ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.

                       Cakkavattisuttaṃ
     [33]   Evamme   sutaṃ   .  ekaṃ  samayaṃ  bhagavā  magadhesu  viharati
mātulāyaṃ  .  tatra  kho  bhagavā  bhikkhū  āmantesi  bhikkhavoti. Bhadanteti
te   bhikkhū   bhagavato   paccassosuṃ   .   bhagavā   etadavoca  attadīpā
bhikkhave    viharatha    attasaraṇā    anaññasaraṇā   dhammadīpā   dhammasaraṇā
anaññasaraṇā    .   kathañca   pana   bhikkhave   bhikkhu   attadīpo   viharati
attasaraṇo    anaññasaraṇo    dhammadīpo    dhammasaraṇo   anaññasaraṇo  .
Idha   bhikkhave   bhikkhu   kāye  kāyānupassī  viharati  ātāpī  sampajāno
satimā  vineyya  loke  abhijjhādomanassaṃ  .  vedanāsu  vedanānupassī .
Citte    cittānupassī    .   dhammesu   dhammānupassī   viharati   ātāpī
sampajāno   satimā   vineyya   loke   abhijjhādomanassaṃ  .  evaṃ  kho
bhikkhave   bhikkhu   attadīpo   viharati   attasaraṇo  anaññasaraṇo  dhammadīpo
dhammasaraṇo   anaññasaraṇo   .   gocare  bhikkhave  caratha  sake  pettike
visaye  .  gocare  bhikkhave  carataṃ  sake pettike visaye na lacchati māro
otāraṃ   na   lacchati   māro  ārammaṇaṃ  .  kusalānaṃ  bhikkhave  dhammānaṃ
samādānahetu evamidaṃ puññaṃ pavaḍḍhati.
     [34]  Bhūtapubbaṃ  bhikkhave  rājā  dalhanemi  nāma  ahosi  cakkavatti
dhammiko    dhammarājā    cāturanto    vijitāvī    janapadaṭṭhāvariyappatto
sattaratanasamannāgato   .   tassimāni   satta   ratanāni  ahesuṃ  seyyathīdaṃ
Cakkaratanaṃ    hatthiratanaṃ    assaratanaṃ    maṇiratanaṃ    itthīratanaṃ   gahapatiratanaṃ
pariṇāyakaratanameva   sattamaṃ   .   parosahassaṃ  kho  panassa  puttā  ahesuṃ
sūrā   vīraṅgarūpā   parasenappamaddanā  .  so  imaṃ  paṭhaviṃ  sāgarapariyantaṃ
adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasi.
     {34.1}  Athakho  bhikkhave  rājā  dalhanemi  bahunnaṃ vassānaṃ bahunnaṃ
vassasatānaṃ     bahunnaṃ    vassasahassānaṃ    accayena    aññataraṃ    purisaṃ
āmantesi   yadā   tvaṃ   ambho   purisa   passeyyāsi  dibbaṃ  cakkaratanaṃ
osakkitaṃ  ṭhānā  cutaṃ  atha  me  āroceyyāsīti  .  evaṃ  devāti kho
bhikkhave   so  puriso  rañño  dalhanemissa  paccassosi  .  addasā  kho
bhikkhave   so   puriso   bahunnaṃ   vassānaṃ   bahunnaṃ   vassasatānaṃ  bahunnaṃ
vassasahassānaṃ    accayena   dibbaṃ   cakkaratanaṃ   osakkitaṃ   ṭhānā   cutaṃ
disvāna   1-   yena   rājā   dalhanemi   tenupasaṅkami   upasaṅkamitvā
rājānaṃ   dalhanemiṃ   etadavoca   yagghe   deva  jāneyyāsi  dibbante
cakkaratanaṃ osakkitaṃ ṭhānā cutanti.
     {34.2}   Athakho   bhikkhave  rājā  dalhanemi  jeṭṭhaputtaṃ  kumāraṃ
āmantetvā   etadavoca   dibbaṃ   kira   me   tāta  kumāra  cakkaratanaṃ
osakkitaṃ  ṭhānā  cutaṃ  sutaṃ  kho  panetaṃ  2-  yassa  rañño  cakkavattissa
dibbaṃ   cakkaratanaṃ   osakkati   ṭhānā   cavati  nadāni  tena  raññā  ciraṃ
jīvitabbaṃ  hotīti  bhuttā  kho  pana  me  mānusakā  kāmā  samayodāni me
dibbe  3-  kāme  pariyesituṃ  ehi  tvaṃ  tāta  kumāra imaṃ samuddapariyantaṃ
paṭhaviṃ   paṭipajja   ahaṃ  pana  kesamassuṃ  ohāretvā  kāsāyāni  vatthāni
@Footnote: 1 Yu. disvā .  2 Ma. Yu. panametaṃ .  3 Yu. samayo dibbe.
Acchādetvā   agārasmā   anagāriyaṃ  pabbajissāmīti  .  athakho  bhikkhave
rājā  dalhanemi  jeṭṭhaputtaṃ  kumāraṃ  sādhukaṃ  rajje  samanusāsetvā  1-
kesamassuṃ   ohāretvā   kāsāyāni  vatthāni  acchādetvā  agārasmā
anagāriyaṃ   pabbaji   .  sattāhaṃ  pabbajite  kho  pana  bhikkhave  rājisimhi
dibbaṃ cakkaratanaṃ antaradhāyi.
     [35]   Athakho   bhikkhave  aññataro  puriso  yena  rājā  khattiyo
muddhāvasitto    2-    tenupasaṅkami    upasaṅkamitvā   rājānaṃ   khattiyaṃ
muddhāvasittaṃ   etadavoca   yagghe   deva   jāneyyāsi  dibbaṃ  cakkaratanaṃ
antarahitanti   .  athakho  bhikkhave  rājā  khattiyo  muddhāvasitto  dibbe
cakkaratane      antarahite     anattamano     ahosi     anattamanatañca
paṭisaṃvedesi   .   so  yena  [3]-  rājisi  tenupasaṅkami  upasaṅkamitvā
rājisiṃ    etadavoca    yagghe   deva   jāneyyāsi   dibbaṃ   cakkaratanaṃ
antarahitanti.
     {35.1}  Evaṃ  vutte  bhikkhave  rājisi rājānaṃ khattiyaṃ muddhāvasittaṃ
etadavoca  mā  kho  tvaṃ  tāta  dibbe  cakkaratane antarahite anattamano
ahosi   [4]-   anattamanatañca   paṭisaṃvedesi   na  hi  te  tāta  dibbaṃ
cakkaratanaṃ    pettikaṃ   dāyajjaṃ  iṅgha  tvaṃ  tāta  ariye  cakkavattivatte
vattāhi   ṭhānaṃ    kho   panetaṃ   vijjati  yante  ariye  cakkavattivatte
vattamāne   5-   tadahuposathe  paṇṇarase  sīsanhātassa  6-  uposathikassa
uparipāsādavaragatassa     dibbaṃ     cakkaratanaṃ    pātubhavissati    sahassāraṃ
sanemikaṃ   sanābhikaṃ   sabbākāraparipūranti   .   katamaṃ  panetaṃ  deva  ariyaṃ
@Footnote: 1 Ma. Yu. samanusāsitvā .  2 Ma. sabbavāresu muddhābhisitto .  3 Yu. ca.
@4 Ma. mā .  5 Ma. Yu. vattamānassa .  6 Ma. sīsaṃ nhātassa. Yu. sīsaṃ nahātassa.
Cakkavattivattanti   .   tenahi   tvaṃ   tāta   dhammaṃyeva   nissāya  dhammaṃ
sakkaronto   dhammaṃ   garukaronto   dhammaṃ   mānento   dhammaṃ  pūjento
dhammaṃ   apacāyamāno   dhammaddhajo   dhammaketu   dhammādhipateyyo   dhammikaṃ
rakkhāvaraṇaguttiṃ     saṃvidahassu     antojanasmiṃ    balakāyasmiṃ    khattiyesu
anuyantesu   1-   brāhmaṇagahapatikesu   negamajānapadesu  samaṇabrāhmaṇesu
migapakkhīsu  mā  va  2-  te  tāta  vijite  adhammakāro  pavattittha ye ca
te   tāta  vijite  adhanā  [3]-  tesañca  dhanaṃ  anuppadajjeyyāsi  4-
ye   ca   te   tāta   vijite   samaṇabrāhmaṇā  madappamādā  paṭiviratā
khantisoracce   niviṭṭhā   ekamattānaṃ   damenti   ekamattānaṃ   samenti
ekamattānaṃ    parinibbāpenti    te    kālena   kālaṃ   upasaṅkamitvā
paripuccheyyāsi   paripañheyyāsi   5-  kiṃ  bhante  kusalaṃ  kiṃ  bhante  6-
akusalaṃ  kiṃ  sāvajjaṃ  kiṃ  anavajjaṃ  kiṃ  sevitabbaṃ  kiṃ  na  sevitabbaṃ  kiṃ me
kariyamānaṃ   7-   dīgharattaṃ   ahitāya   dukkhāya  assa  kiṃ  vā  pana  me
kariyamānaṃ   7-   dīgharattaṃ   hitāya   sukhāya   assāti  tesaṃ  sutvā  yaṃ
akusalaṃ   taṃ   abhinivajjeyyāsi   yaṃ   kusalaṃ   taṃ   samādāya  vatteyyāsi
idaṃ kho tāta taṃ ariyaṃ cakkavattivattanti.
     {35.2}  Evaṃ  devāti  kho  bhikkhave rājā khattiyo muddhāvasitto
rājisissa   paṭissutvā   ariye   cakkavattivatte   vattati  8-  .  tassa
ariye     cakkavattivatte     vattamānassa     tadahuposathe    paṇṇarase
sīsanhātassa    uposathikassa    uparipāsādavaragatassa    dibbaṃ    cakkaratanaṃ
pāturahosi    sahassāraṃ    sanemikaṃ    sanābhikaṃ    sabbākāraparipūraṃ   .
@Footnote: 1 Yu. anuyuttesu .  2 Ma. Yu. ca .  3 Ma. Yu. assu .  4 Ma. dhanamanuppadeyyāsi.
@5 Ma. parigaṇheyyāsi. Yu. ayaṃ pāṭho na dissati .  6 Ma. Yu. ayaṃ na dissati.
@7 Ma. karīyamānaṃ. Yu. kayiramānaṃ .  8 Ma. Yu. vatti.
Disvā   1-   rañño   khattiyassa   muddhāvasittassa  etadahosi  sutaṃ  kho
pana    metaṃ   yassa   rañño   khattiyassa   muddhāvasittassa   tadahuposathe
paṇṇarase       sīsanhātassa      uposathikassa      uparipāsādavaragatassa
dibbaṃ     cakkaratanaṃ     pātubhavati     sahassāraṃ     sanemikaṃ    sanābhikaṃ
sabbākāraparipūraṃ    so   hoti   rājā   cakkavattīti   assaṃ   nu   kho
ahaṃ rājā cakkavattīti.
     [36]  Athakho  bhikkhave  rājā  khattiyo  muddhāvasitto uṭṭhāyāsanā
ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   vāmena   hatthena   bhiṅgāraṃ  gahetvā
dakkhiṇena    hatthena   cakkaratanaṃ   abbhukkiri   pavattatu   bhavaṃ   cakkaratanaṃ
abhivijinātu bhavaṃ cakkaratananti.
     {36.1}  Athakho  taṃ  bhikkhave  cakkaratanaṃ  puratthimaṃ disaṃ pavatti 2-.
Anvadeva  rājā  cakkavatti  saddhiṃ  caturaṅginiyā  senāya . Yasmiṃ kho pana
bhikkhave   padese   cakkaratanaṃ   patiṭṭhāsi  tattha  rājā  cakkavatti  vāsaṃ
upagacchi   3-   saddhiṃ  caturaṅginiyā  senāya  .  ye  kho  pana  bhikkhave
puratthimāya   disāya   paṭirājāno  te  rājānaṃ  cakkavattiṃ  upasaṅkamitvā
evamāhaṃsu  ehi  kho  mahārāja  svāgataṃ  4- mahārāja sakante mahārāja
anusāsa   mahārājāti   .   rājā   cakkavatti   evamāha   pāṇo  na
hantabbo   adinnaṃ   nādātabbaṃ   kāmesu   micchā   na  caritabbā  musā
na    bhāsitabbā    majjaṃ   na   pātabbaṃ   yathābhuttañca   bhuñjathāti  .
@Footnote: 1 Ma. disvāna .  2 pavattatītipi pāṭho .  3 upagañchīti vā pāṭho .  4 Ma. svāgataṃ
@te. Yu. sāgataṃ.
Ye   kho   pana   bhikkhave  puratthimāya  disāya  paṭirājāno  te  rañño
cakkavattissa anuyantā ahesuṃ.
     {36.2} Athakho taṃ bhikkhave cakkaratanaṃ puratthimaṃ samuddaṃ ajjhogahetvā 1-
paccuttaritvā   dakkhiṇaṃ  samuddaṃ  ajjhogahetvā  paccuttaritvā  pacchimaṃ  2-
disaṃ  pavatti  .  anvadeva  rājā  cakkavatti  saddhiṃ caturaṅginiyā senāya.
Yasmiṃ  kho  pana  bhikkhave  padese  [3]-  cakkaratanaṃ patiṭṭhāsi tattha rājā
cakkavatti  vāsaṃ  upagacchi  saddhiṃ  caturaṅginiyā  senāya  .  ye  kho  pana
bhikkhave    pacchimāya   disāya   paṭirājāno   te   rājānaṃ   cakkavattiṃ
upasaṅkamitvā   evamāhaṃsu   ehi   kho   mahārāja   svāgataṃ  mahārāja
sakante    mahārāja    anusāsa   mahārājāti   .   rājā   cakkavatti
evamāha   pāṇo   na   hantabbo   adinnaṃ  nādātabbaṃ  kāmesu  micchā
na   caritabbā   musā   na   bhāsitabbā  majjaṃ  na  pātabbaṃ  yathābhuttañca
bhuñjathāti  .  ye  kho  pana  bhikkhave  pacchimāya  disāya  paṭirājāno te
rañño cakkavattissa anuyantā ahesuṃ.
     {36.3}  Athakho  taṃ  bhikkhave cakkaratanaṃ pacchimaṃ samuddaṃ ajjhogahetvā
paccuttaritvā  uttaraṃ  disaṃ  pavatti  .  anvadeva  rājā  cakkavatti  saddhiṃ
caturaṅginiyā  senāya  .  yasmiṃ  kho  pana bhikkhave padese [3]- cakkaratanaṃ
patiṭṭhāsi   tattha   rājā   cakkavatti  vāsaṃ  upagacchi  saddhiṃ  caturaṅginiyā
senāya  .  ye  kho pana bhikkhave uttarāya disāya paṭirājāno te rājānaṃ
cakkavattiṃ   upasaṅkamitvā   evamāhaṃsu   ehi   kho   mahārāja  svāgataṃ
@Footnote: 1 Ma. ajjhogāhetvā .  2 Ma. Yu. samuddaṃ ... pacchimanti ime pāṭhā natthi.
@3 Ma. dibbaṃ.
Mahārāja    sakante    mahārāja   anusāsa   mahārājāti   .   rājā
cakkavatti    evamāha    pāṇo    na   hantabbo   adinnaṃ   nādātabbaṃ
kāmesu   micchā  na  caritabbā  musā  na  bhāsitabbā  majjaṃ  na  pātabbaṃ
yathābhuttañca    bhuñjathāti    .   ye   kho   pana   bhikkhave   uttarāya
disāya paṭirājāno te rañño cakkavattissa anuyantā ahesuṃ.
     {36.4}   Athakho   taṃ   bhikkhave   cakkaratanaṃ  samuddapariyantaṃ  paṭhaviṃ
abhivijinitvā   tameva   rājadhāniṃ  paccuggantvā  1-  rañño  cakkavattissa
antepuradvāre   atthakaraṇapamukhe   akkhāhataṃ   maññe   aṭṭhāsi   rañño
cakkavattissa antepuraṃ upasobhayamānaṃ.
     [37]   Dutiyopi   kho   bhikkhave   rājā   cakkavatti  .  tatiyopi
kho   bhikkhave   rājā   cakkavatti   .  catutthopi  kho  bhikkhave  rājā
cakkavatti  .  pañcamopi  kho  bhikkhave  rājā  cakkavatti  .  chaṭṭhopi kho
bhikkhave  rājā  cakkavatti  .  sattamopi  kho  bhikkhave  rājā  cakkavatti
bahunnaṃ   vassānaṃ   bahunnaṃ   vassasatānaṃ   bahunnaṃ  vassasahassānaṃ  accayena
aññataraṃ  purisaṃ  āmantesi  yadā  kho  2-  tvaṃ  ambho purisa passeyyāsi
dibbaṃ   cakkaratanaṃ   osakkitaṃ  ṭhānā  cutaṃ  atha  me  āroceyyāsīti .
Evaṃ    devāti   kho   bhikkhave   so   puriso   rañño   cakkavattissa
paccassosi   .   addasā   kho   bhikkhave  so  puriso  bahunnaṃ  vassānaṃ
bahunnaṃ   vassasatānaṃ   bahunnaṃ   vassasahassānaṃ   accayena  dibbaṃ  cakkaratanaṃ
@Footnote: 1 Ma. Yu. paccāgantvā .  2 Ma. khosaddo na dissati.
Osakkitaṃ  ṭhānā  cutaṃ  disvā  1-  yena  rājā  cakkavatti  tenupasaṅkami
upasaṅkamitvā   rājānaṃ  cakkavattiṃ  etadavoca  yagghe  deva  jāneyyāsi
dibbante cakkaratanaṃ osakkitaṃ ṭhānā cutanti.
     {37.1}   Athakho   bhikkhave  rājā  cakkavatti  jeṭṭhaputtaṃ  kumāraṃ
āmantetvā   2-  etadavoca  dibbaṃ  kira  me  tāta  kumāra  cakkaratanaṃ
osakkitaṃ   ṭhānā  cutaṃ  sukhaṃ  kho  pana  metaṃ  yassa  rañño  cakkavattissa
dibbaṃ   cakkaratanaṃ   osakkati   ṭhānā   cavati  nadāni  tena  raññā  ciraṃ
jīvitabbaṃ   hotīti   bhuttā   pana  me  mānusakā  kāmā  samayodāni  me
dibbe  3-  kāme  pariyesituṃ  ehi  tvaṃ  tāta  kumāra imaṃ samuddapariyantaṃ
paṭhaviṃ    paṭipajja    ahaṃ    pana   kesamassuṃ   ohāretvā   kāsāyāni
vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissāmīti.
     {37.2}   Athakho   bhikkhave  rājā  cakkavatti  jeṭṭhaputtaṃ  kumāraṃ
sādhukaṃ   rajje   samanusāsetvā   kesamassuṃ   ohāretvā   kāsāyāni
vatthāni   acchādetvā   agārasmā   anagāriyaṃ   pabbaji   .   sattāhaṃ
pabbajite kho pana bhikkhave rājisimhi dibbaṃ cakkaratanaṃ antaradhāyi.
     [38]   Athakho  bhikkhave  aññataro  puriso  .pe.  antarahitanti .
Athakho   bhikkhave   rājā   khattiyo   muddhāvasitto   dibbe  cakkaratane
antarahite    anattamano    ahosi    anattamanatañca   paṭisaṃvedesi   no
ca   kho   rājisiṃ   upasaṅkamitvā   ariyaṃ   cakkavattivattaṃ  pucchi  .  so
samateneva   sudaṃ   janapadaṃ   pasāsati   tassa   samatena  janapadaṃ  pasāsato
@Footnote: 1 Ma. disvāna .  2 Ma. Yu. āmantāpetvā .  3 Yu. samayo dibbe.
Na   pubbenāparaṃ   janapadā  paccanti  yathā  taṃ  pubbakānaṃ  rājūnaṃ  ariye
cakkavattivatte vattamānānaṃ.
     {38.1}   Athakho   bhikkhave   amaccā  pārisajjā  gaṇakamahāmattā
anīkaṭṭhā   dovārikā   mantassājīvino   sannipatitvā   rājānaṃ   khattiyaṃ
muddhāvasittaṃ  [1]-  etadavocuṃ  na  kho  te deva samatena sudaṃ 2- janapadaṃ
pasāsato   pubbenāparaṃ   janapadā   paccanti  yathā  taṃ  pubbakānaṃ  rājūnaṃ
ariye   cakkavattivatte   vattamānānaṃ  saṃvijjanti  kho  te  deva  vijite
amaccā     pārisajjā     gaṇakamahāmattā     anīkaṭṭhā     dovārikā
mantassājīvino   mayañceva   aññe   ca   ye  mayaṃ  ariyaṃ  cakkavattivattaṃ
dhārema  iṅgha  tvaṃ  deva  amhe  ariyaṃ  cakkavattivattaṃ  puccha  tassa  te
mayaṃ ariyaṃ cakkavattivattaṃ puṭṭhā byākarissāmāti.
     [39]   Athakho   bhikkhave   rājā  khattiyo  muddhāvasitto  amacce
pārisajje    gaṇakamahāmatte    anīkaṭṭhe    dovārike   mantassājīvino
sannipātetvā   ariyaṃ   cakkavattivattaṃ   pucchi   .   tassa   te   ariyaṃ
cakkavattivattaṃ   puṭṭhā   byākariṃsu   .   tesaṃ   sutvā   dhammikañhi  kho
rakkhāvaraṇaguttiṃ   saṃvidahi   no   ca   kho   adhanānaṃ   dhanamanuppadāsi  .
Adhanānaṃ  dhane  nānuppadiyamāne  3-  dāḷiddiyaṃ  4-  vepullaṃ  agamāsi.
Dāḷiddiye    vepullaṃ    gate    aññataro    puriso   paresaṃ   adinnaṃ
theyyasaṅkhātaṃ    ādiyi    .    tamenaṃ   aggahesuṃ   gahetvā   rañño
khattiyassa    muddhāvasittassa    dassesuṃ    ayaṃ   deva   puriso   paresaṃ
adinnaṃ  theyyasaṅkhātaṃ  ādiyīti  .  evaṃ  vutte  bhikkhave  rājā khattiyo
@Footnote: 1 Yu. upasaṅkamitvā .  2 Yu. ayaṃ na dissati .  3 Ma. Yu. ananuppādiyamāne.
@4 Yu. sabbavāresu daliddiyaṃ.
Muddhāvasitto  taṃ  purisaṃ  etadavoca  saccaṃ  kira  tvaṃ  ambho  purisa paresaṃ
adinnaṃ  theyyasaṅkhātaṃ  ādiyasīti  1-  .  saccaṃ devāti. Kiṃkāraṇāti. Na
hi   deva   jīvāmīti  .  athakho  bhikkhave  rājā  khattiyo  muddhāvasitto
tassa   purisassa   dhanamanuppadāsi   iminā   tvaṃ   ambho   purisa   dhanena
attanā   ca   jīvāhi   mātāpitaro   ca  posehi  puttadārañca  posehi
kammante  [2]-  payojehi  samaṇesu  brāhmaṇesu  3-  uddhaggikaṃ  dakkhiṇaṃ
patiṭṭhapehi  sovaggikaṃ  sukhavipākaṃ  saggasaṃvattanikanti  .  evaṃ  devāti  kho
bhikkhave so puriso rañño khattiyassa muddhāvasittassa paccassosi.
     {39.1}  Aññataropi  kho bhikkhave puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ
ādiyi  .  tamenaṃ  aggahesuṃ  gahetvā  rañño  khattiyassa  muddhāvasittassa
dassesuṃ  ayaṃ  deva  puriso  paresaṃ  adinnaṃ  theyyasaṅkhātaṃ ādiyīti. Evaṃ
vutte  bhikkhave  rājā  khattiyo  muddhāvasitto  taṃ  4-  purisaṃ etadavoca
saccaṃ  kira  tvaṃ  ambho  purisa  paresaṃ  adinnaṃ  theyyasaṅkhātaṃ  ādiyasīti.
Saccaṃ devāti. Kiṃkāraṇāti. Na hi deva jīvāmīti.
     {39.2}  Athakho  bhikkhave rājā khattiyo muddhāvasitto tassa purisassa
dhanamanuppadāsi  iminā  tvaṃ  ambho  purisa  dhanena  attanā  ca  jīvāhi 5-
mātāpitaro   ca   posehi   puttadārañca   posehi   kammante   [2]-
payojehi   samaṇesu   brāhmaṇesu   3-   uddhaggikaṃ   dakkhiṇaṃ  patiṭṭhapehi
sovaggikaṃ    sukhavipākaṃ    saggasaṃvattanikanti    .   evaṃ   devāti   kho
bhikkhave    so    6-    puriso    rañño   khattiyassa   muddhāvasittassa
@Footnote: 1 Ma. Yu. ādiyīti .  2 Ma. Yu. ca .  3 Ma. samaṇabrāhmaṇesu .  4 Yu. ayaṃ
@na dissati .  5 Yu. upajīvāhi .  6 Yu. kho so bhikkhave.
Paccassosi  .  assosuṃ  kho  bhikkhave  manussā  ye kira bho paresaṃ adinnaṃ
theyyasaṅkhātaṃ   ādiyanti   tesaṃ   rājā  anuppadetīti  1-  .  sutvāna
tesaṃ    etadahosi    yannūna    mayaṃpi   paresaṃ   adinnaṃ   theyyasaṅkhātaṃ
ādiyeyyāmāti.
     [40]  Athakho  bhikkhave  aññataro  puriso paresaṃ adinnaṃ theyyasaṅkhātaṃ
ādiyi  .  tamenaṃ  aggahesuṃ  gahetvā  rañño  khattiyassa  muddhāvasittassa
dassesuṃ   ayaṃ   deva  puriso  paresaṃ  adinnaṃ  theyyasaṅkhātaṃ  ādiyīti .
Evaṃ  vutte  bhikkhave  rājā  khattiyo  muddhāvasitto  taṃ purisaṃ etadavoca
saccaṃ  kira  tvaṃ  ambho  purisa  paresaṃ  adinnaṃ  theyyasaṅkhātaṃ  ādiyasīti.
Saccaṃ  devāti  .  kiṃkāraṇāti  .  na  hi  deva jīvāmīti. Athakho bhikkhave
rañño   khattiyassa  muddhāvasittassa  etadahosi  sace  kho  ahaṃ  yo  yo
paresaṃ  adinnaṃ  theyyasaṅkhātaṃ  ādiyissati  tassa  tassa dhanamanuppadassāmi 2-
evamidaṃ    adinnādānaṃ   pavaḍḍhissati   yannūnāhaṃ   imaṃ   purisaṃ   sunisedhaṃ
nisedheyyaṃ mūlaghacchaṃ kareyyaṃ sīsamassa chindeyyanti.
     {40.1}   Athakho  bhikkhave  rājā  khattiyo  muddhāvasitto  purise
āṇāpesi   tenahi   bhaṇe   imaṃ   purisaṃ   daḷhāya  rajjuyā  pacchābāhuṃ
gāḷhabandhanaṃ    bandhitvā    khuramuṇḍaṃ    karitvā    kharassarena   paṇavena
rathiyāya     rathiyaṃ     3-     siṅghāṭakena     siṅghāṭakaṃ    parinetvā
dakkhiṇena    dvārena    nikkhamitvā    dakkhiṇato    nagarassa    sunisedhaṃ
nisedhetha     mūlaghacchaṃ    karotha    sīsamassa    chindathāti    .    evaṃ
@Footnote: 1 Ma. Yu. dhanamanuppadesīti .  2 Yu. dhanamanuppadāmi .  3 Ma. rathikāya rathikaṃ.
Devāti   kho   bhikkhave   te  purisā  rañño  khattiyassa  muddhāvasittassa
paṭissutvā    taṃ   purisaṃ   daḷhāya   rajjuyā   pacchābāhuṃ   gāḷhabandhanaṃ
bandhitvā    khuramuṇḍaṃ   karitvā   kharassarena   paṇavena   rathiyāya   rathiyaṃ
siṅghāṭakena   siṅghāṭakaṃ   parinetvā   dakkhiṇena   dvārena   nikkhamitvā
dakkhiṇato nagarassa sunisedhaṃ nisedhesuṃ mūlaghacchaṃ akaṃsu sīsamassa chindiṃsu.
     [41]   Assosuṃ   kho   bhikkhave   manussā  ye  kira  bho  paresaṃ
adinnaṃ    theyyasaṅkhātaṃ   ādiyanti   te   rājā   sunisedhaṃ   nisedheti
mūlaghacchaṃ   karoti   sīsāni  tesaṃ  chindatīti  .  sutvāna  tesaṃ  etadahosi
yannūna   mayaṃpi   tiṇhāni  satthāni  kārāpeyyāma  1-  tiṇhāni  satthāni
kārāpetvā   yesaṃ   adinnaṃ   theyyasaṅkhātaṃ  ādiyissāma  te  sunisedhaṃ
nisedhessāma   mulaghacchaṃ   karissāma   sīsāni   nesaṃ   chindissāmāti  .
Te   tiṇhāni   satthāni   kārāpesuṃ   tiṇhāni   satthāni  kārāpetvā
gāmaghātaṃpi   upakkamiṃsu   kātuṃ   nigamaghātaṃpi   upakkamiṃsu  kātuṃ  nagaraghātaṃpi
upakkamiṃsu   kātuṃ   panthadūhaṇampi   upakkamiṃsu   kātuṃ   .  yesaṃ  te  2-
adinnaṃ   theyyasaṅkhātaṃ   ādiyanti   te   sunisedhaṃ   nisedhenti  mūlaghacchaṃ
karonti sīsāni nesaṃ chindanti.
     [42]   Iti   kho   bhikkhave  adhanānaṃ  dhane  nānuppadiyamāne  3-
dāḷiddiyaṃ   vepullamagamāsi   dāḷiddiye  vepullaṃ  gate  4-  adinnādānaṃ
vepullamagamāsi   adinnādāne   vepullaṃ   gate   satthaṃ   vepullamagamāsi
@Footnote: 1 Ma. kārāpessāma .  2 Yu. te yesaṃ .  3 Ma. Yu. ananuppadīyamāne.
@4 Yu. sabbavāresu vepullagate.
Satthe   vepullaṃ   gate   pāṇātipāto   vepullamagamāsi   pāṇātipāte
vepullaṃ   gate   musāvādo   vepullamagamāsi  musāvāde  vepullaṃ  gate
tesaṃ   sattānaṃ   āyupi   parihāyi   vaṇṇopi   parihāyi  tesaṃ  āyunāpi
parihāyamānānaṃ   vaṇṇenapi   parihāyamānānaṃ   asītivassasahassāyukānaṃ   *-
manussānaṃ    cattārīsavassasahassāyukā    puttā   ahesuṃ   cattārīsavassa-
sahassāyukesu   bhikkhave   manussesu   aññataro   puriso  paresaṃ  adinnaṃ
theyyasaṅkhātaṃ   ādiyi  .  tamenaṃ  aggahesuṃ  gahetvā  rañño  khattiyassa
muddhāvasittassa  dassesuṃ  ayaṃ  deva  puriso  paresaṃ  adinnaṃ  theyyasaṅkhātaṃ
ādiyīti  .  evaṃ  vutte  bhikkhave  rājā  khattiyo muddhāvasitto taṃ purisaṃ
etadavoca   saccaṃ  kira  tvaṃ  ambho  purisa  paresaṃ  adinnaṃ  theyyasaṅkhātaṃ
ādiyasīti. Na hi devāti sampajānamusā 1- bhāsi.
     [43]    Iti   kho   bhikkhave   adhanānaṃ   dhane   nānuppadiyamāne
dāḷiddiyaṃ    vepullamagamāsi   dāḷiddiye   vepullaṃ   gate   adinnādānaṃ
vepullamagamāsi   adinnādāne   vepullaṃ   gate   satthaṃ   vepullamagamāsi
satthe   vepullaṃ   gate   pāṇātipāto   vepullamagamāsi   pāṇātipāte
vepullaṃ   gate   musāvādo   vepullamagamāsi  musāvāde  vepullaṃ  gate
tesaṃ   sattānaṃ  āyupi  parihāyi  vaṇṇopi  parihāyi  tesaṃ  2-  āyunāpi
parihāyamānānaṃ    vaṇṇenapi    parihāyamānānaṃ   cattārīsavassasahassāyukānaṃ
manussānaṃ   vīsativassasahassāyukā   puttā   ahesuṃ   vīsativassasahassāyukesu
@Footnote: 1 Yu. avaca sampajānamusā .  2 Yu. ayaṃ na dissati.
@* mīkār—kṛ´์ khagœ asītivassasahasusāyukānaṃ peḌna asītivassasahassāyukānaṃ
Bhikkhave   manussesu   aññataro   puriso   paresaṃ   adinnaṃ  theyyasaṅkhātaṃ
ādiyi   .   tamenaṃ  aññataro  puriso  rañño  khattiyassa  muddhāvasittassa
ārocesi   itthannāmo   deva   puriso   paresaṃ  adinnaṃ  theyyasaṅkhātaṃ
ādiyatīti pesuññamakāsi.
     [44]    Iti   kho   bhikkhave   adhanānaṃ   dhane   nānuppadiyamāne
dāḷiddiyaṃ    vepullamagamāsi    dāḷiddiye    vepullaṃ    gate    .pe.
Pisuṇā   vācā   vepullamagamāsi   pisuṇāya   vācāya   vepullaṃ   gatāya
tesaṃ   sattānaṃ   āyupi   parihāyi   vaṇṇopi   parihāyi  tesaṃ  āyunāpi
parihāyamānānaṃ     vaṇṇenapi     parihāyamānānaṃ    vīsativassasahassāyukānaṃ
manussānaṃ    dasavassasahassāyukā    puttā   ahesuṃ   dasavassasahassāyukesu
bhikkhave  manussesu  ekidaṃ  sattā  vaṇṇavantā  1-  honti  ekidaṃ sattā
dubbaṇṇā    tattha    ye   te   sattā   dubbaṇṇā   te   vaṇṇavante
satte abhijjhāyantā paresaṃ dāresu cārittaṃ āpajjiṃsu.
     [45]    Iti   kho   bhikkhave   adhanānaṃ   dhane   nānuppadiyamāne
dāḷiddiyaṃ    vepullamagamāsi   dāḷiddiye   vepullaṃ   gate   adinnādānaṃ
vepullamagamāsi   adinnādāne   vepullaṃ  gate  .  saṅkhittaṃ  .  kāmesu
micchācāro    vepullamagamāsi   kāmesu   micchācāre   vepullaṃ   gate
tesaṃ   sattānaṃ   āyupi   parihāyi   vaṇṇopi   parihāyi  tesaṃ  āyunāpi
parihāyamānānaṃ     vaṇṇenapi     parihāyamānānaṃ     dasavassasahassāyukānaṃ
manussānaṃ   pañcavassasahassāyukā   puttā   ahesuṃ   pañcavassasahassāyukesu
@Footnote: 1 Ma. Yu. vaṇṇavanto.
Bhikkhave   manussesu   dve   dhammā  vepullamagamiṃsu  1-  pharusā  ca  2-
vācā   samphappalāpo   ca   dvīsu   dhammesu   vepullaṃ   gatesu   tesaṃ
sattānaṃ    āyupi    parihāyi    vaṇṇopi    parihāyi   tesaṃ   āyunāpi
parihāyamānānaṃ     vaṇṇenapi     parihāyamānānaṃ    pañcavassasahassāyukānaṃ
manussānaṃ     appekacce     aḍḍhateyyavassasahassāyukā     appekacce
dvevassasahassāyukā     puttā     ahesuṃ    aḍḍhateyyavassasahassāyukesu
bhikkhave   manussesu   abhijjhābyāpādā  vepullamagamiṃsu  abhijjhābyāpādesu
vepullaṃ   gatesu  3-  tesaṃ  sattānaṃ  āyupi  parihāyi  vaṇṇopi  parihāyi
tesaṃ   āyunāpi   parihāyamānānaṃ  vaṇṇenapi  parihāyamānānaṃ  aḍḍhateyya-
vassasahassāyukānaṃ manussānaṃ vassasahassāyukā puttā ahesuṃ
     {45.1}    vassasahassāyukesu    bhikkhave   manussesu   micchādiṭṭhi
vepullamagamāsi   micchādiṭṭhiyā   vepullaṃ   gatāya  tesaṃ  sattānaṃ  āyupi
parihāyi   vaṇṇopi   parihāyi   tesaṃ  āyunāpi  parihāyamānānaṃ  vaṇṇenapi
parihāyamānānaṃ     vassasahassāyukānaṃ     manussānaṃ     pañcavassasatāyukā
puttā   ahesuṃ   pañcavassasatāyukesu   bhikkhave   manussesu  tayo  dhammā
vepullamagamaṃsu    adhammarāgo   visamalobho   micchādhammo   tīsu   dhammesu
vepullaṃ   gatesu   tesaṃ   sattānaṃ   āyupi   parihāyi  vaṇṇopi  parihāyi
tesaṃ     āyunāpi     parihāyamānānaṃ     vaṇṇenapi     parihāyamānānaṃ
pañcavassasatāyukānaṃ    manussānaṃ    appekacce    aḍḍhateyyavassasatāyukā
appekacce   dvevassasatāyukā   puttā  ahesuṃ  aḍḍhateyyavassasatāyukesu
@Footnote: 1 Ma. Yu. vepullamagamaṃsu .  2 Yu. casaddo na dissati .  3 Yu. abhijjhāvyāpādo
@vepullamagamāsi abhijjhāvyāpāde vepullagate.
Bhikkhave    manussesu    ime    dhammā    vepullamagamaṃsu   amatteyyatā
apetteyyatā asāmaññatā abrahmaññatā nakulejeṭṭhāpacāyitā 1-.
     {45.2}  Iti  kho  bhikkhave adhanānaṃ dhane nānuppadiyamāne dāḷiddiyaṃ
vepullamagamāsi   dāḷiddiye   vepullaṃ  gate  adinnādānaṃ  vepullamagamāsi
adinnādāne   vepullaṃ   gate   satthaṃ   vepullamagamāsi  satthe  vepullaṃ
gate    pāṇātipāto   vepullamagamāsi   pāṇātipāte   vepullaṃ   gate
musāvādo   vepullamagamāsi   musāvāde   vepullaṃ  gate  pisuṇā  vācā
vepullamagamāsi   pisuṇāya  vācāya  vepullaṃ  gatāya  kāmesu  micchācāro
vepullamagamāsi   kāmesu   micchācāre   vepullaṃ   gate   dve  dhammā
vepullamagamaṃsu   pharusā   ca   vācā   samphappalāpo   ca  dvīsu  dhammesu
vepullaṃ   gatesu   abhijjhābyāpādā   vepullamagamaṃsu   abhijjhābyāpādesu
vepullaṃ     gatesu     micchādiṭṭhi     vepullamagamāsi     micchādiṭṭhiyā
vepullaṃ   gatāya   tayo   dhammā  vepullamagamaṃsu  adhammarāgo  visamalobho
micchādhammo   tīsu  dhammesu  vepullaṃ  gatesu  ime  dhammā  vepullamagamaṃsu
amatteyyatā       apetteyyatā      asāmaññatā      abrahmaññatā
nakulejeṭṭhāpacāyitā   imesu   dhammesu  vepullaṃ  gatesu  tesaṃ  sattānaṃ
āyupi   parihāyi   vaṇṇopi   parihāyi   tesaṃ   āyunāpi  parihāyamānānaṃ
vaṇṇenapi      parihāyamānānaṃ     aḍḍhateyyavassasatāyukānaṃ     manussānaṃ
vassasatāyukā puttā ahesuṃ.
@Footnote: 1 nakulejeṭṭhāpacāyikāti vā pāṭho.
     [46]   Bhavissati   bhikkhave   so   samayo   yaṃ   imesaṃ  manussānaṃ
dasavassāyukā   puttā   bhavissanti   dasavassāyukesu   bhikkhave   manussesu
pañcavassikā   kumārikā   alaṃpateyyā   1-   bhavissanti   dasavassāyukesu
bhikkhave   manussesu   imāni   rasāni   antaradhāyissanti  seyyathīdaṃ  sappi
navanītaṃ   telaṃ   madhu   phāṇitaṃ   loṇaṃ  dasavassāyukesu  bhikkhave  manussesu
kudrusako   2-   aggabhojanaṃ  3-  bhavissati  seyyathāpi  bhikkhave  etarahi
sālimaṃsodano aggabhojanaṃ
     {46.1}  evameva  kho  bhikkhave dasavassāyukesu manussesu kudrusako
aggabhojanaṃ  bhavissati  dasavassāyukesu  bhikkhave  manussesu  dasa kusalakammapathā
sabbena  sabbaṃ  antaradhāyissanti  dasa  akusalakammapathā ativiya dippissanti 4-
dasavassāyukesu  bhikkhave  manussesu  kusalantipi  na bhavissati kuto pana kusalassa
kārako  dasavassāyukesu  bhikkhave  manussesu  ye te bhavissanti amatteyyā
apetteyyā  asāmaññā  abrahmaññā  nakulejeṭṭhāpacāyino te pūjā 5-
ca bhavissanti pāsaṃsā ca seyyathāpi bhikkhave etarahi matteyyā 6- petteyyā
sāmaññā brahmaññā kulejeṭṭhāpacāyino te 7- pūjā ca pāsaṃsā ca
     {46.2}   evameva   kho   bhikkhave   dasavassāyukesu   manussesu
ye    te    bhavissanti    amatteyyā    apetteyyā    asāmaññā
abrahmaññā    nakulejeṭṭhāpacāyino    te    pūjā    ca   bhavissanti
pāsaṃsā    ca    dasavassāyukesu    bhikkhave   manussesu   na   bhavissati
@Footnote: 1 Yu. alamapateyyā .   2 Ma. kudrūsako .  3 Ma. Yu. aggaṃ bhojanānaṃ.
@4 Ma. atibyādippissanti .  5 Ma. Yu. pujjā .  6 Yu. metteyyā .  7 Ma. ayaṃ
@na dissati.
Mātāti   vā   mātucchāti   vā   pitāti   vā   pitucchāti   vā  1-
mātulānīti   vā   ācariyabhariyāti   vā   garūnaṃ   dārāti  vā  sambhedaṃ
loko   gamissati   yathā   ajeḷakā   kukkuṭā   sūkarā  soṇā  sigālā
dasavassāyukesu    bhikkhave    manussesu    tesaṃ   sattānaṃ   aññamaññamhi
tibbo     āghāto    paccupaṭṭhito    bhavissati    tibbo    byāpādo
tibbo    manopadoso    tibbaṃ    vadhakacittaṃ    mātupi    puttamhi   .
Puttassapi  mātari  .  pitupi  puttamhi  .  puttassapi  pitari  .  bhātupi 2-
bhaginiyā   .   bhaginiyā   bhātari  tibbo  āghāto  paccupaṭṭhito  bhavissati
tibbo   byāpādo   tibbo   manopadoso   tibbaṃ  vadhakacittaṃ  seyyathāpi
bhikkhave    māgavikassa   migaṃ   disvā   tibbo   āghāto   paccupaṭṭhito
hoti tibbo byāpādo tibbo manopadoso tibbaṃ vadhakacittaṃ
     {46.3} evameva kho bhikkhave dasavassāyukesu manussesu tesaṃ sattānaṃ
aññamaññamhi    tibbo    āghāto    paccupaṭṭhito    bhavissati    tibbo
byāpādo     tibbo     manopadoso     tibbaṃ    vadhakacittaṃ    mātupi
puttamhi   .   puttassapi   mātari   .   pitupi   puttamhi   .  puttassapi
pitari   .  bhātupi  2-  bhaginiyā  .  bhaginiyāpi  bhātari  tibbo  āghāto
paccupaṭṭhito    bhavissati    tibbo    byāpādo    tibbo   manopadoso
tibbaṃ vadhakacittaṃ.
     [47]   Dasavassāyukesu  bhikkhave  manussesu  sattāhaṃ  satthantarakappo
bhavissati    te    aññamaññaṃ    3-    migasaññaṃ    paṭilabhissanti    tesaṃ
@Footnote: 1 Ma. Yu. pitāti vā pitucchāti vāti na dissati .  2 Yu. bhātupi bhātari.
@3 Ma. aññamaññasmi.
Tiṇhāni    satthāni   hatthesu   pātubhavissanti   te   tiṇhena   satthena
esa migoti 1- aññamaññaṃ jīvitā voropissanti.
     {47.1}  Athakho  tesaṃ  bhikkhave  sattānaṃ  ekaccānaṃ evaṃ bhavissati
mā   ca   mayaṃ  kañci  2-  mā  ca  amhe  koci  yannūna  mayaṃ  tiṇagahaṇaṃ
vā   vanagahaṇaṃ   vā   rukkhagahaṇaṃ   vā   nadīviduggaṃ  vā  pabbatavisamaṃ  vā
pavisitvā   vanamūlaphalāhārā   yāpeyyāmāti  .  te  tiṇagahaṇaṃ  vā  3-
vanagahaṇaṃ  vā  rukkhagahaṇaṃ  vā  3-  nadīviduggaṃ  vā  3- pabbatavisamaṃ vā 3-
pavisitvā   sattāhaṃ   vanamūlaphalāhārā   yāpessanti  4-  .  te  tassa
sattāhassa    accayena   tiṇagahaṇā   vanagahaṇā   rukkhagahaṇā   nadīviduggā
pabbatavisamā      nikkhamitvā      aññamaññaṃ     āliṅgitvā     sabhāsu
gāyissanti   samassāsissanti   diṭṭhā   bho   sattā   jīvasi  tvaṃ  diṭṭhā
bho sattā jīvasīti.
     {47.2}  Athakho  tesaṃ  bhikkhave  sattānaṃ  evaṃ  bhavissati  mayaṃ kho
akusalānaṃ   dhammānaṃ   samādānahetu   evarūpaṃ   5-   āyataṃ   ñātikkhayaṃ
pattā   yannūna   mayaṃ   kusalaṃ   kareyyāma  kiṃ  kusalaṃ  kareyyāma  yannūna
mayaṃ    pāṇātipātā    virameyyāma    idaṃ    kusalaṃ   dhammaṃ   samādāya
vatteyyāmāti   .   te   pāṇātipātā   viramissanti  idaṃ  kusalaṃ  dhammaṃ
samādāya   vattissanti   te   kusalānaṃ  dhammānaṃ  samādānahetu  āyunāpi
vaḍḍhissanti    vaṇṇenapi    vaḍḍhissanti    tesaṃ   āyunāpi   vaḍḍhamānānaṃ
vaṇṇenapi    vaḍḍhamānānaṃ    dasavassāyukānaṃ    manussānaṃ   vīsativassāyukā
puttā bhavissanti.
     {47.3}  Athakho tesaṃ bhikkhave sattānaṃ evaṃ bhavissati mayaṃ kho kusalānaṃ
@Footnote: 1 Yu. āmeṇḍitaṃ .  2 Ma. kiñci .  3 Yu. vāsaddo na dissati.
@4 Yu. yāpeyyanti .  5 Yu. ayaṃ na dissati.
Dhammānaṃ    samādānahetu    āyunāpi    vaḍḍhāma    vaṇṇenapi   vaḍḍhāma
yannūna  mayaṃ  bhiyyoso  mattāya  kusalaṃ  kareyyāma  kiṃ kusalaṃ kareyyāma 1-
yannūna    mayaṃ    adinnādānā    virameyyāma    kāmesu   micchācārā
virameyyāma   musāvādā   virameyyāma   pisuṇāya   vācāya  virameyyāma
pharusāya    vācāya   virameyyāma   samphappalāpā   virameyyāma   abhijjhaṃ
pajaheyyāma  byāpādaṃ  pajaheyyāma  micchādiṭṭhiṃ  pajaheyyāma  tayo dhamme
pajaheyyāma   adhammarāgaṃ   visamalobhaṃ  micchādhammaṃ  yannūna  mayaṃ  matteyyā
assāma   petteyyā   sāmaññā   brahmaññā   kule   jeṭṭhāpacāyino
idaṃ kusalaṃ dhammaṃ samādāya vatteyyāmāti.
     {47.4}   Te   matteyyā   bhavissanti   petteyyā   sāmaññā
brahmaññā    kule    jeṭṭhāpacāyino   idaṃ   kusalaṃ   dhammaṃ   samādāya
vattissanti   tesaṃ   2-   kusalānaṃ   dhammānaṃ   samādānahetu   āyunāpi
vaḍḍhissanti    vaṇṇenapi    vaḍḍhissanti    tesaṃ   āyunāpi   vaḍḍhamānānaṃ
vaṇṇenapi        vaḍḍhamānānaṃ        vīsativassāyukānaṃ        manussānaṃ
cattāḷīsavassāyukā     puttā    bhavissanti    .    cattāḷīsavassāyukānaṃ
manussānaṃ    asītivassāyukā    puttā   bhavissanti   .   asītivassāyukānaṃ
manussānaṃ   saṭṭhivassasatāyukā   puttā   bhavissanti  .  saṭṭhivassasatāyukānaṃ
manussānaṃ   vīsatitivassasatāyukā  puttā  bhavissanti  .  vīsatitivassasatāyukānaṃ
manussānaṃ   cattāḷīsachavassasatāyukā   puttā   bhavissanti   .   cattāḷīsa-
chavassasatāyukānaṃ   manussānaṃ   dvevassasahassāyukā  puttā  bhavissanti .
Dvevassasahassāyukānaṃ         manussānaṃ         cattārivassasahassāyukā
@Footnote: 1 Ma. Yu. ki kusalaṃ kareyyāmāti na dissati .  2 Ma. Yu. te.
Puttā      bhavissanti     .     cattārivassasahassāyukānaṃ     manussānaṃ
aṭṭhavassasahassāyukā    puttā    bhavissanti    .   aṭṭhavassasahassāyukānaṃ
manussānaṃ    vīsativassasahassāyukā    puttā   bhavissanti   .   vīsativassa-
sahassāyukānaṃ      manussānaṃ      cattāḷīsavassasahassāyukā      puttā
bhavissanti     .    cattāḷīsavassasahassāyukānaṃ    manussānaṃ    asītivassa-
sahassāyukā puttā bhavissanti.
     [48]   Asītivassasahassāyukesu   bhikkhave   manussesu  pañcavassasatikā
kumārikā   alaṃpateyyā   bhavissanti   .   asītivassasahassāyukesu  bhikkhave
manussesu    tayo   ābādhā   bhavissanti   icchā   anasanaṃ   jarā  .
Asītivassasahassāyukesu   bhikkhave   manussesu  ayaṃ  jambudīpo  iddho  ceva
bhavissati   phīto   ca   kukkuṭasampātitā   1-   gāmanigamarājadhāniyo  .
Asītivassasahassāyukesu   bhikkhave   manussesu  ayaṃ  jambudīpo  avīci  maññe
phuṭo bhavissati manussehi seyyathāpi naḷavanaṃ vā sāravanaṃ vā 2-.
     {48.1}  Asītivassasahassāyukesu  bhikkhave  manussesu  ayaṃ  bārāṇasī
ketumatī   nāma  rājadhānī  bhavissati  iddhā  ceva  phītā  ca  bahujanā  ca
ākiṇṇamanussā   ca   subhikkhā   ca   .   asītivassasahassāyukesu  bhikkhave
manussesu   imasmiṃ   jambudīpe  caturāsītinagarasahassāni  bhavissanti  ketumati-
rājadhānīpamukhāni  .  asītivassasahassāyukesu  bhikkhave  manussesu  ketumatī-
rājadhāniyā  saṅkho  nāma rājā uppajjissati cakkavatti dhammiko dhammarājā
@Footnote: 1 Ma. Yu. kukkuṭasampādikā .  2 Ma. Yu. saravanaṃ vā.
Cāturanto    vijitāvī   janapadaṭṭhāvariyappatto   sattaratanasamannāgato  .
Tassimāni   satta   ratanāni   bhavissanti   seyyathīdaṃ   cakkaratanaṃ  hatthiratanaṃ
assaratanaṃ     maṇiratanaṃ     itthīratanaṃ     gahapatiratanaṃ    pariṇāyakaratanameva
sattamaṃ   .  parosahassaṃ  kho  panassa  puttā  bhavissanti  sūrā  vīraṅgarūpā
parasenappamaddanā    .    so   imaṃ   paṭhaviṃ   sāgarapariyantaṃ   adaṇḍena
asatthena dhammena abhivijiya ajjhāvasissati.
     {48.2}   Asītivassasahassāyukesu   bhikkhave  manussesu  metteyyo
nāma  bhagavā  loke  uppajjissati  arahaṃ sammāsambuddho vijjācaraṇasampanno
sugato   lokavidū  anuttaro  purisadammasārathi  satthā  devamanussānaṃ  buddho
bhagavā   seyyathāpāhametarahi   loke   uppanno   arahaṃ  sammāsambuddho
vijjācaraṇasampanno   sugato   lokavidū   anuttaro  purisadammasārathi  satthā
devamanussānaṃ buddho bhagavā.
     {48.3}  So  imaṃ  lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ
pajaṃ     sadevamanussaṃ     sayaṃ     abhiññā    sacchikatvā    pavedessati
seyyathāpāhametarahi    imaṃ    lokaṃ    sadevakaṃ    samārakaṃ    sabrahmakaṃ
sassamaṇabrāhmaṇiṃ    pajaṃ    sadevamanussaṃ    sayaṃ    abhiññā    sacchikatvā
pavedemi    .   so   dhammaṃ   desessati   ādikalyāṇaṃ   majjhekalyāṇaṃ
pariyosānakalyāṇaṃ     sātthaṃ     sabyañjanaṃ     kevalaparipuṇṇaṃ    parisuddhaṃ
brahmacariyaṃ     pakāsessati     seyyathāpāhametarahi    dhammaṃ    desemi
ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ
kevalaparipuṇṇaṃ   parisuddhaṃ   brahmacariyaṃ   pakāsemi   .   so  anekasahassaṃ
Bhikkhusaṅghaṃ    pariharissati   seyyathāpāhaṃ   etarahi   anekasataṃ   bhikkhusaṅghaṃ
pariharāmi.
     {48.4}  Athakho bhikkhave saṅkho nāma rājā yo so 1- yūpo raññā
mahāpanādena   kārāpito   taṃ  yūpaṃ  ussāpetvā  ajjhāvasitvā  [2]-
vissajjitvā         samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṃ         dānaṃ
datvā    metteyyassa   bhagavato   arahato   sammāsambuddhassa   santike
kesamassuṃ   ohāretvā   kāsāyāni  vatthāni  acchādetvā  agārasmā
anagāriyaṃ   pabbajissati   .   so   evaṃ   pabbajito   samāno   eko
vūpakaṭṭho    appamatto    ātāpī    pahitatto   viharanto   nacirasseva
yassatthāya    kulaputtā    sammadeva   agārasmā   anagāriyaṃ   pabbajanti
tadanuttaraṃ    brahmacariyapariyosānaṃ   diṭṭhe   va   dhamme   sayaṃ   abhiññā
sacchikatvā upasampajja viharissati.
     [49]    Attadīpā    bhikkhave   viharatha   attasaraṇā   anaññasaraṇā
dhammadīpā    dhammasaraṇā    anaññasaraṇā    .   kathañca   bhikkhave   bhikkhu
attadīpo    viharati    attasaraṇo   anaññasaraṇo   dhammadīpo   dhammasaraṇo
anaññasaraṇo   .   idha   bhikkhave   bhikkhu   kāye   kāyānupassī  viharati
ātāpī   sampajāno  satimā  vineyya  loke  abhijjhādomanassaṃ  vedanāsu
vedanānupassī   viharati   ātāpī   sampajāno   satimā   vineyya  loke
abhijjhādomanassaṃ    citte   cittānupassī   viharati   ātāpī   sampajāno
satimā    vineyya    loke    abhijjhādomanassaṃ   dhammesu   dhammānupassī
viharati  ātāpī  sampajāno  satimā  vineyya  loke  abhijjhādomanassaṃ .
@Footnote: 1 Yu. yenassa .  2 Ma. taṃ datvā. Yu. daditvā.
Evaṃ   kho   bhikkhave   bhikkhu  attadīpo  viharati  attasaraṇo  anaññasaraṇo
dhammadīpo dhammasaraṇo anaññasaraṇo.
     [50]  Gocare bhikkhave caratha sake pettike visaye. Gocare bhikkhave
carantā  sake  pettike  visaye  āyunāpi  vaḍḍhissatha  vaṇṇenapi vaḍḍhissatha
sukhenapi vaḍḍhissatha bhogenapi vaḍḍhissatha balenapi vaḍḍhissatha.
     {50.1}  Kiñca  bhikkhave  bhikkhuno  āyusmiṃ  .  idha  bhikkhave bhikkhu
chandasamādhipadhānasaṅkhārasamannāgataṃ  iddhipādaṃ  bhāveti  viriyasamādhipadhāna ...
Cittasamādhipadhāna    ...    vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ   iddhipādaṃ
bhāveti   so   imesaṃ   catunnaṃ   iddhipādānaṃ   bhāvitattā  bahulīkatattā
ākaṅkhamāno  kappaṃ  vā  tiṭṭheyya  kappāvasesaṃ  vā . Idaṃ kho bhikkhave
bhikkhuno āyusmiṃ.
     {50.2}  Kiñca  bhikkhave bhikkhuno vaṇṇasmiṃ. Idha bhikkhave bhikkhu sīlavā
hoti   pātimokkhasaṃvarasaṃvuto   viharati   ācāragocarasampanno   anumattesu
vajjesu  bhayadassāvī  samādāya  sikkhati  sikkhāpadesu  .  idaṃ  kho bhikkhave
bhikkhuno vaṇṇasmiṃ.
     {50.3}  Kiñca bhikkhave bhikkhuno sukhasmiṃ. Idha bhikkhave bhikkhu vivicceva
kāmehi   vivicca   akusalehi  dhammehi  savitakkaṃ  savicāraṃ  vivekajaṃ  pītisukhaṃ
paṭhamaṃ    jhānaṃ   upasampajja   viharati   vitakkavicārānaṃ   vūpasamā   .pe.
Dutiyaṃ   jhānaṃ   .  tatiyaṃ  jhānaṃ  .  catutthaṃ  jhānaṃ  upasampajja  viharati .
Idaṃ kho bhikkhave bhikkhuno sukhasmiṃ.
     {50.4}    Kiñca    bhikkhave    bhikkhuno    bhogasmiṃ    .   idha
bhikkhave      bhikkhu     mettāsahagatena     cetasā     ekaṃ     disaṃ
Pharitvā    viharati   tathā   dutiyaṃ   tathā   tatiyaṃ   tathā   catutthaṃ   iti
uddhamadho     tiriyaṃ     sabbadhi     sabbattatāya     sabbāvantaṃ    lokaṃ
mettāsahagatena     cetasā     vipulena     mahaggatena    appamāṇena
averena  abyāpajjhena  pharitvā  viharati  .  karuṇāsahagatena  cetasā .
Muditāsahagatena    cetasā    .    upekkhāsahagatena    cetasā   ekaṃ
disaṃ   pharitvā   viharati   tathā   dutiyaṃ   tathā  tatiyaṃ  tathā  catutthaṃ  iti
uddhamadho     tiriyaṃ     sabbadhi     sabbattatāya     sabbāvantaṃ    lokaṃ
upekkhāsahagatena     cetasā     vipulena    mahaggatena    appamāṇena
averena  abyāpajjhena  pharitvā  viharati  .  idaṃ  kho  bhikkhave  bhikkhuno
bhogasmiṃ.
     {50.5}  Kiñca  bhikkhave  bhikkhuno  balasmiṃ  .  idha  bhikkhave  bhikkhu
āsavānaṃ    khayā    anāsavañcetovimuttiṃ    paññāvimuttiṃ    diṭṭhe   va
dhamme   sayaṃ   abhiññā   sacchikatvā   upasampajja   viharati  .  idaṃ  kho
bhikkhave    bhikkhuno   balasmiṃ   .   nāhaṃ   bhikkhave   aññaṃ   ekabalampi
samanupassāmi    evaṃ    1-    duppasahaṃ    yathāyidaṃ   bhikkhave   mārabalaṃ
kusalānaṃ     bhikkhave     dhammānaṃ     samādānahetu    evamidaṃ    puññaṃ
pavaḍḍhatīti   .   idamavoca   bhagavā   .   attamanā  te  bhikkhū  bhagavato
bhāsitaṃ abhinandunti.
                Cakkavattisuttaṃ niṭṭhitaṃ tatiyaṃ 2-.
                  -------------------
@Footnote: 1 Ma. yaṃ evaṃ .  2 Yu. cakkavattisīhanādasuttantaṃ tatiyaṃ.



             The Pali Tipitaka in Roman Character Volume 11 page 62-86. https://84000.org/tipitaka/read/roman_read.php?B=11&A=1264              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=11&A=1264              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=33&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=11&siri=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=33              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=6&A=727              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=727              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]