ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.

                       Udumbarikasuttaṃ
     [18]  Evamme  sutaṃ . Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe
pabbate  .  tena  kho  pana  samayena  nigrodho  paribbājako udumbarikāya
paribbājakārāme       paṭivasati       mahatiyā       paribbājakaparisāya
saddhiṃ    tiṃsamattehi   paribbājakasatehi   .   athakho   sandhāno   gahapati
divādivasseva    rājagahā    nikkhami   bhagavantaṃ   dassanāya   .   athakho
sandhānassa   gahapatissa   etadahosi   akālo   kho  tāva  1-  bhagavantaṃ
dassanāya    paṭisallīno    bhagavā    manobhāvanīyānaṃpi   bhikkhūnaṃ   asamayo
dassanāya     paṭisallīnā    manobhāvanīyā    bhikkhū    yannūnāhaṃ    yena
udumbarikāya     paribbājakārāmo     yena    nigrodho    paribbājako
tenupasaṅkameyyanti   .   athakho   sandhāno   gahapati  yena  udumbarikāya
paribbājakārāmo yena nigrodho paribbājako tenupasaṅkami.
     [19]   Tena   kho  pana  samayena  nigrodho  paribbājako  mahatiyā
paribbājakaparisāya      saddhiṃ      nisinno      hoti      unnādiniyā
uccāsaddamahāsaddāya      anekavihitaṃ      tiracchānakathaṃ      kathentiyā
seyyathīdaṃ     rājakathaṃ    corakathaṃ    mahāmattakathaṃ    senākathaṃ    bhayakathaṃ
yuddhakathaṃ    annakathaṃ   pānakathaṃ   vatthakathaṃ   sayanakathaṃ   mālākathaṃ   gandhakathaṃ
ñātikathaṃ    yānakathaṃ   gāmakathaṃ   nigamakathaṃ   janapadakathaṃ   nagarakathaṃ   itthīkathaṃ
purisakathaṃ     2-     surāpānakathaṃ     3-    visikhākathaṃ    kumbhaṭṭhānakathaṃ
pubbapetakathaṃ      nānattakathaṃ     lokakkhāyikaṃ     kathaṃ     samuddakkhāyikaṃ
@Footnote: 1 Ma. tāvasaddo natthi .  2 Ma. ayaṃ na dissati .  3 Po. Ma. Yu. sūrakathaṃ.
Kathaṃ itibhavābhavakathaṃ iti vā.
     {19.1}  Addasā kho nigrodho paribbājako sandhānaṃ gahapatiṃ dūrato va
āgacchantaṃ   disvā   sakaṃ   parisaṃ   saṇṭhapesi   1-  appasaddā  bhonto
hontu   mā   bhonto   saddamakattha   ayaṃ   samaṇassa  gotamassa  sāvako
āgacchati   sandhāno   gahapati   yāvatā   kho   pana  samaṇassa  gotamassa
sāvakā   gihī   odātavasanā  rājagahe  paṭivasanti  ayaṃ  tesaṃ  aññataro
sandhāno   gahapati   appasaddakāmā  kho  panāyasmanto  2-  appasaddassa
vaṇṇavādino    appevanāma   appasaddaṃ   parisaṃ   viditvā   upasaṅkamitabbaṃ
maññeyyāti. Evaṃ vutte te paribbājakā tuṇhī ahesuṃ.
     [20]   Athakho   sandhāno   gahapati   yena  nigrodho  paribbājako
tenupasaṅkami   upasaṅkamitvā   nigrodhena   paribbājakena   saddhiṃ  sammodi
sammodanīyaṃ   kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdi  .  ekamantaṃ
nisinno  kho  sandhāno  gahapati  nigrodhaṃ  paribbājakaṃ  etadavoca  aññathā
kho   ime   bhonto   aññatitthiyā   paribbājakā   saṅgamma   samāgamma
unnādino       uccāsaddamahāsaddā      anekavihitaṃ      tiracchānakathaṃ
anuyuttā   viharanti   seyyathīdaṃ   rājakathaṃ  corakathaṃ  .pe.  itibhavābhavakathaṃ
iti   vā  aññathā  kho  pana  so  bhagavā  araññe  vanapatthāni  pantāni
senāsanāni    paṭisevati    appasaddāni    appanighosāni    vījanavātāni
manussarāhaseyyakāni paṭisallānasāruppānīti.
     {20.1} Evaṃ vutte nigrodho paribbājako sandhānaṃ gahapatiṃ etadavoca
@Footnote: 1 Po. Ma. Yu. saṇṭhāpesi .  2 Ma. Yu. panete āyasmanto appasaddavinītā.
Yagghe   gahapati   jāneyyāsi   kena   samaṇo   gotamo  saddhiṃ  sallapati
kena    sākacchaṃ    samāpajjati    kena    paññāveyyattiyaṃ   samāpajjati
suññāgārahatā      samaṇassa     gotamassa     paññā     aparisāvacaro
samaṇo   gotamo   nālaṃ   sallāpāya   so  antapantāneva  1-  sevati
seyyathāpi    nāma   gokāṇā   pariyantacārinī   antapantāneva   sevati
evameva   suññāgārahatā   samaṇassa   gotamassa   paññā   aparisāvacaro
samaṇo   gotamo   nālaṃ   sallāpāya  so  antapantāneva  sevati  iṅgha
gahapati   samaṇo   gotamo   idaṃ   parisaṃ  āgaccheyya  ekapañheneva  naṃ
saṃsādeyyāma tucchakumbhiṃva naṃ maññe orodheyyāmāti.
     [21]   Assosi   kho   bhagavā   dibbāya   sotadhātuyā  visuddhāya
atikkantamānusikāya    sandhānassa   gahapatissa   nigrodhena   paribbājakena
saddhiṃ    imaṃ   kathāsallāpaṃ   .   athakho   bhagavā   gijjhakūṭā   pabbatā
orohitvā    yena    sumāgadhāya    tīre   moranivāpo   tenupasaṅkami
upasaṅkamitvā  sumāgadhāya  tīre  moranivāpe  abbhokāse  caṅkamati 2-.
Addasā    kho   nigrodho   paribbājako   bhagavantaṃ   sumāgadhāya   tīre
moranivāpe   abbhokāse   caṅkamantaṃ   disvā   sakaṃ   parisaṃ   saṇṭhapesi
appasaddā    bhonto    hontu    mā    bhonto    saddamakattha   ayaṃ
samaṇo   gotamo   sumāgadhāya   tīre  moranivāpe  abbhokāse  caṅkamati
appasaddakāmo    kho   pana   so   āyasmā   appasaddassa   vaṇṇavādī
@Footnote: 1 Ma. Yu. antamantāneva .  2 Ma. Yu. caṅkami.
Appevanāma    appasaddaṃ    parisaṃ    viditvā   upasaṅkamitabbaṃ   maññeyya
sace    samaṇo    gotamo   imaṃ   parisaṃ   āgaccheyya   imantaṃ   pañhaṃ
puccheyyāma   ko   nāma   so   bhante  bhagavato  dhammo  yena  bhagavā
sāvake    vineti   yena   bhagavatā   sāvakā   vinītā   assāsappattā
paṭijānanti    ajjhāsayaṃ    ādibrahmacariyanti   .   evaṃ   vutte   te
paribbājakā tuṇhī ahesuṃ.
     [22]  Athakho  bhagavā  yena  nigrodho  paribbājako  tenupasaṅkami.
Athakho   nigrodho   paribbājako  bhagavantaṃ  etadavoca  etu  kho  bhante
bhagavā   svāgataṃ   bhante   bhagavato   cirassaṃ   kho  bhante  bhagavā  imaṃ
pariyāyamakāsi   yadidaṃ   idhāgamanāya   nisīdatu   bhante   bhagavā  idamāsanaṃ
paññattanti   .   nisīdi   bhagavā   paññatte   āsane   .   nigrodhopi
kho   paribbājako   aññataraṃ  nīcaṃ  āsanaṃ  gahetvā  ekamantaṃ  nisīdi .
Ekamantaṃ    nisinnaṃ    kho   nigrodhaṃ   paribbājakaṃ   bhagavā   etadavoca
kāyanottha   nigrodha   etarahi   kathāya   sannisinnā  kā  ca  pana  vo
antarākathā vippakatāti.
     {22.1}  Evaṃ  vutte  nigrodho  paribbājako  bhagavantaṃ etadavoca
idha   mayaṃ   bhante   addasāma   bhagavantaṃ  sumāgadhāya  tīre  moranivāpe
abbhokāse   caṅkamantaṃ  disvā  evaṃ  avocumhā  sace  samaṇo  gotamo
imaṃ  parisaṃ  āgaccheyya  imantaṃ  pañhaṃ  puccheyyāma  ko  nāma so bhante
bhagavato  dhammo  yena  bhagavā  sāvake vineti yena bhagavatā sāvakā vinītā
Assāsappattā   paṭijānanti   ajjhāsayaṃ  ādibrahmacariyanti  ayaṃ  kho  no
bhante antarākathā vippakatā atha bhagavā anuppattoti.
     {22.2}   Dujjānaṃ   kho   panetaṃ   nigrodha  tayā  aññadiṭṭhikena
aññakhantikena      aññarucikena     aññatra     āyogena     aññatra
ācariyakena   yenāhaṃ   sāvake   vinemi   yena  mayā  sāvakā  vinītā
assāsappattā     paṭijānanti    ajjhāsayaṃ    ādibrahmacariyanti    iṅgha
tvaṃ  maṃ  nigrodha  sake  ācariyake  adhijigucche  pañhaṃ  puccha  kathaṃsantā nu
kho   bhante   tapojigucchā  paripuṇṇā  hoti  kathaṃ  aparipuṇṇāti  .  evaṃ
vutte  te  paribbājakā  unnādino  uccāsaddamahāsaddā  ahesuṃ acchariyaṃ
vata  bho  abbhutaṃ  vata  bho  samaṇassa  gotamassa  mahiddhikatā  mahānubhāvatā
yatra hi nāma sakavādaṃ ṭhapessati paravādena pavāressatīti.
     [23]  Athakho  nigrodho  paribbājako  te  paribbājake  appasadde
katvā  bhagavantaṃ  etadavoca  mayaṃ kho bhante tapojigucchavādā tapojigucchaṃ 1-
allīnā  viharāma  kathaṃsantā  nu  kho  bhante  tapojigucchā  paripuṇṇā hoti
kathaṃ aparipuṇṇāti.
     {23.1}   Idha   nigrodha   tapassī   acelako  hoti  muttācāro
hatthāvalekhano    2-    na   ehibhaddantiko   na   tiṭṭhabhaddantiko   na
abhihataṃ   na   uddissa   kataṃ   na   nimantanaṃ  sādiyati  so  na  kumbhimukhā
paṭiggaṇhāti     na     kalopimukhā    paṭiggaṇhāti    na    eḷakamantaraṃ
na     udukkhalamantaraṃ     3-     na    musalamantaraṃ    na    daṇḍamantaraṃ
na     dvinnaṃ     bhuñjamānānaṃ    na    gabbhiniyā    na    pāyamānāya
@Footnote: 1 Ma. Yu. tapojigucchāsārā tapojigucchā .  2 Ma. Yu. hatthāpalekhano.
@3 Ma. ayaṃ pāṭho na dissati.
Na   parisantaragatāya   1-  na  saṅkittīsu  na  yattha  sā  upaṭṭhitā  hoti
na   yattha   makkhikā   saṇḍasaṇḍacārinī   na   macchaṃ  na  maṃsaṃ  na  suraṃ  na
merayaṃ na thusodakaṃ pivati.
     {23.2} So ekāgāriko vā hoti ekālopiko dvāgāriko vā hoti
dvālopiko  sattāgāriko  vā  hoti  sattālopiko  ekissāpi  dattiyā
yāpeti   dvīhipi   dattīhi  yāpeti  sattahipi  dattīhi  yāpeti  ekāhikaṃpi
āhāraṃ   āhāreti   dvīhikaṃpi   āhāraṃ  āhāreti  sattahikaṃpi  āhāraṃ
āhāreti   iti   evarūpaṃ   addhamāsikaṃ  pariyāyabhattabhojanānuyogamanuyutto
viharati.
     {23.3} So sākabhakkho vā hoti sāmākabhakkho vā hoti nivārabhakkho
vā  hoti  daddulakabhakkho  vā hoti sātabhakkho 2- vā hoti kaṇṇabhakkho vā
hoti  ācāmabhakkho  vā  hoti  piññākabhakkho vā hoti tiṇabhakkho vā hoti
gomayabhakkho vā hoti vanamūlaphalāhāro yāpeti pavattaphalabhojī.
     {23.4}  So  sāṇānipi  dhāreti  masāṇānipi  dhāreti chavadussānipi
dhāreti   paṃsukūlānipi   dhāreti   tiriṭānipi   dhāreti  ajinānipi  dhāreti
ajinakkhipaṃpi  dhāreti  kusacīraṃpi  dhāreti  vākacīraṃpi dhāreti phalakacīraṃpi dhāreti
kesakambalaṃpi    dhāreti   vālakambalaṃpi   dhāreti   ulukapakkhikaṃpi   dhāreti
kesamassulocakopi    hoti    kesamassulocanānuyogamanuyutto    ubhaṭṭhakopi
hoti    āsanapaṭikkhitto    ukkuṭikopi    hoti   ukkuṭikappadhānamanuyutto
kaṇṭakapassayikopi   hoti   kaṇṭakapassaye   seyyaṃ   kappeti   phalakaseyyaṃpi
kappeti  ṭaṇḍilaseyyaṃpi  3-  kappeti  ekapassayikopi  hoti  rajojalladharo
@Footnote: 1 Po. Ma. Yu. purisantaragatāya .  2 Ma. Yu. hatabhakkho.
@3 Po. Ma. Yu. thaṇḍilaseyyaṃpi.
Abbhokāsikopi    hoti    yathāsanthatiko    vekaṭikopi    hoti   vikaṭa-
bhojanānuyogamanuyutto     āpānakopi     hoti    āpānakattamanuyutto
sāyaṃtatiyakaṃpi   udakorohanānuyogamanuyutto   viharati   .   taṃ   kiṃ  maññasi
nigrodha  yadi  evaṃ  sante  tapojigucchā  paripuṇṇā  hoti  aparipuṇṇāti.
Addhā   kho   bhante   evaṃ  sante  tapojigucchā  paripuṇṇā  hoti  no
aparipuṇṇāti   .   evaṃ   paripuṇṇāyapi  kho  ahaṃ  nigrodha  tapojigucchāya
anekavihite upakkilese vadāmīti.
     [24]   Yathākathaṃ  pana  bhante  bhagavā  evaṃparipuṇṇāya  tapojigucchāya
anekavihite  upakkilese  vadatīti  .  idha  nigrodha  tapassī  tapaṃ samādiyati
so   tena   tapasā  attamano  hoti  paripuṇṇasaṅkappo  .  yaṃpi  nigrodha
tapassī  tapaṃ  samādiyati  so  tena  tapasā  attamano hoti paripuṇṇasaṅkappo
ayaṃpi kho nigrodha tapassino upakkileso hoti.
     {24.1}  Puna  caparaṃ  nigrodha  tapassī tapaṃ samādiyati so tena tapasā
attānukkaṃseti   paraṃ   vambheti  .  yaṃpi  nigrodha  tapassī  tapaṃ  samādiyati
so  tena  tapasā  attānukkaṃseti  paraṃ vambheti ayaṃpi kho nigrodha tapassino
upakkileso hoti.
     {24.2}  Puna  caparaṃ  nigrodha  tapassī tapaṃ samādiyati so tena tapasā
majjati  mucchati  madamāpajjati  1-  .  yaṃpi  nigrodha  tapassī  tapaṃ samādiyati
so  tena  tapasā  majjati  mucchati  madamāpajjati ayaṃpi kho nigrodha tapassino
upakkileso hoti.
     {24.3}  Puna  caparaṃ  nigrodha  tapassī tapaṃ samādiyati so tena tapasā
@Footnote: 1 Ma. Yu. pamādamāpajjati.
Lābhasakkārasilokaṃ    abhinibbatteti    so    tena   lābhasakkārasilokena
attamano   hoti   paripuṇṇasaṅkappo   .   yaṃpi   nigrodha   tapassī   tapaṃ
samādiyati    so    tena    tapasā    lābhasakkārasilokaṃ   abhinibbatteti
so    tena   lābhasakkārasilokena   attamano   hoti   paripuṇṇasaṅkappo
ayaṃpi  kho  nigrodha  tapassino  upakkileso  hoti  .  puna  caparaṃ nigrodha
tapassī    tapaṃ    samādiyati    so    tena   tapasā   lābhasakkārasilokaṃ
abhinibbatteti     so    tena    lābhasakkārasilokena    attānukkaṃseti
paraṃ  vambheti  .  yaṃpi  nigrodha  tapassī  tapaṃ  samādiyati  so  tena tapasā
lābhasakkārasilokaṃ    abhinibbatteti    so    tena   lābhasakkārasilokena
attānukkaṃseti  paraṃ  vambheti  ayaṃpi  kho  nigrodha  tapassino  upakkileso
hoti  .  puna  caparaṃ  nigrodha  tapassī  tapaṃ  samādiyati  so  tena  tapasā
lābhasakkārasilokaṃ    abhinibbatteti    so    tena   lābhasakkārasilokena
majjati   mucchati   madamāpajjati   .  yaṃpi  nigrodha  tapassī  tapaṃ  samādiyati
so    tena   tapasā    lābhasakkārasilokaṃ   abhinibbatteti   so   tena
lābhasakkārasilokena   majjati   mucchati   madamāpajjati  ayaṃpi  kho  nigrodha
tapassino upakkileso hoti.
     {24.4}  Puna  caparaṃ  nigrodha tapassī tapaṃ samādiyati bhojanesu vodāsaṃ
āpajjati  idaṃ  me  khamati  idaṃ  me na khamatīti. So yañca khvāssa na khamati
taṃ  sāpekkho  pakhahati  yaṃ  panassa  khamati  taṃ  gadhito  mucchito ajjhāpanno
anādīnavadassāvī    anissaraṇapañño    paribhuñjati    ayaṃ    kho   nigrodha
tapassino upakkileso hoti.
Puna   caparaṃ   nigrodha  tapassī  tapaṃ  samādiyati  lābhasakkārasilokanikantihetu
sakkarissanti    maṃ    rājāno    rājamahāmattā   khattiyā   brāhmaṇā
gahapatikā titthiyāti ayaṃpi kho nigrodha tapassino upakkileso hoti.
     {24.5}  Puna  caparaṃ  nigrodha  tapassī  aññataraṃ  samaṇaṃ vā brāhmaṇaṃ
vā  kuto  1-  apasādetā  hoti  kiṃ  panāyaṃ sambahulājīvo 2- sabbasabbaṃ
saṃbhakkheti   seyyathīdaṃ   mūlabījaṃ   khandhabījaṃ   phalubījaṃ   aggabījaṃ   bījabījameva
pañcamaṃ     asanivicakkaṃ     dantakūṭaṃ    samaṇappavādenāti    ayaṃpi    kho
nigrodha   tapassino   upakkileso  hoti  .  puna  caparaṃ  nigrodha  tapassī
passati   aññataraṃ   samaṇaṃ   vā   brāhmaṇaṃ   vā   kulesu   sakkariyamānaṃ
garukariyamānaṃ   māniyamānaṃ   pūjiyamānaṃ   .   tassa   evaṃ   hoti  imamhi
nāma   sambahulājīvaṃ   kulesu   sakkaronti  garukaronti  mānenti  pūjenti
maṃ   pana   tapassiṃ   lūkhājīviṃ   kulesu  na  sakkaronti  na  garukaronti  na
mānenti  na  pūjentīti  .  iti  so  issāmacchariyaṃ  kulesu  uppādetā
hoti ayaṃpi kho nigrodha tapassino upakkileso hoti.
     {24.6}  Puna  caparaṃ  nigrodha  tapassī  āpāthakanisādī  hoti  ayaṃpi
kho  nigrodha  tapassino  upakkileso  hoti  .  puna  caparaṃ nigrodha tapassī
attānaṃ   adassayamāno   kulesu   carati   idaṃpi  me  tapasmiṃ  idaṃpi  me
tapasminti   ayaṃpi   kho   nigrodha   tapassino   upakkileso   hoti  .
Puna    caparaṃ    nigrodha   tapassī   kiñcideva   paṭicchannaṃ   sevati   so
khamati    te    idanti   puṭṭho   samāno   akkhamamānaṃ   āha   khamatīti
@Footnote: 1 Po. Ma. Yu. ayaṃ na dissati .  2 Sī. Yu. bahulājīvo.
Khamamānaṃ   āha   na  khamatīti  .  iti  so  sampajānamusā  bhāsitā  hoti
ayaṃpi   kho   nigrodha   tapassino   upakkileso   hoti   .  puna  caparaṃ
nigrodha    tapassī    tathāgatassa    vā   tathāgatasāvakassa   vā   dhammaṃ
desentassa    santaṃyeva    pariyāyaṃ    anuññeyyaṃ   nānujānāti   ayaṃpi
kho nigrodha tapassino upakkileso hoti.
     {24.7}  Puna  caparaṃ  nigrodha  tapassī  kodhano hoti upanāhī. Yaṃpi
nigrodha   tapassī  kodhano  hoti  upanāhī  ayaṃpi  kho  nigrodha  tapassino
upakkileso  hoti  .  puna  caparaṃ  nigrodha tapassī makkhī hoti palāsī assukī
hoti  maccharī  saṭho  hoti  māyāvī  thaddho  hoti  atimānī pāpiccho hoti
pāpikānaṃ  icchānaṃ  vasaṅgato  micchādiṭṭhiko  hoti  antagāhikāya  diṭṭhiyā
samannāgato   sandiṭṭhiparāmāsī   hoti   ādhānagāhī   duppaṭinissaggī  .
Yaṃpi  kho  nigrodha  tapassī  sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī
ayaṃpi kho nigrodha tapassino upakkileso hoti.
     {24.8}  Taṃ  kiṃ  maññasi  nigrodha  yadime  tapojigucchā upakkilesā
vā   anupakkilesā   vāti   .  addhā  kho  ime  bhante  tapojigucchā
upakkilesā   no   anupakkilesā   ṭhānaṃ   kho   panetaṃ  bhante  vijjati
yaṃ   idhekacco   tapassī   sabbeheva  imehi  upakkilesehi  samannāgato
assa ko pana vādo aññataraññatarenāti.
     [25]   Idha   nigrodha   tapassī  tapaṃ  samādiyati  so  tena  tapasā
na   attamano   hoti   na   paripuṇṇasaṅkappo   .  yaṃpi  nigrodha  tapassī
Tapaṃ  samādiyati  so  tena  tapasā  na  attamano  hoti na paripuṇṇasaṅkappo
evaṃ  so  tasmiṃ  ṭhāne  parisuddho  hoti . Puna caparaṃ nigrodha tapassī tapaṃ
samādiyati  so  tena  tapasā  na  attānukkaṃseti  na  paraṃ  vambheti .pe.
Evaṃ  so  tasmiṃ  ṭhāne  parisuddho  hoti . Puna caparaṃ nigrodha tapassī tapaṃ
samādiyati  so  tena  tapasā  na  majjati  na  mucchati na madamāpajjati .pe.
Evaṃ so tasmiṃ ṭhāne parisuddho hoti.
     {25.1}  Puna  caparaṃ  nigrodha  tapassī tapaṃ samādiyati so tena tapasā
lābhasakkārasilokaṃ    abhinibbatteti    so    tena   lābhasakkārasilokena
na  attamano  hoti  na  paripuṇṇasaṅkappo  .  yaṃpi  nigrodha  tapassī .pe.
Evaṃ  so  tasmiṃ  ṭhāne  parisuddho  hoti . Puna caparaṃ nigrodha tapassī tapaṃ
samādiyati  so  tena  tapasā  lābhasakkārasilokaṃ  abhinibbatteti  so  tena
lābhasakkārasilokena  na  attānukkaṃseti  na  paraṃ  vambheti . Yaṃpi nigrodha
tapassī  .pe.  evaṃ  so  tasmiṃ ṭhāne parisuddho hoti. Puna caparaṃ nigrodha
tapassī  tapaṃ  samādiyati  so  tena  tapasā  lābhasakkārasilokaṃ abhinibbatteti
so  tena  lābhasakkārasilokena  na  majjati  na  mucchati  na madamāpajjati.
Yaṃpi nigrodha tapassī .pe. Evaṃ so tasmiṃ ṭhāne parisuddho hoti.
     {25.2}  Puna  caparaṃ  nigrodha  tapassī  tapaṃ  samādiyati 1- bhojanesu
na   vodāsaṃ   āpajjati  idaṃ  me  khamati  idaṃ  me  na  khamatīti  .  so
yañca    khvāssa    na   khamati   taṃ   anapekkho   pajahati   yaṃ   panassa
@Footnote: 1 Ma. tapaṃ samādiyatīti pāṭhadvayaṃ natthi.
Khamati     taṃ    agadhito    amucchito    anajjhāpanno    ādīnavadassāvī
nissaraṇapañño   paribhuñjati   evaṃ  so  tasmiṃ  ṭhāne  parisuddho  hoti .
Puna   caparaṃ  nigrodha  tapassī  tapaṃ  samādiyati  na  so  lābhasakkārasiloka-
nikantihetu    sakkarissanti    maṃ   rājāno   rājamahāmattā   khattiyā
brāhmaṇā gahapatikā titthiyāti evaṃ so tasmiṃ ṭhāne parisuddho hoti.
     {25.3}  Puna  caparaṃ  nigrodha tapassī aññataraṃ samaṇaṃ vā brāhmaṇaṃ vā
na   apasādetā   hoti   kiṃ  panāyaṃ  sambahulājīvo  sabbasabbaṃ  saṃbhakkheti
seyyathīdaṃ    mūlabījaṃ    khandhabījaṃ   phalubījaṃ   aggabījaṃ   bījabījameva   pañcamaṃ
asanivicakkaṃ    dantakūṭaṃ   samaṇappavādenāti   evaṃ   so   tasmiṃ   ṭhāne
parisuddho   hoti  .  puna  caparaṃ  nigrodha  tapassī  passati  aññataraṃ  samaṇaṃ
vā   brāhmaṇaṃ   vā   kulesu   sakkariyamānaṃ   garukariyamānaṃ   māniyamānaṃ
pūjiyamānaṃ   .  tassa  na  evaṃ  hoti  imamhi  nāma  sambahulājīvaṃ  kulesu
sakkaronti  garukaronti  mānenti  pūjenti  maṃ  pana  tapassiṃ lūkhājīviṃ kulesu
na  sakkaronti  na  garukaronti  na mānenti na pūjentīti. Iti so issā-
macchariyaṃ kulesu nuppādetā hoti evaṃ so tasmiṃ ṭhāne parisuddho hoti.
     {25.4}   Puna   caparaṃ  nigrodha  tapassī  na  āpāthakanisādī  hoti
evaṃ  so  tasmiṃ  ṭhāne  parisuddho  hoti  .  puna caparaṃ nigrodha tapassī na
attānaṃ  adassayamāno  kulesu  carati  idaṃpi  me tapasmiṃ idaṃpi me tapasminti
evaṃ  so  tasmiṃ  ṭhāne  parisuddho  hoti  .  puna  caparaṃ  nigrodha tapassī
Na   kiñcideva   paṭicchannaṃ   sevati   so   khamati   te   idanti  puṭṭho
samāno   akkhamamānaṃ   āha   na   khamatīti   khamamānaṃ   āha  khamatīti .
Iti    so   sampajānamusā   na   bhāsitā   hoti   evaṃ   so   tasmiṃ
ṭhāne   parisuddho   hoti   .   puna  caparaṃ  nigrodha  tapassī  tathāgatassa
vā   tathāgatasāvakassa   vā   dhammaṃ   desentassa   santaṃyeva   pariyāyaṃ
anuññeyyaṃ anujānāti evaṃ so tasmiṃ ṭhāne parisuddho hoti.
     {25.5}  Puna  caparaṃ  nigrodha  tapassī  akkodhano hoti anupanāhī.
Yaṃpi   nigrodha   tapassī   akkodhano   hoti  anupanāhī  evaṃ  so  tasmiṃ
ṭhāne   parisuddho   hoti  .  puna  caparaṃ  nigrodha  tapassī  amakkhī  hoti
apalāsī   anissukī   hoti   amaccharī   asaṭho   hoti  amāyāvī  athaddho
hoti   anatimānī   na  pāpiccho  hoti  na  pāpikānaṃ  icchānaṃ  vasaṅgato
na   micchādiṭṭhiko   hoti   na   antagāhikāya  diṭṭhiyā  samannāgato  na
sandiṭṭhiparāmāsī    hoti    na    ādhānagāhī   supaṭinissaggī   .   yaṃpi
nigrodha    tapassī    na    sandiṭṭhiparāmāsī    hoti   na   ādhānagāhī
supaṭinissaggī evaṃ so tasmiṃ ṭhāne parisuddho hoti.
     {25.6}  Taṃ  kiṃ  maññasi  nigrodha  yadi  evaṃ  sante  tapojigucchā
parisuddhā  vā  hoti  aparisuddhā  vāti  .  addhā kho bhante evaṃ sante
tapojigucchā  parisuddhā  hoti  no  aparisuddhā  aggappattā  ca  hoti 1-
sārappattā   cāti   .   na   kho   nigrodha  ettāvatā  tapojigucchā
aggappattā sārappattā hoti apica kho pappaṭikapattā ca hotīti.
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
     [26]    Kittāvatā    pana    bhante   tapojigucchā   aggappattā
sārappattā   ca   hoti   sādhu  bhante  bhagavā  tapojigucchāya  aggaṃyeva
pāpetu  sāraṃyeva  pāpetūti  .  idha  nigrodha  tapassī cātuyāmasaṃvarasaṃvuto
hoti   .   kathañca   nigrodha   tapassī   cātuyāmasaṃvarasaṃvuto   hoti  .
Idha   nigrodha   tapassī  na  pāṇaṃ  atipāteti  1-  na  pāṇaṃ  atipātayati
na   pāṇaṃ   atipātayato   samanuñño   hoti   na   adinnaṃ   ādiyati  na
adinnaṃ    ādiyāpeti   na   adinnaṃ   ādiyato   samanuñño   hoti   na
musā    bhaṇati   na   musā   bhaṇāpeti   na   musā   bhaṇato   samanuñño
hoti   na   bhāvitamāsiṃsati   na   bhāvitamāsiṃsāpeti   na   bhāvitamāsiṃsato
samanuñño hoti. Evaṃ nigrodha tapassī cātuyāmasaṃvarasaṃvuto hoti.
     {26.1}    Yato   nigrodha   tapassī   cātuyāmasaṃvarasaṃvuto   hoti
aduñcassa   hoti   tapassitāya   .  so  abhiharati  no  hīnāyāvattati .
So    vivittaṃ    senāsanaṃ   bhajati   araññaṃ   rukkhamūlaṃ   pabbataṃ   kandaraṃ
giriguhaṃ  susānaṃ  vanapatthaṃ  abbhokāsaṃ  palāsapuñjaṃ  2-  .  so  pacchābhattaṃ
piṇḍapātapaṭikkanto   nisīdati   pallaṅkaṃ   ābhujitvā   ujuṃ  kāyaṃ  paṇidhāya
parimukhaṃ  satiṃ  upaṭṭhapetvā  .  so  abhijjhaṃ  loke  pahāya  vigatābhijjhena
cetasā   viharati   abhijjhāya   cittaṃ   parisodheti  byāpādapadosaṃ  pahāya
abyāpannacitto     viharati     sabbapāṇabhūtahitānukampī    byāpādapadosā
cittaṃ     parisodheti     thīnamiddhaṃ     pahāya    vigatathīnamiddho    viharati
ālokasaññī     sato    sampajāno    thīnamiddhā    cittaṃ    parisodheti
@Footnote: 1 Sī. Yu. atipāpeti .  2 Po. Ma. Yu. palālapuñjaṃ.
Uddhaccakukkuccaṃ    pahāya    anuddhato   viharati   ajjhattaṃ   vūpasantacitto
uddhaccakukkuccā    cittaṃ   parisodheti   vicikicchaṃ   pahāya   tiṇṇavicikiccho
viharati akathaṃkathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti.
     {26.2}  So  ime  pañca  nīvaraṇe  pahāya  cetaso  upakkilese
paññāya   dubbalīkaraṇe   mettāsahagatena   cetasā   ekaṃ  disaṃ  pharitvā
viharati   tathā   dutiyaṃ   tathā  tatiyaṃ  tathā  catutthaṃ  iti  uddhamadho  tiriyaṃ
sabbadhi    sabbattatāya    sabbāvantaṃ   lokaṃ   mettāsahagatena   cetasā
vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena   pharitvā
viharati   .   karuṇāsahagatena   cetasā   .  muditāsahagatena  cetasā .
Upekkhāsahagatena   cetasā   ekaṃ   disaṃ   pharitvā  viharati  tathā  dutiyaṃ
tathā   tatiyaṃ   tathā   catutthaṃ  iti  uddhamadho  tiriyaṃ  sabbadhi  sabbattatāya
sabbāvantaṃ    lokaṃ   upekkhāsahagatena   cetasā   vipulena   mahaggatena
appamāṇena averena abyāpajjhena pharitvā viharati.
     {26.3}  Taṃ  kiṃ  maññasi  nigrodha  yadi  evaṃ  sante  tapojigucchā
parisuddhā  vā  hoti  aparisuddhā  vāti  .  addhā kho bhante evaṃ sante
tapojigucchā   parisuddhā   hoti   no  aparisuddhā  aggappattā  ca  hoti
sārappattā   cāti   .   na   kho   nigrodha  ettāvatā  tapojigucchā
aggappattā vā hoti sārappattā vā apica kho tacapattā hotīti.
     [27]   Kittāvatā   pana   bhante   tapojigucchā   aggappattā  ca
hoti   sārappattā   ca   sādhu   me   bhante   bhagavā   tapojigucchāya
Aggaṃyeva   pāpetu   sāraṃyeva   pāpetūti   .   idha   nigrodha  tapassī
cātuyāmasaṃvarasaṃvuto   hoti   .   kathañca   nigrodha   tapassī   cātuyāma-
saṃvarasaṃvuto  hoti  .pe.  yato  nigrodha  tapassī cātuyāmasaṃvarasaṃvuto hoti
aduñcassa   hoti   tapassitāya   .  so  abhiharati  no  hīnāyāvattati .
So   vivittaṃ  senāsanaṃ  bhajati  .pe.  so  ime  pañca  nīvaraṇe  pahāya
cetaso   upakkilese   paññāya   dubbalīkaraṇe  mettāsahagatena  cetasā
ekaṃ   disaṃ   pharitvā   viharati   .pe.   so   anekavihitaṃ  pubbenivāsaṃ
anussarati   seyyathīdaṃ   ekaṃpi   jātiṃ  dvepi  jātiyo  tissopi  jātiyo
catassopi   jātiyo   pañcapi   jātiyo   .pe.   dasapi   jātiyo  vīsaṃpi
jātiyo    tiṃsaṃpi   jātiyo   cattāḷīsaṃpi   jātiyo   paññāsaṃpi   jātiyo
sataṃpi   jātiyo   sahassaṃpi   jātiyo  satasahassaṃpi  jātiyo  1-  anekepi
saṃvaṭṭakappe    anekepi    vivaṭṭakappe    anekepi   saṃvaṭṭavivaṭṭakappe
amutrāsiṃ     evaṃnāmo     evaṃgotto    evaṃvaṇṇo    evamāhāro
evaṃsukhadukkhapaṭisaṃvedī    evamāyupariyanto    so   tato   cuto   amutra
udapādiṃ   tatrāpāsiṃ   evaṃnāmo  evaṃgotto  evaṃvaṇṇo  evamāhāro
evaṃsukhadukkhapaṭisaṃvedī   evamāyupariyanto   so   tato  cuto  idhupapannoti
iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
     {27.1}  Taṃ kiṃ maññasi nigrodha yadi evaṃ sante tapojigucchā parisuddhā
vā  hoti  aparisuddhā  vāti . Addhā kho bhante evaṃ sante tapojigucchā
@Footnote: 1 Ma. Yu. jātisataṃpi jātisahassaṃpi jātisatasahassaṃpīti dissati.
Parisuddhā   hoti   no   aparisuddhā  aggappattā  ca  hoti  sārappattā
cāti   .   na   kho   nigrodha   ettāvatā  tapojigucchā  aggappattā
vā hoti sārappattā vā apica kho pheggupattā hotīti.
     [28]  Kittāvatā  pana  bhante  tapojigucchā  aggappattā  ca  hoti
sārappattā   ca   sādhu   me   bhante  bhagavā  tapojigucchāya  aggaṃyeva
pāpetu  sāraṃyeva  pāpetūti  .  idha  nigrodha  tapassī cātuyāmasaṃvarasaṃvuto
hoti   .   kathañca   nigrodha   tapassī  cātuyāmasaṃvarasaṃvuto  hoti  .pe.
Yato   ca   kho   nigrodha   tapassī  cātuyāmasaṃvarasaṃvuto  hoti  aduñcassa
hoti   tapassitāya  .  so  abhiharati  no  hīnāyāvattati  .  so  vivittaṃ
senāsanaṃ   bhajati   .pe.   so   ime  pañca  nīvaraṇe  pahāya  cetaso
upakkilese   paññāya   dubbalīkaraṇe   mettāsahagatena   cetasā  .pe.
Upekkhāsahagatena   cetasā   vipulena  mahaggatena  appamāṇena  averena
abyāpajjhena pharitvā viharati.
     {28.1}   So   anekavihitaṃ   pubbenivāsaṃ   anussarati   seyyathīdaṃ
ekampi   jātiṃ   dvepi   jātiyo   .pe.   iti   sākāraṃ   sauddesaṃ
anekavihitaṃ   pubbenivāsaṃ  anussarati  .  so  dibbena  cakkhunā  visuddhena
atikkantamānusakena    satte   passati   cavamāne   upapajjamāne   hīne
paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate   yathākammūpage   satte
pajānāti   ime   vata   bhonto   sattā   kāyaduccaritena  samannāgatā
vacīduccaritena    samannāgatā    manoduccaritena    samannāgatā   ariyānaṃ
upavādakā    micchādiṭṭhikā    micchādiṭṭhikammasamādānā    te   kāyassa
Bhedā   paraṃ   maraṇā   apāyaṃ   duggatiṃ  vinipātaṃ  nirayaṃ  upapannā  ime
vā   pana   bhonto   sattā   kāyasucaritena   samannāgatā  vacīsucaritena
samannāgatā     manosucaritena    samannāgatā    ariyānaṃ    anupavādakā
sammādiṭṭhikā    sammādiṭṭhikammasamādānā   te   kāyassa   bhedā   paraṃ
maraṇā   sugatiṃ  saggaṃ  lokaṃ  upapannāti  iti  dibbena  cakkhunā  visuddhena
atikkantamānusakena    satte   passati   cavamāne   upapajjamāne   hīne
paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate   yathākammūpage   satte
pajānāti   .   taṃ  kiṃ  maññasi  nigrodha  yadi  evaṃ  sante  tapojigucchā
parisuddhā  vā  hoti  aparisuddhā  vāti  .  addhā kho bhante evaṃ sante
tapojigucchā   parisuddhā   hoti   no  aparisuddhā  aggappattā  ca  hoti
sārappattā cāti.
     {28.2}   Ettāvatā   nigrodha   tapojigucchā   aggappattā  ca
hoti  sārappattā  ca  .  iti  nigrodha  yaṃ  maṃ tvaṃ avacāsi ko nāma so
bhagavato   dhammo  yena  bhagavā  sāvake  vineti  yena  bhagavatā  sāvakā
vinītā   assāsappattā   paṭijānanti   ajjhāsayaṃ   ādibrahmacariyanti  .
Iti   kho   [1]-   nigrodha   ṭhānaṃ   uttaritarañca  paṇītatarañca  yenāhaṃ
sāvake    vinemi    yena    mayā   sāvakā   vinītā   assāsappattā
paṭijānanti    ajjhāsayaṃ    ādibrahmacariyanti   .   evaṃ   vutte   te
paribbājakā     unnādino     uccāsaddamahāsaddā    ahesuṃ    ettha
mayaṃ   na   passāma   sācariyakā   ettha   mayaṃ  na  passāma  sācariyakā
na mayaṃ ito bhiyyo uttaritaraṃ pajānāmāti.
@Footnote: 1 Ma. Yu. taṃ.
     [29]   Yadā   aññāsi   sandhāno   gahapati  aññadatthu  khodānime
aññatitthiyā   paribbājakā   bhagavato   bhāsitaṃ  sussūsanti  sotaṃ  odahanti
aññācittaṃ    upaṭṭhapentīti    atha    nigrodhaṃ   paribbājakaṃ   etadavoca
iti  kho  bhante  nigrodha  yaṃ  maṃ  tvaṃ  avacāsi yagghe gahapati jāneyyāsi
kena   samaṇo  gotamo  saddhiṃ  sallapati  kena  sākacchaṃ  samāpajjati  kena
paññāveyyattiyaṃ    samāpajjati    suññāgārahatā    samaṇassa    gotamassa
paññā    aparisāvacaro    samaṇo    gotamo   nālaṃ   sallāpāya   so
antapantāneva    sevati   seyyathāpi   nāma   gokāṇā   pariyantacārinī
antapantāneva   sevati   evamevaṃ   suññāgārahatā   samaṇassa  gotamassa
paññā    aparisāvacaro    samaṇo    gotamo   nālaṃ   sallāpāya   so
antapantāneva   sevati   iṅgha   gahapati   samaṇo   gotamo   imaṃ  parisaṃ
āgaccheyya   ekapañheneva   naṃ   saṃsādeyyāma  tucchakumbhīva  naṃ  maññe
orodheyyāmāti  athakho  1-  so  bhante  bhagavā  arahaṃ  sammāsambuddho
idhānuppatto   aparisāvacaraṃ   pana   naṃ   karotha   gokāṇaṃ  pariyantacāriniṃ
karotha  ekapañheneva naṃ saṃsādetha tucchakumbhīva naṃ maññe 2- orodhethāti.
Evaṃ   vutte   nigrodho  paribbājako  tuṇhībhūto  maṅkubhūto  pattakkhandho
adhomukho pajjhāyanto appaṭibhāṇo nisīdi.
     [30]   Athakho   bhagavā   nigrodhaṃ   paribbājakaṃ   tuṇhībhūtaṃ  maṅkubhūtaṃ
pattakkhandhaṃ    adhomukhaṃ    pajjhāyantaṃ    appaṭibhāṇaṃ    viditvā   nigrodhaṃ
@Footnote: 1 Po. Ma. Yu. ayaṃ kho .  2 Ma. ayaṃ na dissati.
Paribbājakaṃ  etadavoca  saccaṃ  nigrodha  bhāsitā  te  esā  vācāti .
Saccaṃ   bhante   bhāsitā   me  esā  vācā  yathābālena  yathāmūḷhena
yathāakusalenāti  .  taṃ  kiṃ  maññasi  nigrodha  kinti  te sutaṃ paribbājakānaṃ
vuḍḍhānaṃ   mahallakānaṃ   ācariyapācariyānaṃ   bhāsamānānaṃ  ye  te  ahesuṃ
atītamaddhānaṃ   arahanto   sammāsambuddhā   evaṃsute   bhagavanto  saṅgamma
samāgamma    unnādino   uccāsaddamahāsaddā   anekavihitaṃ   tiracchānakathaṃ
anuyuttā   vihariṃsu   seyyathīdaṃ   rājakathaṃ   corakathaṃ  .pe.  itibhavābhavakathaṃ
iti  vā  seyyathāpi  tvaṃ  etarahi  sācariyako  udāhu evaṃsute bhagavanto
araññavanapatthāni    pantāni    senāsanāni    paṭisevanti    appasaddāni
appanigghosāni   vijanavātāni   manussarāhaseyyakāni   paṭisallānasāruppāni
seyyathāpāhametarahīti.
     {30.1}   Sutametaṃ   bhante   paribbājakānaṃ   vuḍḍhānaṃ  mahallakānaṃ
ācariyapācariyānaṃ   bhāsamānānaṃ  ye  te  ahesuṃ  atītamaddhānaṃ  arahanto
sammāsambuddhā   na   evaṃsute   bhagavanto   evaṃ   saṅgamma   samāgamma
unnādino    uccāsaddamahāsaddā   anekavihitaṃ   tiracchānakathaṃ   anuyuttā
viharanti   seyyathīdaṃ   rājakathaṃ   corakathaṃ  .pe.  itibhavābhavakathaṃ  iti  vā
seyyathāpāhametarahi   sācariyako   evaṃsute   bhagavanto  araññavanapatthāni
pantāni     senāsanāni    paṭisevanti    appasaddāni    appanigghosāni
vijanavātāni          manussarāhaseyyakāni         paṭisallānasāruppāni
seyyathāpi   bhagavā   etarahīti   .   tassa  kho  1-  nigrodha  viññussa
sato     mahallakassa     na     etadahosi    buddho    so    bhagavā
@Footnote: 1 Ma. Yu. te.
Sambodhāya   dhammaṃ  deseti  danto  so  bhagavā  damathāya  dhammaṃ  deseti
santo  so  bhagavā  samathāya  dhammaṃ  deseti  tiṇṇo  so  bhagavā taraṇāya
dhammaṃ deseti parinibbuto so bhagavā parinibbānāya dhammaṃ desetīti.
     [31]   Evaṃ   vutte  nigrodho  paribbājako  bhagavantaṃ  etadavoca
accayo   maṃ   bhante  accagamā  yathābālaṃ  yathāmūḷhaṃ  yathāakusalaṃ  yvāhaṃ
bhagavantaṃ   evaṃ   avacāsiṃ   tassa  me  bhante  bhagavā  accayaṃ  accayato
paṭiggaṇhātu  āyatiṃ  saṃvarāyāti  .  taggha taṃ 1- nigrodha accayo accagamā
yathābālaṃ  yathāmūḷhaṃ  yathāakusalaṃ  yaṃ  2-  mantvaṃ  evaṃ  avacāsi  yato ca
kho   nigrodha   accayaṃ   accayato  disvā  yathādhammaṃ  paṭikarosi  taṃ  te
mayaṃ    paṭiggaṇhāma   vuḍḍhi   hesā   nigrodha   ariyassa   vinaye   yo
accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ saṃvaramāpajjati.
     {31.1}  Ahaṃ  pana  nigrodha  evaṃ  vadāmi etu viññū puriso asaṭho
amāyāvī   ujujātiko   ahamanusāsāmi   ahaṃ   dhammaṃ  desemi  yathānusiṭṭhaṃ
tathāpaṭipajjamāno     yassatthāya    kulaputtā    sammadeva    agārasmā
anagāriyaṃ   pabbajanti   tadanuttaraṃ  brahmacariyapariyosānaṃ  diṭṭhe  va  dhamme
sayaṃ   abhiññā   sacchikatvā   upasampajja   viharissati   satta  vassāni .
Tiṭṭhantu   nigrodha   satta   vassāni   .   etu   viññū  puriso  asaṭho
amāyāvī   ujujātiko   ahamanusāsāmi   ahaṃ   dhammaṃ  desemi  yathānusiṭṭhaṃ
tathāpaṭipajjamāno     yassatthāya    kulaputtā    sammadeva    agārasmā
@Footnote: 1 Po. Ma. tavaṃ .   2 Ma. yo..
Anagāriyaṃ    pabbajanti    tadanuttaraṃ    brahmacariyapariyosānaṃ   diṭṭhe   va
dhamme   sayaṃ  abhiññā  sacchikatvā  upasampajja  viharissati  cha  vassāni .
Pañca  vassāni  .  cattāri  vassāni  .  tīṇi  vassāni. Dve vassāni.
Ekaṃ  vassaṃ  .  tiṭṭhatu  nigrodha  ekaṃ  vassaṃ . Etu viññū puriso asaṭho
amāyāvī   ujujātiko   ahamanusāsāmi   ahaṃ   dhammaṃ  desemi  yathānusiṭṭhaṃ
tathāpaṭipajjamāno     yassatthāya    kulaputtā    sammadeva    agārasmā
anagāriyaṃ   pabbajanti   tadanuttaraṃ  brahmacariyapariyosānaṃ  diṭṭhe  va  dhamme
sayaṃ abhiññā sacchikatvā upasampajja viharissati satta māsāni.
     {31.2} Tiṭṭhantu nigrodha satta māsāni. Cha māsāni. Pañca māsāni.
Cattāri māsāni. Tīṇi māsāni. Dve māsāni. Ekaṃ māsaṃ. Aḍḍhamāsaṃ.
Tiṭṭhatu   nigrodha   aḍḍhamāso  .  etu  viññū  puriso  asaṭho  amāyāvī
ujujātiko  ahamanusāsāmi  ahaṃ  dhammaṃ  desemi yathānusiṭṭhaṃ tathāpaṭipajjamāno
yassatthāya    kulaputtā    sammadeva   agārasmā   anagāriyaṃ   pabbajanti
tadanuttaraṃ    brahmacariyapariyosānaṃ   diṭṭhe   va   dhamme   sayaṃ   abhiññā
sacchikatvā upasampajja viharissati sattāhaṃ.
     {31.3}  Siyā  kho  pana  te  nigrodha evamassa antevāsikamyatā
samaṇo  gotamo evamāhāti. Na kho panetaṃ nigrodha evaṃ daṭṭhabbaṃ yo evaṃ
vo ācariyo soyeva vo ācariyo hotu. Siyā kho pana te nigrodha evamassa
uddesā  no  cāvetukāmo  samaṇo  gotamo evamāhāti. Na kho panetaṃ
Nigrodha  evaṃ  daṭṭhabbaṃ  yo  evaṃ  te  uddeso  soyeva te uddeso
hotu  .  siyā  kho  pana  te nigrodha evamassa ājīvā no cāvetukāmo
samaṇo  gotamo  evamāhāti  .  na  kho  panetaṃ  nigrodha  evaṃ daṭṭhabbaṃ
yo  ca  te ājīvo soyeva te ājīvo hotu. Siyā kho pana te nigrodha
evamassa   ye  te  dhammā  akusalā  akusalasaṅkhātā  sācariyakānaṃ  tesu
patiṭṭhāpetukāmo  samaṇo  gotamo  evamāhāti  .  na kho panetaṃ nigrodha
evaṃ   daṭṭhabbaṃ   akusalāyeva  te  dhammā  1-  hontu   akusalasaṅkhātā
sācariyakānaṃ.
     {31.4}  Siyā  kho pana te nigrodha evamassa ye te dhammā kusalā
kusalasaṅkhātā    sācariyakānaṃ   tehi   vivecetukāmo   samaṇo   gotamo
evamāhāti  .  na  kho  panetaṃ  nigrodha  evaṃ  daṭṭhabbaṃ  kusalāyeva te
dhammā  hontu  kusalasaṅkhātā  sācariyakānaṃ  .  iti  khohaṃ  nigrodha  neva
antevāsikamyatā   evaṃ   vadāmi   nāpi  uddesā  cāvetukāmo  evaṃ
vadāmi  nāpi  ājīvā  cāvetukāmo  evaṃ  vadāmi  napi  ye  te dhammā
akusalā     akusalasaṅkhātā    sācariyakānaṃ    tesu    patiṭṭhāpetukāmo
evaṃ   vadāmi   napi  ye  te  dhammā  kusalasaṅkhātā  sācariyakānaṃ  tehi
vivecetukāmo  evaṃ  vadāmi  .  santi  ca  kho  nigrodha  akusalā dhammā
appahīnā     saṅkilesikā     ponobbhavikā     sadarathā    dukkhavipākā
āyatiṃ    jātijarāmaraṇiyā    yesāhaṃ   pahānāya   dhammaṃ   desemi  .
Yathāpaṭipannānaṃ     vo   saṅkilesikā   dhammā   pahīyissanti   vodāniyā
dhammā    abhivaḍḍhissanti    paññāpāripūriṃ    vepullattañca    diṭṭhe   va
@Footnote: 1 Ma. Yu. akusalā ceva vo dhammā.
Dhamme   sayaṃ   abhiññā   sacchikatvā   upasampajja  viharissathāti  .  evaṃ
vutte   te   paribbājakā   tuṇhībhūtā  maṅkubhūtā  pattakkhandhā  adhomukhā
pajjhāyantā appaṭibhāṇā nisīdiṃsu yathā taṃ mārena pariyuṭṭhitacittā.
     [32]   Athakho  bhagavato  etadahosi  sabbepīme  moghapurisā  phuṭṭhā
mārena   pāpimatā  yatra  hi  nāma  ekassapi  na  evaṃ  bhavissati  handa
mayaṃ   aññāṇatthaṃpi   samaṇe   gotame   brahmacariyaṃ   carāma  kiṃ  karissati
sattāhoti   .   athakho  bhagavā  udumbarikāya  paribbājakārāme  sīhanādaṃ
naditvā   vehāsaṃ  abbhuggantvā  gijjhakūṭe  pabbate  paccuṭṭhāsi  1- .
Sandhāno gahapati tāvadeva rājagahaṃ pāvisīti.
                  Udumbarikasuttaṃ niṭṭhitaṃ dutiyaṃ.
                   ----------------
@Footnote: 1 Ma. paccupaṭṭhāsi.



             The Pali Tipitaka in Roman Character Volume 11 page 38-61. https://84000.org/tipitaka/read/roman_read.php?B=11&A=773              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=11&A=773              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=18&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=11&siri=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=18              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=6&A=399              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=399              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]