe atirocanti           vaṇṇena yasasāyunā
           sāvakā bhūripaññassa           visesupagatā idha.
           Idaṃ disvāna nandanti            tāvatiṃsā sahindakā
           tathāgataṃ namassantā             dhammassa ca sudhammatanti.
     [198]  Idamatthaṃ  bhante  brahmā  sanaṅkumāro abhāsittha. Idamatthaṃ
bhante   brahmuno   sanaṅkumārassa   bhāsato   aṭṭhaṅgasamannāgato   saro
hoti   vissaṭṭho   ca   viññeyyo   ca   mañjū   ca  savanīyo  ca  bindu
ca  avisārī  ca  gambhīro  ca  ninnādī  ca  .  yathāparisaṃ  kho  pana bhante
brahmā   sanaṅkumāro   sarena   ca   viññāpeti   na   cassa   bahiddhā
@Footnote: 1 Ma. Yu. kumāravaṇṇī. 2 Ma. Yu. pallaṅkena.
Parisāya    ghoso    niccharati   .   yassa   kho   pana   bhante   evaṃ
aṭṭhaṅgasamannāgato saro hoti so vuccati brahmassaroti.
     {198.1}  Athakho  bhante  brahmā sanaṅkumāro tettiṃse attabhāve
abhinimminitvā   devānaṃ   tāvatiṃsānaṃ   1-   paccekapallaṅke   nisīditvā
deve  tāvatiṃse  āmantesi  taṃ  kiṃ  maññanti  bhonto  devā  tāvatiṃsā
yāvañceso    2-    bhagavā    bahujanahitāya    paṭipanno   bahujanasukhāya
lokānukampāya  atthāya  hitāya  sukhāya  devamanussānaṃ  .  ye  hi  keci
bhonto   3-  buddhaṃ  saraṇaṃ  gatā  dhammaṃ  saraṇaṃ  gatā  saṅghaṃ  saraṇaṃ  gatā
sīlesu   paripūrīkārino   te   kāyassa  bhedā  paraṃ  maraṇā  appekacce
parinimmitavasavattīnaṃ     devānaṃ     sahabyataṃ    upapajjanti    appekacce
nimmānaratīnaṃ    devānaṃ    sahabyataṃ   upapajjanti   appekacce   tusitānaṃ
devānaṃ   sahabyataṃ   upapajjanti   appekacce  yāmānaṃ  devānaṃ  sahabyataṃ
upapajjanti    appekacce   tāvatiṃsānaṃ   devānaṃ   sahabyataṃ   upapajjanti
appekacce   cātummahārājikānaṃ   devānaṃ   sahabyataṃ   upapajjanti   ye
sabbanihīnaṃ kāyaṃ paripūrenti te gandhabbakāyaṃ paripūrentīti.
     [199]  Idamatthaṃ  bhante  brahmā  sanaṅkumāro  abhāsittha  4- .
Idamatthaṃ   bhante   brahmuno   sanaṅkumārassa  bhāsato  ghosoyeva  devā
maññanti yvāyaṃ mama pallaṅke svāyaṃ eko ca 5- bhāsatīti.
           Ekasmiṃ bhāsamānasmiṃ       sabbe bhāsanti nimmitā
           ekasmiṃ tuṇhimāsine       sabbe tuṇhī bhavanti te.
@Footnote: 1 Ma. Yu. paccekapallaṅkesu pallaṅkena. ito paraṃ īdisameva. 2 Ma. yāvañca so.
@Yu. yāva ca so. 3 Ma. Yu. bho. 4 Ma. bhāsittha. 5 Ma. Yu. ekova. ito
@paraṃ īdisameva.
           Tadassu devā maññanti     tāvatiṃsā sahindakā
           yvāyaṃ mama pallaṅkasmiṃ      svāyaṃ eko ca bhāsatīti.
     [200]  Athakho  bhante  brahmā  sanaṅkumāro  ekattena  attānaṃ
upasaṃharati   ekattena   attānaṃ   upasaṃharitvā   sakkassa  devānamindassa
pallaṅke nisīditvā deve tāvatiṃse āmantesi
     {200.1}   taṃ   kiṃ   maññanti   bhonto  devā  tāvatiṃsā  yāva
supaññattāpime    1-    tena   bhagavatā   jānatā   passatā   arahatā
sammāsambuddhena    cattāro    iddhipādā   2-   iddhibahulīkatāya   3-
iddhivisevitāya   4-  iddhivikubbanatāya  katame  cattāro  idha  bho  bhikkhu
chandasamādhipadhānasaṅkhārasamannāgataṃ           iddhipādaṃ          bhāveti
viriyasamādhipadhānasaṅkhārasamannāgataṃ   iddhipādaṃ   bhāveti   cittasamādhipadhāna-
saṅkhārasamannāgataṃ   iddhipādaṃ  bhāveti  vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ  bhāveti  ime  kho  bho  tena bhagavatā jānatā passatā arahatā
sammāsambuddhena    cattāro    iddhipādā    paññattā   iddhibahulīkatāya
iddhivisevitāya iddhivikubbanatāya
     {200.2}  yepi  5- hi keci bho atītamaddhānaṃ samaṇā vā brāhmaṇā
vā   anekavihitaṃ   iddhividhaṃ  paccanubhosuṃ  sabbe  te  imesaññeva  catunnaṃ
iddhipādānaṃ  bhāvitattā  bahulīkatattā  yepi 6- hi keci bho anāgatamaddhānaṃ
samaṇā   vā   brāhmaṇā   vā   anekavihitaṃ   iddhividhaṃ   paccanubhossanti
@Footnote: 1 Ma. supaññattācime. Yu. supaññattāvime. ito paraṃ īdisameva.
@2 Ma. supaññattā. ito paraṃ īdisameva. 3 iddhipahutāyāti pāṭhena bhavitabbaṃ.
@4 iddhiāsevitāyāti vā iddhivisatāyāti vā pāṭho. Ma. Yu. iddhivisavitāya.
@ito paraṃ īdisameva. 5 Ma. Yu. yehi. 6 Yu. yehipi.
Sabbe   te   imesaññeva  catunnaṃ  iddhipādānaṃ  bhāvitattā  bahulīkatattā
yepi   hi  keci  bho  etarahi  samaṇā  vā  brāhmaṇā  vā  anekavihitaṃ
iddhividhaṃ   paccanubhonti   sabbe   te   imesaññeva  catunnaṃ  iddhipādānaṃ
bhāvitattā   bahulīkatattā   passanti   no   bhonto   devā   tāvatiṃsā
mamapīmaṃ   1-  evarūpaṃ  iddhānubhāvanti  .  evaṃ  mahābrahmeti  .  ahaṃpi
kho   bho   imesaṃyeva   catunnaṃ   iddhipādānaṃ   bhāvitattā  bahulīkatattā
evaṃmahiddhiko evaṃmahānubhāvoti.
     [201]  Idamatthaṃ  bhante  brahmā  sanaṅkumāro abhāsittha. Idamatthaṃ
bhante   brahmā   sanaṅkumāro   bhāsitvā  deve  tāvatiṃse  āmantesi
taṃ    kiṃ    maññanti    bhonto   devā   tāvatiṃsā   yāvañcidaṃ   tena
bhagavatā     jānatā    passatā    arahatā    sammāsambuddhena    tayo
okāsādhigamā anubuddhā sukhassādhigamāya. Katame tayo.
     [202]   Idha   bho  ekacco  saṃsaṭṭho  viharati  kāmehi  saṃsaṭṭho
akusalehi   dhammehi   .   so   aparena   samayena   ariyadhammaṃ   suṇāti
yoniso   manasikaroti   dhammānudhammaṃ   paṭipajjati   .  so  ariyadhammassavanaṃ
āgamma   yoniso   manasikāraṃ   dhammānudhammaṃ   2-   paṭipajjati  asaṃsaṭṭho
viharati   kāmehi   asaṃsaṭṭho   akusalehi   dhammehi  .  tassa  asaṃsaṭṭhassa
kāmehi    asaṃsaṭṭhassa    akusalehi    dhammehi   uppajjati   sukhaṃ   sukhā
bhiyyo  somanassaṃ  .  seyyathāpi  bho  pamudā  3-  pāmojjaṃ 4- jāyetha
@Footnote: 1 Sī. Yu. mamapi naṃ. Ma. mamapimaṃ. 2 Ma. Yu. dhammānudhammappaṭipattiṃ.
@3 Yu. mudā pāmujjaṃ. ito paraṃ īdisameva. 4 pāmujjantīti vā pāṭho.
Evameva   kho  bho  asaṃsaṭṭhassa  kāmehi  asaṃsaṭṭhassa  akusalehi  dhammehi
uppajjati   sukhaṃ   sukhā   bhiyyo   somanassaṃ   .   ayaṃ  kho  bho  tena
bhagavatā    jānatā    passatā    arahatā    sammāsambuddhena    paṭhamo
okāsādhigamo anubuddho sukhassādhigamāya.
     [203]   Puna   caparaṃ  bho  idhekaccassa  oḷārikā  kāyasaṅkhārā
appaṭippassaddhā    honti    oḷārikā   vacīsaṅkhārā   appaṭippassaddhā
honti   oḷārikā   cittasaṅkhārā   appaṭippassaddhā   honti   .  so
aparena   samayena   ariyadhammaṃ   suṇāti  yoniso  manasikaroti  dhammānudhammaṃ
paṭipajjati    .   tassa   ariyadhammassavanaṃ   āgamma   yoniso   manasikāraṃ
dhammānudhammaṃ     paṭipajjantassa     1-     oḷārikā     kāyasaṅkhārā
paṭippassambhanti    oḷārikā   vacīsaṅkhārā   paṭippassambhanti   oḷārikā
cittasaṅkhārā   paṭippassambhanti   .   tassa   oḷārikānaṃ  kāyasaṅkhārānaṃ
paṭippassaddhiyā   oḷārikānaṃ   vacīsaṅkhārānaṃ  paṭippassaddhiyā  oḷārikānaṃ
cittasaṅkhārānaṃ    paṭippassaddhiyā    uppajjati    sukhaṃ    sukhā    bhiyyo
somanassaṃ   .   seyyathāpi   bho   pamudā  pāmojjaṃ  jāyetha  evameva
kho   bho   oḷārikānaṃ   kāyasaṅkhārānaṃ   paṭippassaddhiyā   oḷārikānaṃ
vacīsaṅkhārānaṃ      paṭippassaddhiyā      oḷārikānaṃ      cittasaṅkhārānaṃ
paṭippassaddhiyā   uppajjati   sukhaṃ   sukhā  bhiyyo  somanassaṃ  .  ayaṃ  kho
bho    tena   bhagavatā   jānatā   passatā   arahatā   sammāsambuddhena
dutiyo okāsādhigamo anubuddho sukhassādhigamāya.
@Footnote: 1 Ma. Yu. dhammā ... paṭipattiṃ.
     [204]   Puna   caparaṃ   bho   idhekacco   idaṃ  kusalanti  yathābhūtaṃ
nappajānāti   idaṃ   akusalanti   yathābhūtaṃ   nappajānāti   idaṃ  sāvajjanti
yathābhūtaṃ    nappajānāti    idaṃ    anavajjanti    yathābhūtaṃ    nappajānāti
idaṃ    sevitabbanti    yathābhūtaṃ    nappajānāti   idaṃ   na   sevitabbanti
yathābhūtaṃ    nappajānāti    idaṃ    hīnanti   yathābhūtaṃ   nappajānāti   idaṃ
paṇītanti     yathābhūtaṃ     nappajānāti     idaṃ     kaṇhasukkasappaṭibhāganti
yathābhūtaṃ nappajānāti.
     {204.1}   So   aparena   samayena   ariyadhammaṃ  suṇāti  yoniso
manasikaroti   dhammānudhammaṃ   paṭipajjati   .   so  ariyadhammassavanaṃ  āgamma
yoniso   manasikāraṃ   dhammānudhammaṃ  paṭipajjati  1-  idaṃ  kusalanti  yathābhūtaṃ
pajānāti   idaṃ   akusalanti  yathābhūtaṃ  pajānāti  idaṃ  sāvajjanti  yathābhūtaṃ
pajānāti    idaṃ   anavajjanti   yathābhūtaṃ   pajānāti   idaṃ   sevitabbanti
yathābhūtaṃ      pajānāti      idaṃ      na     sevitabbanti     yathābhūtaṃ
pajānāti   idaṃ   hīnanti   yathābhūtaṃ   pajānāti   idaṃ   paṇītanti  yathābhūtaṃ
pajānāti   idaṃ   kaṇhasukkasappaṭibhāganti   yathābhūtaṃ   pajānāti   .  tassa
evaṃ jānato evaṃ passato avijjā pahīyati vijjā uppajjati.
     {204.2}    Tassa    avijjāvirāgā    vijjuppādā    uppajjati
sukhaṃ  sukhā  bhiyyo  somanassaṃ  .  seyyathāpi  bho pamudā pāmojjaṃ jāyetha
evameva  kho  bho  avijjāvirāgā  vijjuppādā uppajjati sukhaṃ sukhā bhiyyo
somanassaṃ   .  ayaṃ  kho  bho  tena  bhagavatā  jānatā  passatā  arahatā
sammāsambuddhena   tatiyo   okāsādhigamo   anubuddho  sukhassādhigamāya .
@Footnote: 1 Ma. Yu. dhammā ... paṭipattiṃ.
Ime  kho  bho  tena  bhagavatā  jānatā  passatā arahatā sammāsambuddhena
tayo okāsādhigamā anubuddhā sukhassādhigamāyāti.
     [205]   Idamatthaṃ   bhante   brahmā   sanaṅkumāro  abhāsittha .
Idamatthaṃ   bhante   brahmā   sanaṅkumāro   bhāsitvā   deve  tāvatiṃse
āmantesi    taṃ    kiṃ   maññanti   bhonto   devā   tāvatiṃsā   yāva
supaññattāpīme  tena  bhagavatā  jānatā  passatā  arahatā sammāsambuddhena
cattāro     satipaṭṭhānā     kusalassādhigamāya     katame     cattāro
idha    bho   bhikkhu   ajjhattaṃ   kāye   kāyānupassī   viharati   ātāpī
sampajāno   satimā   vineyya   loke  abhijjhādomanassaṃ  ajjhattaṃ  kāye
kāyānupassī viharanto tattha sammā samādhiyati sammā vippasīdati.
     {205.1}   So   tattha  sammāsamāhito  sammāvippasanno  bahiddhā
parakāye  ñāṇadassanaṃ  abhinibbatteti  .  ajjhattaṃ  vedanāsu  vedanānupassī
viharati   ātāpī   sampajāno   satimā  vineyya  loke  abhijjhādomanassaṃ
ajjhattaṃ   vedanāsu   vedanānupassī   viharanto   tattha  sammā  samādhiyati
sammā   vippasīdati   .   so   tattha   sammāsamāhito   sammāvippasanno
bahiddhā   paravedanāsu   ñāṇadassanaṃ   abhinibbatteti   .  ajjhattaṃ  citte
cittānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ    ajjhattaṃ    citte    cittānupassī   viharanto   tattha
sammā   samādhiyati   sammā   vippasīdati   .   so  tattha  sammāsamāhito
sammāvippasanno    bahiddhā   paracitte   ñāṇadassanaṃ   abhinibbatteti  .
Ajjhattaṃ   dhammesu   dhammānupassī   viharati   ātāpī   sampajāno  satimā
vineyya    loke    abhijjhādomanassaṃ   ajjhattaṃ   dhammesu   dhammānupassī
viharanto    tattha    sammā   samādhiyati   sammā   vippasīdati   .   so
tattha     sammāsamāhito     sammāvippasanno     bahiddhā    paradhammesu
ñāṇadassanaṃ   abhinibbatteti   .  ime  kho  bho  tena  bhagavatā  jānatā
passatā   arahatā   sammāsambuddhena   cattāro   satipaṭṭhānā  paññattā
kusalassādhigamāyāti.
     [206]   Idamatthaṃ   bhante   brahmā   sanaṅkumāro  abhāsittha .
Idamatthaṃ   bhante   brahmā   sanaṅkumāro   bhāsitvā   deve  tāvatiṃse
āmantesi    taṃ    kiṃ   maññanti   bhonto   devā   tāvatiṃsā   yāva
supaññattāpīme     tena     bhagavatā    jānatā    passatā    arahatā
sammāsambuddhena   satta   samādhiparikkhārā  sammāsamādhissa  bhāvanāya  1-
sammāsamādhissa   pāripūriyā   katame   satta   sammādiṭṭhi  sammāsaṅkappo
sammāvācā      sammākammanto      sammāājīvo      sammāvāyāmo
sammāsati.
     {206.1}  Yā  kho  bho  imehi  sattahaṅgehi  cittassa ekaggatā
parikkhatā    ayaṃ    vuccati    bho    ariyo    sammāsamādhi   saupaniso
itipi    saparikkhāro    itipi    sammādiṭṭhissa    bho    sammāsaṅkappo
pahoti     sammāsaṅkappassa     sammāvācā     pahoti    sammāvācassa
sammākammanto     pahoti    sammākammantassa    sammāājīvo    pahoti
sammāājīvassa    sammāvāyāmo    pahoti   sammāvāyāmassa   sammāsati
@Footnote: 1 Ma. paribhāvanāya.
Pahoti      sammāsatissa     sammāsamādhi     pahoti     sammāsamādhissa
sammāñāṇaṃ     pahoti     sammāñāṇassa    sammāvimutti    pahoti   .
Yañhi    taṃ    bho    sammāvadamāno   vadeyya   svākkhāto   bhagavatā
dhammo    sandiṭṭhiko    akāliko    ehipassiko   opanayiko   paccattaṃ
veditabbo   viññūhīti   1-   apārutā  te  2-  amatassa  dvārāti .
Idameva    taṃ    sammāsambuddhe    aveccappasādena   samannāgataṃ   3-
sammāvadamāno  vadeyya  svākkhāto  hi  [4]- bhagavatā dhammo sandiṭṭhiko
akāliko    ehipassiko    opanayiko    paccattaṃ   veditabbo   viññūhi
apārutā te amatassa dvārāti.
     {206.2}  Ye  hi  keci  bho buddhe aveccappasādena samannāgatā
dhamme    aveccappasādena    samannāgatā    saṅghe   aveccappasādena
samannāgatā  ariyakantehi  sīlehi  samannāgatā  .  ye  cime opapātikā
dhamme   vinītā   sātirekāni   catuvīsatisatasahassāni  māgadhikā  paricārakā
abbhatītā    kālakatā    tiṇṇaṃ    saññojanānaṃ   parikkhayā   sotāpannā
avinipātadhammā  niyatā  sambodhiparāyanā  .  atthi  cevettha sakadāgāmino
athāyaṃ  5-  itarā  pajā  puññabhāgāti mama 6- no saṅkhātuṃ [7]- sakkomi
musāvādassa ottappanti.
     [207]   Idamatthaṃ   bhante   brahmā   sanaṅkumāro  abhāsittha .
Idamatthaṃ    bhante    brahmuno    sanaṅkumārassa   bhāsato   vessavaṇassa
mahārājassa   evaṃ   cetaso   parivitakko   udapādi  acchariyaṃ  vata  bho
@Footnote: 1 Ma. viññūhi. 2 Ma. Yu. ayaṃ pāṭho natthi. ito paraṃ īdisameva. 3 Ma. Yu.
@sammāsambuddhe - samannāgatanti ime pāṭhā natthi. 4 Ma. Yu. bho. 5 Ma. atthāyaṃ.
@6 Ma. Yu. me mano. 7 Ma. Yu. nopi.
Abbhūtaṃ    vata    bho   evarūpopi   nāma   uḷāro   satthā   bhavissati
evarūpaṃ    uḷāraṃ    dhammakkhānaṃ    evarūpā    uḷārā   visesādhigamā
paññāyissantīti   .   atha   bhante   brahmā   sanaṅkumāro  vessavaṇassa
mahārājassa    cetasā   cetoparivitakkamaññāya   vessavaṇaṃ   mahārājānaṃ
etadavoca   taṃ   kiṃ   maññati   bhavaṃ   vessavaṇo   mahārājā   atītampi
addhānaṃ   evarūpo  uḷāro  satthā  ahosi  evarūpaṃ  uḷāraṃ  dhammakkhānaṃ
evarūpā    uḷārā    visesādhigamā   paññāyiṃsu   anāgatampi   addhānaṃ
evarūpo    uḷāro   satthā   bhavissati   evarūpaṃ   uḷāraṃ   dhammakkhānaṃ
evarūpā uḷārā visesādhigamā paññāyissantīti.
     [208]  Idamatthaṃ  bhante  brahmā  sanaṅkumāro  devānaṃ tāvatiṃsānaṃ
abhāsi   .   idamatthaṃ   vessavaṇo   mahārājā  brahmuno  sanaṅkumārassa
devānaṃ   tāvatiṃsānaṃ   bhāsato   sammukhā   sutaṃ  sammukhā  paṭiggahitaṃ  1-
sāyaṃ  parisāyaṃ  2-  ārocesi  .  idamatthaṃ  janavasabho yakkho vessavaṇassa
mahārājassa  sāyaṃ  parisāyaṃ  bhāsato  sammukhā  sutaṃ  sammukhā paṭiggahitaṃ 3-
bhagavato   ārocesi   .  idamatthaṃ  bhagavā  janavasabhassa  yakkhassa  sammukhā
sutvā    sammukhā    paṭiggahetvā    sāmañca    abhiññāya   āyasmato
ānandassa     ārocesi     .     idamatthaṃ    āyasmā    ānando
bhagavato   sammukhā   sutvā   sammukhā   paṭiggahetvā  ārocesi  bhikkhūnaṃ
@Footnote: 1 Sī. Yu. sutvā sammukhā paṭiggahetvā. 2 Sī. Yu. saparisāyaṃ. Ma. sayaṃ parisāyaṃ.
@3 Sī. Yu. sutvā sammukhā paṭiggahetvā.
Bhikkhunīnaṃ   upāsakānaṃ   upāsikānaṃ   .   tayidaṃ   brahmacariyaṃ   iddhañceva
phītañca    vitthārikaṃ    1-    bahujaññaṃ    puthubhūtaṃ   yāva   devamanussehi
suppakāsitanti.
                  Janavasabhasuttaṃ niṭṭhitaṃ pañcamaṃ.
                     -------------
@Footnote: 1 Yu. vitthāritaṃ.



             The Pali Tipitaka in Roman Character Volume 10 page 229-251. https://84000.org/tipitaka/read/roman_read.php?B=10&A=4838              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=10&A=4838              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=187&items=22              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=10&siri=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=187              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=5&A=6396              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=6396              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]