ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.

                      Sampasādanīyasuttaṃ
     [73]   Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  nāḷandāyaṃ  viharati
pāvārikambavane    .   athakho   āyasmā   sārīputto   yena   bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   āyasmā   sārīputto   bhagavantaṃ  etadavoca
evaṃ   pasanno   ahaṃ   bhante   bhagavati   na  cāhu  na  ca  bhavissati  na
cetarahi    vijjati   añño   samaṇo   vā   brāhmaṇo   vā   bhagavatā
bhiyyobhiññataro   yadidaṃ   sambodhiyanti   .  oḷārā  1-  kho  te  ayaṃ
sārīputta   āsabhivācā   bhāsitā   ekaṃso   gahito   sīhanādo  nadito
evaṃ   pasanno   ahaṃ   bhante   bhagavati   na  cāhu  na  ca  bhavissati  na
cetarahi    vijjati   añño   samaṇo   vā   brāhmaṇo   vā   bhagavatā
bhiyyobhiññataro yadidaṃ sambodhiyanti.
     [74]   Kiṃ  nu  kho  te  sārīputta  ye  te  ahesuṃ  atītamaddhānaṃ
arahanto   sammāsambuddhā   sabbe   te   bhagavanto   cetasā   ceto
paricca   viditā   evaṃsīlā   te   bhagavanto   ahesuṃ  itipi  evaṃdhammā
te   bhagavanto   ahesuṃ   itipi   evaṃpaññā   te   bhagavanto   ahesuṃ
itipi   evaṃvihārī   te   bhagavanto   ahesuṃ   itipi   evaṃvimuttā  te
bhagavanto  ahesuṃ  itipīti  .  no  hetaṃ  bhanteti  2- . Kiṃ pana te 3-
sārīputta     ye     te     bhavissanti    anāgatamaddhānaṃ    arahanto
@Footnote: 1 Ma. Yu. uḷārā .  2 sabbavāresu itisaddo na dissati .  3 Yu. ayaṃ na dissati.
Sammāsambuddhā   sabbe   te  bhagavanto  cetasā  ceto  paricca  viditā
evaṃsīlā  te  bhagavanto  bhavissanti  itipi  evaṃdhammā  .  evaṃpaññā .
Evaṃvihārī   .   evaṃvimuttā  te  bhagavanto  bhavissanti  itipīti  .  no
hetaṃ bhanteti.
     {74.1}  Kiṃ  pana  te  sārīputta  ahaṃ etarahi arahaṃ sammāsambuddho
cetasā ceto paricca vidito evaṃsīlo bhagavā itipi evaṃdhammo. Evaṃpañño.
Evaṃvihārī. Evaṃvimutto bhagavā itipīti. No hetaṃ bhanteti. Ettha hi 1-
te   sārīputta   atītānāgatapaccuppannesu   arahantesu   sammāsambuddhesu
cetopariyañāṇaṃ   natthi   atha   kiñcarahi   te   ayaṃ  sārīputta  oḷārā
āsabhivācā   bhāsitā  ekaṃso  gahito  sīhanādo  nadito  evaṃ  pasanno
ahaṃ  bhante  bhagavati  na  cāhu  na  ca  bhavissati  na  cetarahi vijjati añño
samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro yadidaṃ sambodhiyanti.
     {74.2}  Na  kho  panetaṃ  [2]-  bhante  atītānāgatapaccuppannesu
arahantesu   sammāsambuddhesu   cetopariyañāṇaṃ   atthi  apica  me  [3]-
dhammanvayo    vidito    seyyathāpi   bhante   rañño   paccantimaṃ   nagaraṃ
daḷhaddhālaṃ   4-   daḷhapākāratoraṇaṃ   ekadvāraṃ   tatrassa   dovāriko
paṇḍito   viyatto   medhāvī  aññātānaṃ  nivāretā  ñātānaṃ  pavesetā
so   tassa   nagarassa   sāmantā  5-  anupariyāyapathaṃ  anukkamamāno  6-
na   passeyya   pākārasandhiṃ   vā  pākāravivaraṃ  vā  antamaso  viḷāra-
nikkhamanamattaṃpi   tassa   evamassa   ye   keci  oḷārikā  pāṇā  imaṃ
@Footnote: 1 Ma. ca hi. Yu. carahi .  2 Ma. Yu. me .  3 Yu. bhante .  4 Ma. daḷhuddhātaṃ
@Yu. daḷhuddātaṃ .  5 Ma. Yu. samantā .  6 Yu. anukkamanate.
Nagaraṃ   pavisanti   vā  nikkhamanti  vā  sabbe  te  iminā  va  dvārena
pavisanti   vā   nikkhamanti  vāti  evameva  kho  me  bhante  dhammanvayo
vidito   ye  te  [1]-  ahesuṃ  atītamaddhānaṃ  arahanto  sammāsambuddhā
sabbe   te   bhagavanto   pañca   nīvaraṇe  pahāya  cetaso  upakkilese
paññāya    dubbalīkaraṇe    catūsu   satipaṭṭhānesu   supatiṭṭhitacittā   satta
sambojjhaṅge    2-    yathābhūtaṃ    bhāvetvā   anuttaraṃ   sammāsambodhiṃ
abhisambujjhiṃsu   yepi   te   bhante   bhavissanti  anāgatamaddhānaṃ  arahanto
sammāsambuddhā    sabbe    te    bhagavanto   pañca   nīvaraṇe   pahāya
cetaso    upakkilese    paññāya   dubbalīkaraṇe   catūsu   satipaṭṭhānesu
supatiṭṭhitacittā    satta   sambojjhaṅge   yathābhūtaṃ   bhāvetvā   anuttaraṃ
sammāsambodhiṃ    abhisambujjhissanti    bhagavāpi    bhante   etarahi   arahaṃ
sammāsambuddho   pañca   nīvaraṇe   pahāya  cetaso  upakkilese  paññāya
dubbalīkaraṇe   catūsu   satipaṭṭhānesu   supatiṭṭhitacitto  satta  sambojjhaṅge
yathābhūtaṃ bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambuddho.
     {74.3}  Idhāhaṃ  bhante  yena  bhagavā tenupasaṅkamiṃ dhammassavanāya.
Tassa  [3]-  bhante  bhagavā  dhammaṃ  desesi  4- uttaruttaraṃ 5- paṇītapaṇītaṃ
kaṇhasukkaṃ  sappaṭibhāgaṃ  .  yathā  yathā  [6]-  bhante bhagavā dhammaṃ desesi
uttaruttaraṃ   5-   paṇītapaṇītaṃ   kaṇhasukkaṃ  sappaṭibhāgaṃ  tathā  tathāhaṃ  tasmiṃ
dhamme   abhiññā   idhekaccaṃ   dhammaṃ   dhammesu   niṭṭhamagamaṃ  satthari  pasīdiṃ
sammāsambuddho bhagavā svākkhāto bhagavatā dhammo supaṭipanno saṅghoti 7-.
@Footnote: 1 Ma. bhante .  2 Yu. bojjhaṅge .  3 Ma. Yu. me .  4 Ma. deseti.
@5 Yu. uttaruttariṃ .  6 Ma. Yu. me .  7 Ma. sāvakasaṅghoti.
     [75]  Aparaṃ  pana  bhante  etadānuttariyaṃ  yathā bhagavā dhammaṃ deseti
kusalesu    dhammesu    tatrīme   kusalā   dhammā   seyyathīdaṃ   cattāro
satipaṭṭhānā     cattāro     sammappadhānā     cattāro    iddhipādā
pañcindriyāni   pañca   balāni   satta   bojjhaṅgā   ariyo   aṭṭhaṅgiko
maggo   .   idha   bhante  bhikkhu  āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ
paññāvimuttiṃ    diṭṭhe    va    dhamme    sayaṃ    abhiññā    sacchikatvā
upasampajja    viharati   .   etadānuttariyaṃ   bhante   kusalesu   dhammesu
taṃ   bhagavā   asesamabhijānāti   taṃ   bhagavato   asesamabhijānato  uttari-
abhiññeyyaṃ    natthi    yadabhijānaṃ    añño   samaṇo   vā   brāhmaṇo
vā bhagavatā bhiyyobhiññataro assa yadidaṃ kusalesu dhammesu.
     [76]  Aparaṃ  pana  bhante  etadānuttariyaṃ  yathā bhagavā dhammaṃ deseti
āyatanappaṇṇattīsu    1-    .    chayimāni    bhante   ajjhattikabāhirāni
āyatanāni    cakkhuñceva   rūpā   ca   sotañca   saddā   ca   ghānañca
gandhā  ca  jivhā  ca  rasā  ca  kāyo  ca  phoṭṭhabbā ca mano ca dhammā
ca    .    etadānuttariyaṃ    bhante    āyatanappaṇṇattīsu   taṃ   bhagavā
asesamabhijānāti    taṃ    bhagavato    asesamabhijānato    uttariabhiññeyyaṃ
natthi    yadabhijānaṃ   añño   samaṇo   vā   brāhmaṇo   vā   bhagavatā
bhiyyobhiññataro assa yadidaṃ āyatanappaṇṇattīsu.
     [77]   Aparaṃ   pana   bhante   etadānuttariyaṃ  yathā  bhagavā  dhammaṃ
deseti   gabbhāvakkantīsu  .  catasso  imā  bhante  gabbhāvakkantiyo .
@Footnote: 1 Yu. āyatanapaññattīsu.
Idha  pana  1-  bhante  ekacco  asampajāno  2-  mātu  kucchiṃ okkamati
asampajāno    mātu   kucchismiṃ   ṭhāti   asampajāno   mātu   kucchimhā
nikkhamati ayaṃ paṭhamā gabbhāvakkanti.
     {77.1}  Puna  caparaṃ  bhante  idhekacco sampajāno hi 3- kho mātu
kucchiṃ    okkamati   asampajāno   mātu   kucchismiṃ   ṭhāti   asampajāno
mātu kucchimhā nikkhamati ayaṃ dutiyā gabbhāvakkanti.
     {77.2}  Puna caparaṃ bhante idhekacco sampajāno mātu kucchiṃ okkamati
sampajāno   mātu  kucchismiṃ  ṭhāti  asampajāno  mātu  kucchimhā  nikkhamati
ayaṃ tatiyā gabbhāvakkanti.
     {77.3}   Puna  caparaṃ  bhante  idhekacco  sampajāno  mātu  kucchiṃ
okkamati   sampajāno  mātu  kucchismiṃ  ṭhāti  sampajāno  mātu  kucchimhā
nikkhamati    ayaṃ   catutthā   gabbhāvakkanti   .   etadānuttariyaṃ   bhante
gabbhāvakkantīsu.
     [78]   Aparaṃ   pana   bhante   etadānuttariyaṃ  yathā  bhagavā  dhammaṃ
deseti   ādesanavidhāsu   .   catasso  imā  bhante  ādesanavidhā .
Idha   bhante   ekacco  nimittena  ādisati  evaṃpi  te  mano  itthampi
te   mano   itipi   te  cittanti  .  so  bahuṃ  cepi  ādisati  tatheva
taṃ hoti no aññathāti 4-. Ayaṃ paṭhamā ādesanvidhā.
     {78.1}  Puna  caparaṃ  bhante  idhekacco  na  heva  kho  nimittena
ādisati  apica  kho  manussānaṃ  vā  amanussānaṃ  vā  devatānaṃ  vā saddaṃ
sutvā  ādisati  evaṃpi  te  mano  itthampi te mano itipi te cittanti.
@Footnote: 1 Ma. Yu. panasaddo na dissati .  2 Yu. asampajāno ceva .  3 Ma. hisaddo na
@dissati. Yu. pi .  4 Ma. Yu. itisaddo na dissati. evamupari.
So    bahuñcepi   ādisati   tatheva   taṃ   hoti   no   aññathāti  .
Ayaṃ dutiyā ādesanavidhā.
     {78.2}  Puna  caparaṃ  bhante  idhekacco  na  heva  kho  nimittena
ādisati    nāpi   manussānaṃ   vā   amanussānaṃ   vā   devatānaṃ   vā
saddaṃ    sutvā    ādisati    apica    kho    vitakkayato    vicārayato
vitakkavipphārasaddaṃ    sutvā    ādisati   evaṃpi   te   mano   itthampi
te   mano   itipi   te   cittanti  .  so  bahuñcepi  ādisati  tatheva
taṃ hoti no aññathāti. Ayaṃ tatiyā ādesanavidhā.
     {78.3}  Puna  caparaṃ  bhante  idhekacco  na  heva  kho  nimittena
ādisati   nāpi   manussānaṃ   vā  amanussānaṃ  vā  devatānaṃ  vā  saddaṃ
sutvā   ādisati   napi  vitakkayato  vicārayato  vitakkavipphārasaddaṃ  sutvā
ādisati  athakho  1-  vitakkavicārasamādhiṃ  2-  samāpannassa  cetasā ceto
paricca   pajānāti   yathā   imassa  bhoto  manosaṅkhārā  paṇihitā  tathā
imassa  cittassa  anantarā  imaṃ  3-  nāma  vitakkaṃ  vitakkessatīti . So
bahuñcepi  ādisati  tatheva  taṃ  hoti  no  aññathāti  .  ayaṃ  bhante 4-
catutthā ādesanavidhā. Etadānuttariyaṃ bhante ādesanavidhāsu.
     [79]  Aparaṃ  pana  bhante  etadānuttariyaṃ  yathā bhagavā dhammaṃ deseti
dassanasamāpattīsu   .   catasso   imā   bhante   dassanasamāpattiyo  .
Idha   bhante   ekacco   samaṇo   vā  brāhmaṇo  vā  ātappamanvāya
padhānamanvāya    anuyogamanvāya   appamādamanvāya   sammāmanasikāramanvāya
tathārūpaṃ   cetosamādhiṃ  phusati  yathāsamāhite  citte  imameva  kāyaṃ  uddhaṃ
@Footnote: 1 Ma. Yu. apica kho .  2 Yu. avitakkaṃ avicāraṃ samādhiṃ .  3 Yu. amuṃ.
@4 Ma. Yu. ayaṃ na dissati.
Pādatalā   adho   kesamatthakā   tacapariyantaṃ  pūrannānappakārassa  asucino
paccavekkhati   atthi   imasmiṃ  kāye  kesā  lomā  nakhā  dantā  taco
maṃsaṃ   nahārū   aṭṭhī   aṭṭhimiñjaṃ  1-  vakkaṃ  hadayaṃ  yakanaṃ  kilomakaṃ  pihakaṃ
papphāsaṃ    antaṃ    antaguṇaṃ    udariyaṃ   karīsaṃ   pittaṃ   semhaṃ   pubbo
lohitaṃ   sedo  medo  assu  vasā  kheḷo  siṅghānikā  lasikā  muttanti
ayaṃ paṭhamā dassanasamāpatti.
     {79.1}  Puna  caparaṃ  bhante  idhekacco  samaṇo vā brāhmaṇo vā
ātappamanvāya  .pe.  tathārūpaṃ  cetosamādhiṃ  phusati  yathāsamāhite  citte
imameva    kāyaṃ    uddhaṃ   pādatalā   adho   kesamatthakā   tacapariyantaṃ
pūrannānappakārassa    asucino    paccavekkhati    atthi   imasmiṃ   kāye
kesā  lomā  .pe.  lasikā  muttaṃ  2- atikkamma ca purisassa chavimaṃsalohitaṃ
aṭṭhiṃ paccavekkhati ayaṃ dutiyā dassanasamāpatti.
     {79.2}   Puna  caparaṃ  bhante  idhekacco  samaṇo  vā  brāhmaṇo
vā   ātappamanvāya   .pe.  tathārūpaṃ  cetosamādhiṃ  phusati  yathāsamāhite
citte   imameva   kāyaṃ  uddhaṃ  pādatalā  adho  kesamatthakā  tacapariyantaṃ
pūrannānappakārassa    asucino    paccavekkhati    atthi   imasmiṃ   kāye
kesā   lomā   .pe.   lasikā   muttaṃ   2-   atikkamma  ca  purisassa
chavimaṃsalohitaṃ   aṭṭhiṃ   paccavekkhati   purisassa   ca  viññāṇasotaṃ  pajānāti
ubhayato    abbocchinnaṃ   idhaloke   patiṭṭhitañca   paraloke   patiṭṭhitañca
ayaṃ tatiyā dassanasamāpatti.
     {79.3}   Puna  caparaṃ  bhante  idhekacco  samaṇo  vā  brāhmaṇo
vā    ātappamanvāya    .pe.   lasikā   muttaṃ   2-   atikkamma   ca
@Footnote: 1 Yu. aṭṭhimiñjā .  2 Ma. muttanti.
Purisassa   chavimaṃsalohitaṃ   aṭṭhiṃ   paccavekkhati   purisassa   ca  viññāṇasotaṃ
pajānāti   ubhayato   abbocchinnaṃ   idhaloke   appatiṭṭhitañca   paraloke
appatiṭṭhitañca    ayaṃ    catutthā    dassanasamāpatti   .   etadānuttariyaṃ
bhante dassanasamāpattīsu.
     [80]  Aparaṃ  pana  bhante  etadānuttariyaṃ  yathā bhagavā dhammaṃ deseti
puggalapaṇṇattīsu    .    sattime    bhante   puggalā   ubhatobhāgavimutto
paññāvimutto   kāyasakkhi   1-   diṭṭhippatto  saddhāvimutto  dhammānusārī
saddhānusārī. Etadānuttariyaṃ bhante puggalapaṇṇattīsu.
     [81]  Aparaṃ  pana  bhante  etadānuttariyaṃ  yathā bhagavā dhammaṃ deseti
padhānesu    .   sattime   bhante   bojjhaṅgā   2-   satisambojjhaṅgo
dhammavicayasambojjhaṅgo         viriyasambojjhaṅgo        pītisambojjhaṅgo
passaddhisambojjhaṅgo    samādhisambojjhaṅgo    upekkhāsambojjhaṅgo   .
Etadānuttariyaṃ bhante padhānesu.
     [82]   Aparaṃ   pana   bhante   etadānuttariyaṃ  yathā  bhagavā  dhammaṃ
deseti   paṭipadāsu   .   catasso  imā  bhante  paṭipadā  dukkhāpaṭipadā
dandhābhiññā    dukkhāpaṭipadā    khippābhiññā   sukhāpaṭipadā   dandhābhiññā
sukhāpaṭipadā    khippābhiññāti    3-    tatra   bhante   yāyaṃ   paṭipadā
dukkhā   dandhābhiññā   ayaṃ   pana   bhante   paṭipadā   ubhayeneva  hīnā
akkhāyati   dukkhattā  ca  dandhattā  ca  .  tatra  bhante  yāyaṃ  paṭipadā
dukkhā   khippābhiññā   ayaṃ   pana   bhante   paṭipadā   dukkhattā   hīnā
@Footnote: 1 Ma. kāyasakkhī .  2 Ma. sambojjhaṅgā .  3 Yu. itisaddo na dissati.
Akkhāyati   .   tatra   bhante   yāyaṃ  paṭipadā  sukhā  dandhābhiññā  ayaṃ
pana   bhante   paṭipadā   dandhattā   hīnā   akkhāyati  .  tatra  bhante
yāyaṃ    paṭipadā    sukhā   khippābhiññā   ayaṃ   pana   bhante   paṭipadā
ubhayeneva    paṇītā    akkhāyati    sukhattā   ca   khippattā   ca  .
Etadānuttariyaṃ bhante paṭipadāsu.
     [83]   Aparaṃ   pana   bhante   etadānuttariyaṃ  yathā  bhagavā  dhammaṃ
deseti    bhassasamācāre    .   idha   bhante   ekacco   na   ceva
musāvādupasañhitaṃ  vācaṃ  bhāsati  na  ca  vebhūtiyaṃ  pesuṇiyaṃ  na  ca sārambhajaṃ
jayāpekkho   mantāmantā   ca   vācaṃ   bhāsati   nidhānavatiṃ  kālena .
Etadānuttariyaṃ bhante bhassasamācāre.
     [84]   Aparaṃ   pana   bhante   etadānuttariyaṃ  yathā  bhagavā  dhammaṃ
deseti   purisasīlasamācāre   .   idha   bhante  ekacco  sacco  cassa
saddho  ca  na  ca  kuhako na ca lapako na ca nemittiko na ca nipphesiko 1-
na  ca  lābhena  lābhaṃ  nijigiṃsanako 2- indriyesu guttadvāro bhojanesu 3-
mattaññū    samakārī    jāgariyānuyogamanuyutto   atandito   āraddhaviriyo
jhāyī   satimā   kalyāṇapaṭibhāṇo   gatimā   dhitimā   matimā  4-  na  ca
kāmesu  giddho  sato  ca  nipako  care  5-  .  etadānuttariyaṃ  bhante
purisasīlasamācāre.
     [85]   Aparaṃ   pana   bhante   etadānuttariyaṃ  yathā  bhagavā  dhammaṃ
deseti   anusāsanavidhāsu   catasso   imā   bhante   anusāsanavidhā  .
@Footnote: 1 Ma. Yu. nippesiko. 2 Ma. nijigīsanako. Yu. nijigiṃsitā. 3 Ma. Yu. bhojane.
@4 Yu. mutimā .  5 Ma. Yu. ca.
Jānāti    bhante   bhagavā   paraṃ   puggalaṃ   paccattaṃ   yonisomanasikārā
ayaṃ    puggalo    yathānusiṭṭhaṃ    tathāpaṭipajjamāno   tiṇṇaṃ   saññojanānaṃ
parikkhayā  sotāpanno  bhavissati  avinipātadhammo niyato sambodhiparāyanoti.
Jānāti    bhante   bhagavā   paraṃ   puggalaṃ   paccattaṃ   yonisomanasikārā
ayaṃ    puggalo    yathānusiṭṭhaṃ    tathāpaṭipajjamāno   tiṇṇaṃ   saññojanānaṃ
parikkhayā      rāgadosamohānaṃ     tanuttā     sakadāgāmī     bhavissati
sakideva   imaṃ   lokaṃ   āgantvā   dukkhassantaṃ   karissatīti  .  jānāti
bhante    bhagavā    paraṃ    puggalaṃ    paccattaṃ   yonisomanasikārā   ayaṃ
puggalo    yathānusiṭṭhaṃ    tathāpaṭipajjamāno    pañcannaṃ    orambhāgiyānaṃ
saññojanānaṃ    parikkhayā    opapātiko    bhavissati   tattha   parinibbāyī
anāvattidhammo   tasmā   lokāti   .   jānāti   bhante   bhagavā  paraṃ
puggalaṃ    paccattaṃ    yonisomanasikārā    ayaṃ    puggalo    yathānusiṭṭhaṃ
tathāpaṭipajjamāno      āsavānaṃ      parikkhayā     anāsavañcetovimuttiṃ
paññāvimuttiṃ   diṭṭhe   va   dhamme  sayaṃ  abhiññā  sacchikatvā  upasampajja
viharissatīti. Etadānuttariyaṃ bhante anusāsanavidhāsu 1-.
     [86]   Aparaṃ   pana   bhante   etadānuttariyaṃ  yathā  bhagavā  dhammaṃ
deseti    parapuggalavimuttiñāṇe    .   jānāti   bhante   bhagavā   paraṃ
puggalaṃ   paccattaṃ   yonisomanasikārā   ayaṃ   puggalo  tiṇṇaṃ  saññojanānaṃ
parikkhayā      sotāpanno      bhavissati     avinipātadhammo     niyato
sambodhiparāyanoti   .   jānāti   bhante   bhagavā  paraṃ  puggalaṃ  paccattaṃ
@Footnote: 1 Yu. anusāsanividhāsu.
Yonisomanasikārā    ayaṃ    puggalo    tiṇṇaṃ    saññojanānaṃ   parikkhayā
rāgadosamohānaṃ   tanuttā   sakadāgāmī   sakideva  imaṃ  lokaṃ  āgantvā
dukkhassantaṃ    karissatīti   .   jānāti   bhante   bhagavā   paraṃ   puggalaṃ
paccattaṃ    yonisomanasikārā   ayaṃ   puggalo   pañcannaṃ   orambhāgiyānaṃ
saññojanānaṃ    parikkhayā    opapātiko    [1]-    tattha   parinibbāyī
anāvattidhammo   tasmā   lokāti   .   jānāti   bhante   bhagavā  paraṃ
puggalaṃ   paccattaṃ   yonisomanasikārā   ayaṃ   puggalo   āsavānaṃ   khayā
anāsavañcetovimuttiṃ   paññāvimuttiṃ   diṭṭhe   va   dhamme   sayaṃ  abhiññā
sacchikatvā    upasampajja    viharissatīti    .    etadānuttariyaṃ   bhante
parapuggalavimuttiñāṇe.
     [87]   Aparaṃ   pana   bhante   etadānuttariyaṃ  yathā  bhagavā  dhammaṃ
deseti   sassatavādesu   .   tayome   bhante   sassatavādā   .  idha
bhante    ekacco    samaṇo   vā   brāhmaṇo   vā   ātappamanvāya
.pe.   tathārūpañcetosamādhiṃ   phusati   yathāsamāhite   citte  anekavihitaṃ
pubbenivāsaṃ   anussarati   seyyathīdaṃ   ekampi   jātiṃ   dvepi   jātiyo
tissopi   jātiyo   catassopi   jātiyo  pañcapi  jātiyo  dasapi  jātiyo
vīsaṃpi    jātiyo    tiṃsaṃpi    jātiyo   cattāḷīsaṃpi   jātiyo   paññāsaṃpi
jātiyo   sataṃpi   jātiṃ   sahassaṃpi   jātiṃ   satasahassaṃpi  jātiṃ  anekānipi
jātisatāni    anekānipi    jātisahassāni   anekānipi   jātisatasahassāni
amutrāsiṃ     evaṃnāmo     evaṃgotto    evaṃvaṇṇo    evamāhāro
@Footnote: 1 Ma. bhavissati.
Evaṃsukhadukkhapaṭisaṃvedī    evamāyupariyanto    so   tato   cuto   amutra
udapādiṃ  1-  tatrāpāsiṃ  evaṃnāmo  evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī  evamāyupariyanto  so  tato  cuto  idhupapannoti .
Iti    sākāraṃ   sauddesaṃ   anekavihitaṃ   pubbenivāsaṃ   anussarati   so
evamāha   atītaṃ   cāhaṃ   2-   addhānaṃ   jānāmi  saṃvaṭṭi  vā  loko
vivaṭṭi  vāti  .  anāgataṃ  cāhaṃ  2-  addhānaṃ  jānāmi  saṃvaṭṭissati  vā
loko   vivaṭṭissati   vāti   .  sassato  attā  ca  loko  ca  vañjho
ca  3-  kuṭaṭṭho  esikaṭṭhāyī  ṭhito  te  ca  sattā  sandhāvanti saṃsaranti
cavanti    upapajjanti    atthitveva    sassatisamanti    .   ayaṃ   paṭhamo
sassatavādo.
     {87.1}  Puna  caparaṃ  bhante  idhekacco  samaṇo vā brāhmaṇo vā
ātappamanvāya    .pe.   tathārūpaṃ   cetosamādhiṃ   phusati   yathāsamāhite
citte    anekavihitaṃ    pubbenivāsaṃ    anussarati    seyyathīdaṃ    ekaṃpi
saṃvaṭṭavivaṭṭaṃ     dvepi     saṃvaṭṭavivaṭṭāni     tīṇipi     saṃvaṭṭavivaṭṭāni
cattāripi      saṃvaṭṭavivaṭṭāni      pañcapi     saṃvaṭṭavivaṭṭāni     dasapi
saṃvaṭṭavivaṭṭāni   [4]-   amutrāsiṃ   evaṃnāmo  evaṃgotto  evaṃvaṇṇo
evamāhāro    evaṃsukhadukkhapaṭisaṃvedī    evamāyupariyanto    so   tato
cuto   amutra   udapādiṃ   tatrāpāsiṃ   evaṃnāmo   evaṃgotto  .pe.
Evamāyupariyanto   so   tato   cuto   idhupapannoti   .  iti  sākāraṃ
sauddesaṃ    anekavihitaṃ    pubbenivāsaṃ    anussarati    so    evamāha
atītaṃ  kho  cāhaṃ  5-  addhānaṃ  jānāmi  saṃvaṭṭi  6-  vā  loko vivaṭṭi
@Footnote: 1 Yu. upapādiṃ .  2 Ma. Yu. pāhaṃ .  3 Ma. Yu. casaddo na dissati.
@4 vīsampi saṃvaṭaṭvivaṭṭāni .  5 Ma. pāhaṃ. Yu. ahaṃ .  6 Yu. saṃvaṭṭipi ...
@vivaṭṭipi ....
Vāti   .   anāgatañca   khvāhaṃ   addhānaṃ   jānāmi   saṃvaṭṭissati   vā
loko   vivaṭṭissati   vāti   .  sassato  attā  ca  loko  ca  vañjho
kuṭaṭṭho   esikaṭṭhāyī   ṭhito   te   ca   sattā   sandhāvanti  saṃsaranti
cavanti    upapajjanti    atthitveva    sassatisamanti    .   ayaṃ   dutiyo
sassatavādo.
     {87.2}  Puna  caparaṃ  bhante  idhekacco  samaṇo vā brāhmaṇo vā
ātappamanvāya    .pe.   tathārūpaṃ   cetosamādhiṃ   phusati   yathāsamāhite
citte     anekavihitaṃ    pubbenivāsaṃ    anussarati    seyyathīdaṃ    dasapi
saṃvaṭṭavivaṭṭāni     vīsaṃpi     saṃvaṭṭavivaṭṭāni     tiṃsaṃpi    saṃvaṭṭavivaṭṭāni
cattāḷīsaṃpi     saṃvaṭṭavivaṭṭāni    amutrāsiṃ    evaṃnāmo    evaṃgotto
evaṃvaṇṇo     evamāhāro    evaṃsukhadukkhapaṭisaṃvedī    evamāyupariyanto
so   tato   cuto   amutra   udapādiṃ   tatrāpāsiṃ   evaṃnāmo  .pe.
Iti    sākāraṃ   sauddesaṃ   anekavihitaṃ   pubbenivāsaṃ   anussarati   so
evamāha    atītaṃ    cāhaṃ    addhānaṃ    jānāmi    saṃvaṭṭipi    loko
vivaṭṭipīti    .    anāgataṃ    cāhaṃ    addhānaṃ   jānāmi   saṃvaṭṭissatipi
loko   vivaṭṭissatipīti   1-  .  sassato  attā  ca  loko  ca  vañjho
kuṭaṭṭho   esikaṭṭhāyī   ṭhito   te   ca   sattā   sandhāvanti  saṃsaranti
cavanti  upapajjanti  atthitveva  sassatisamanti  .  ayaṃ  bhante  2-  tatiyo
sassatavādo. Etadānuttariyaṃ bhante sassatavādesu.
     [88]  Aparaṃ  pana  bhante  etadānuttariyaṃ  yathā bhagavā dhammaṃ deseti
pubbenivāsānussatiñāṇe     .    idha    bhante    ekacco    samaṇo
@Footnote: 1 vivaṭṭissatipi lokoti .  2 Yu. ayaṃ na dissati.
Vā   brāhmaṇo   vā   ātappamanvāya   .pe.   tathārūpaṃ  cetosamādhiṃ
phusati    yathāsamāhite    citte    anekavihitaṃ   pubbenivāsaṃ   anussarati
seyyathīdaṃ   ekaṃpi   jātiṃ   dvepi  jātiyo  tissopi  jātiyo  catassopi
jātiyo    pañcapi   jātiyo   dasapi   jātiyo   vīsaṃpi   jātiyo   tiṃsaṃpi
jātiyo    cattāḷīsaṃpi    jātiyo    paññāsaṃpi   jātiyo   sataṃpi   jātiṃ
sahassaṃpi   jātiṃ   satasahassaṃpi   jātiṃ   anekepi   saṃvaṭṭakappe  anekepi
vivaṭṭakappe    anekepi    saṃvaṭṭavivaṭṭakappe    .pe.   iti   sākāraṃ
sauddesaṃ    anekavihitaṃ    pubbenivāsaṃ   anussarati   .   santi   bhante
sattā  1-  yesaṃ  ca  2-  na  sakkā gaṇanāya vā saṅkhānena vā ayaṃ 3-
saṅkhātuṃ  apica  yasmiṃ  4-  attabhāve  abhinivutthapubbo  5-  hoti yadi vā
rūpīsu   yadi   vā   arūpīsu   yadi   vā   saññīsu   yadi   vā   asaññīsu
yadi   vā   nevasaññināsaññīsu   iti  sākāraṃ  sauddesaṃ  anekavihitaṃ  6-
pubbenivāsaṃ       anussarati       .      etadānuttariyaṃ      bhante
pubbenivāsānussatiñāṇe.
     [89]  Aparaṃ  pana  bhante  etadānuttariyaṃ  yathā bhagavā dhammaṃ deseti
sattānaṃ  cutūpapātañāṇe  .  idha  bhante  ekacco  samaṇo vā brāhmaṇo
vā   ātappamanvāya   .pe.  tathārūpaṃ  cetosamādhiṃ  phusati  yathāsamāhite
citte    dibbena    cakkhunā    visuddhena   atikkantamānusakena   satte
passati     cavamāne     upapajjamāne     hīne     paṇīte    suvaṇṇe
dubbaṇṇe     sugate    duggate    yathākammūpage    satte    pajānāti
@Footnote: 1 Ma. Yu. devā. 2 Ma. Yu. casaddo na dissati. 3 Ma. āyu. Yu. āyuṃ.
@4 Ma. Yu. āmeṇḍitaṃ. 5 Yu. abhinivutthapubbaṃ. 6 Yu. ayaṃ pāṭho na dissati.
Ime   vata   bhonto  sattā  kāyaduccaritena  samannāgatā  vacīduccaritena
samannāgatā     manoduccaritena    samannāgatā    ariyānaṃ    upavādakā
micchādiṭṭhikā    micchādiṭṭhikammasamādānā   te   kāyassa   bhedā   paraṃ
maraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapannā  ime  vā  pana bhonto
sattā     kāyasucaritena     samannāgatā    vacīsucaritena    samannāgatā
manosucaritena    samannāgatā    ariyānaṃ    anupavādakā    sammādiṭṭhikā
sammādiṭṭhikammasamādānā     te    kāyassa    bhedā    paraṃ    maraṇā
sugatiṃ   saggaṃ   lokaṃ   upapannāti   .  iti  dibbena  cakkhunā  visuddhena
atikkantamānusakena     satte     passati     cavamāne    upapajjamāne
hīne    paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate   yathākammūpage
satte pajānāti. Etadānuttariyaṃ bhante sattānaṃ cutūpapātañāṇe.
     [90]   Aparaṃ   pana   bhante   etadānuttariyaṃ  yathā  bhagavā  dhammaṃ
deseti  iddhividhāsu  .  dvemā  bhante  iddhividhāyo  1-. Atthi bhante
iddhi  sāsavā  2-  saupadhikā  no  ariyāti  vuccati . Atthi bhante iddhi
anāsavā   3-  anupadhikā  ariyāti  vuccati  .  katamā  ca  bhante  iddhi
sāsavā  2-  saupadhikā  no  ariyāti vuccati. Idha bhante ekacco samaṇo
vā   brāhmaṇo   vā   ātappamanvāya   padhānamanvāya   anuyogamanvāya
appamādamanvāya      sammāmanasikāramanvāya     tathārūpaṃ     cetosamādhiṃ
phusati    yathāsamāhite    citte    anekavihitaṃ    iddhividhaṃ    paccanubhoti
ekopi   hutvā  bahudhā  hoti  bahudhāpi  hutvā  eko  hoti  āvibhāvaṃ
@Footnote: 1 Yu. iddhiyo .  2 Yu. iddhi yā sāsavā .  3 Yu. iddhi yā anāsavā.
Tirobhāvaṃ    tirokuḍḍaṃ   tiropākāraṃ   tiropabbataṃ   asajjamāno   gacchati
seyyathāpi   ākāse   paṭhaviyāpi   ummujjanimmujjaṃ   karoti   seyyathāpi
udake  udakepi  abhijjamāne  1-  gacchati  seyyathāpi  paṭhaviyaṃ  ākāsepi
pallaṅkena  caṅkamati  2-  seyyathāpi  pakkhī  sakuṇo . Imepi candimasuriye
evaṃmahiddhike   evaṃmahānubhāve  pāṇinā  parāmasati  3-  parimajjati  yāva
brahmalokāpi  kāyena  vasaṃ  vatteti . Ayaṃ bhante iddhi sāsavā saupadhikā
no ariyāti vuccati.
     {90.1}   Katamā  ca  bhante  iddhi  anāsavā  anupadhikā  ariyāti
vuccati   .   idha  bhante  bhikkhu  sace  ākaṅkhati  paṭikūle  appaṭikūlasaññī
vihareyyanti   appaṭikūlasaññī   tattha   viharati  sace  ākaṅkhati  appaṭikūle
paṭikūlasaññī   vihareyyanti   paṭikūlasaññī   tattha   viharati   sace  ākaṅkhati
paṭikūle   ca   appaṭikūle   ca  appaṭikūlasaññī  vihareyyanti  appaṭikūlasaññī
tattha   viharati   sace  ākaṅkhati  paṭikūle  ca  appaṭikūle  ca  paṭikūlasaññī
vihareyyanti   paṭikūlasaññī   tattha   viharati   sace   ākaṅkhati   paṭikūlañca
appaṭikūlañca    tadubhayaṃ    abhinivajjetvā   upekkhako   vihareyyaṃ   sato
sampajānoti  upekkhako  tattha  viharati  sato  sampajāno  .  ayaṃ pana 4-
bhante   iddhi   anāsavā  anupadhikā  ariyāti  vuccati  .  etadānuttariyaṃ
bhante   iddhividhāsu   .   taṃ   bhagavā   asesamabhijānāti   taṃ   bhagavato
asesamabhijānato    uttariabhiññeyyaṃ    5-    natthi   yadabhijānaṃ   añño
samaṇo   vā   brāhmaṇo   vā   bhagavatā   bhiyyobhiññataro   natthi  6-
yadidaṃ iddhividhāsu.
@Footnote: 1 Yu. abhijjamāno .  2 Ma. Yu. kamati .  3 Yu. parimasati .  4 Ma. Yu.
@panasaddo na dissati .  5 Yu. uttariṃ .  6 Ma. Yu. assa.
     [91]   Yantaṃ  bhante  saddhena  kulaputtena  pattabbaṃ  āraddhaviriyena
thāmavatā   purisatthāmena   purisaviriyena   purisaparakkamena   purisadhorayhena
anuppattaṃ    taṃ    bhagavatā    .   na   ca   bhante   bhagavā   kāmesu
kāmasukhallikānuyogamanuyutto     hīnaṃ     gammaṃ     pothujjanikaṃ     anariyaṃ
anatthasañhitaṃ    na    ca    attakilamathānuyogamanuyutto    dukkhaṃ    anariyaṃ
anatthasañhitaṃ    catunnañca    1-    bhagavā    jhānānaṃ    ābhicetasikānaṃ
diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī.
     {91.1}   Sace  maṃ  bhante  evaṃ  puccheyya  kinnu  kho  āvuso
sārīputta    ahesuṃ    atītamaddhānaṃ   aññe   samaṇā   vā   brāhmaṇā
vā   bhagavatā   bhiyyobhiññataro   2-   sambodhiyanti   .   evaṃ  puṭṭho
ahaṃ   bhante   noti   vadeyyaṃ   .   kiṃ  panāvuso  sārīputta  bhavissanti
anāgatamaddhānaṃ    aññe    samaṇā    vā   brāhmaṇā   vā   bhagavatā
bhiyyobhiññataro   2-   sambodhiyanti  .  evaṃ  puṭṭho  ahaṃ  bhante  noti
vadeyyaṃ   .   kiṃ   panāvuso  sārīputta  atthetarahi  aññe  samaṇā  vā
brāhmaṇā   vā   3-   bhagavatā  bhiyyobhiññataro  sambodhiyanti  .  evaṃ
puṭṭho ahaṃ bhante noti vadeyyaṃ.
     {91.2} Sace pana maṃ bhante evaṃ puccheyya kiṃ nu kho āvuso sārīputta
ahesuṃ  atītamaddhānaṃ  aññe  samaṇā  vā  brāhmaṇā  vā bhagavatā samasamā
sambodhiyanti  .  evaṃ  puṭṭho  ahaṃ  bhante evanti vadeyyaṃ. Kiṃ panāvuso
sārīputta   bhavissanti   anāgatamaddhānaṃ   aññe   samaṇā  vā  brāhmaṇā
vā  bhagavatā  samasamā  sambodhiyanti  .  evaṃ  puṭṭho  ahaṃ bhante evanti
@Footnote: 1 Yu. casaddo na dissati. 2 Ma. Yu. bhiyyobhiññatarā. 3 Ma. Yu. añño
@samaṇo vā brāhmaṇo vā.
Vadeyyaṃ   .   kiṃ   panāvuso  sārīputta  atthetarahi  aññe  samaṇā  vā
brāhmaṇā   vā   bhagavatā  samasamā  sambodhiyanti  .  evaṃ  puṭṭho  ahaṃ
bhante noti vadeyyaṃ.
     {91.3}  Sace  pana  maṃ  bhante  evaṃ  puccheyya kasmā panāyasmā
sārīputto   ekaccaṃ   abbhanujānāti   ekaccaṃ   na   abbhanujānātīti .
Evaṃ   puṭṭho   ahaṃ  bhante  evaṃ  byākareyyaṃ  sammukhā  metaṃ  āvuso
bhagavato    sutaṃ   sammukhā   paṭiggahitaṃ   ahesuṃ   atītamaddhānaṃ   arahanto
sammāsambuddhā   mayā   samasamā   sambodhiyanti   sammukhā  metaṃ  āvuso
bhagavato     sutaṃ    sammukhā    paṭiggahitaṃ    bhavissanti    anāgatamaddhānaṃ
arahanto    sammāsambuddhā    mayā    samasamā   sambodhiyanti   sammukhā
metaṃ  āvuso  bhagavato  sutaṃ  sammukhā  paṭiggahitaṃ  aṭṭhānametaṃ  anavakāso
yaṃ   ekissā   lokadhātuyā   dve   arahanto   sammāsambuddhā  apubbaṃ
acarimaṃ uppajjeyyuṃ netaṃ ṭhānaṃ vijjatīti.
     [92]  Kiñcāhaṃ  1-  bhante evaṃ puṭṭho evaṃ byākaramāno vuttavādī
ceva   ahaṃ   bhagavato   homi   na   ca  bhagavantaṃ  abhūtena  abbhācikkhāmi
dhammassa   cānudhammaṃ   byākaromi  na  ca  koci  sahadhammiko  vādānuvādo
gārayhaṭṭhānaṃ   āgacchatīti  .  taggha  tvaṃ  sārīputta  evaṃ  puṭṭho  evaṃ
byākaramāno  vuttavādī  ceva  me  hosi  na  ca  maṃ abhūtena abbhācikkhasi
dhammassa   cānudhammaṃ   byākarosi  na  ca  koci  sahadhammiko  vādānuvādo
gārayhaṭṭhānaṃ āgacchatīti.
@Footnote: 1 Ma. Yu. kaccāhaṃ.
     [93]  Evaṃ  vutte  āyasmā  udāyi  bhagavantaṃ  etadavoca acchariyaṃ
bhante   abbhutaṃ   bhante   tathāgatassa  appicchatā  santuṭṭhitā  sallekhatā
yatra  hi  nāma  tathāgato  evaṃmahiddhiko  evaṃmahānubhāvo atha ca pana neva
attānaṃ   pātukarissati   ekamekañcapi   ito  bhante  dhammaṃ  aññatitthiyā
paribbājakā    attani    samanupasseyyuṃ    te    tāvatakeneva   paṭākaṃ
parihareyyuṃ   acchariyaṃ   bhante   abbhutaṃ   bhante   tathāgatassa  appicchatā
santuṭṭhitā    sallekhatā   yatra   hi   nāma   tathāgato   evaṃmahiddhiko
evaṃmahānubhāvo atha ca pana neva attānaṃ pātukarissatīti.
     {93.1}    Passa   kho   tvaṃ   udāyi   tathāgatassa   appicchatā
santuṭṭhitā    sallekhatā   yatra   hi   nāma   tathāgato   evaṃmahiddhiko
evaṃmahānubhāvo    atha    ca    pana    neva   attānaṃ   pātukarissatīti
ekamekañcapi    ito    udāyi    dhammaṃ    aññatitthiyā    paribbājakā
attani   samanupasseyyuṃ   te   tāvatakeneva   paṭākaṃ   parihareyyuṃ  passa
kho    tvaṃ   udāyi   tathāgatassa   appicchatā   santuṭṭhitā   sallekhatā
yatra    hi   nāma   tathāgato   evaṃmahiddhiko  evaṃmahānubhāvo  atha  ca
pana neva attānaṃ pātukarissatīti.
     {93.2}  Athakho bhagavā āyasmantaṃ sārīputtaṃ āmantesi yasmātiha 1-
tvaṃ    sārīputta    imaṃ   dhammapariyāyaṃ   abhikkhaṇaṃ   bhāseyyāsi   bhikkhūnaṃ
bhikkhunīnaṃ   upāsakānaṃ   upāsikānaṃ   yesaṃpi   hi   sārīputta  moghapurisānaṃ
bhavissati  tathāgate  kaṅkhā  vā  vimati  vā tesaṃpīmaṃ 2- dhammapariyāyaṃ sutvā
tathāgate  3-  kaṅkhā  vā  vimati  vā sā pahīyissatīti. Iti hidaṃ āyasmā
@Footnote: 1 Ma. Yu. tasmātiha .  2 Ma. tesamimaṃ. Yu. tesampimaṃ. 3 Yu. sutvā yā
@tathāgate.
Sārīputto   bhagavato   sammukhā   sampasādaṃ  pavedesi  .  tasmā  imassa
veyyākaraṇassa sampasādanīyantveva adhivacananti.
                Sampasādanīyasuttaṃ niṭṭhitaṃ pañcamaṃ.
                    --------------



             The Pali Tipitaka in Roman Character Volume 11 page 108-127. https://84000.org/tipitaka/read/roman_read.php?B=11&A=2262              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=11&A=2262              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=73&items=21              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=11&siri=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=73              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=6&A=1460              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=1460              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]