ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

                  Suttantapiṭake majjhimanikāyassa
                       paṭhamo bhāgo
                        -------
                       mūlapaṇṇāsakaṃ
           namo tassa bhagavato arahato sammāsambuddhassa.
                      Mūlapariyāyavaggo
                        -------
                      mūlapariyāyasuttaṃ
     [1]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  ukkaṭṭhāyaṃ  viharati
subhagavane   sālarājamūle   .   tatra   kho   bhagavā   bhikkhū  āmantesi
bhikkhavoti   .   bhadanteti   te   bhikkhū  bhagavato  paccassosuṃ  .  bhagavā
etadavoca   sabbadhammamūlapariyāyaṃ   vo   bhikkhave   desissāmi   1-   taṃ
suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti   .  evambhanteti  kho  te
bhikkhū bhagavato paccassosuṃ.
     [2]   Bhagavā   etadavoca   idha   bhikkhave   assutavā  puthujjano
ariyānaṃ    adassāvī    ariyadhammassa    akovido   ariyadhamme   avinīto
sappurisānaṃ     adassāvī    sappurisadhammassa    akovido    sappurisadhamme
avinīto    paṭhaviṃ    paṭhavito    sañjānāti   paṭhaviṃ   paṭhavito   saññatvā
paṭhaviṃ    maññati    paṭhaviyā    maññati    paṭhavito    maññati   paṭhavimmeti
@Footnote: 1 Ma. Yu. desessāmi.
Maññati   paṭhaviṃ   abhinandati   .  taṃ  kissa  hetu  .  apariññātaṃ  tassāti
vadāmi.
     {2.1}   Āpaṃ   āpato   sañjānāti   āpaṃ  āpato  saññatvā
āpaṃ    maññati    āpasmiṃ    maññati    āpato    maññati   āpammeti
maññati   āpaṃ   abhinandati   .  taṃ  kissa  hetu  .  apariññātaṃ  tassāti
vadāmi.
     {2.2}  Tejaṃ  tejato  sañjānāti  tejaṃ  tejato  saññatvā tejaṃ
maññati    tejasmiṃ    maññati    tejato    maññati   tejammeti   maññati
tejaṃ abhinandati. Taṃ kissa hetu. Apariññātaṃ tassāti vadāmi.
     {2.3}  Vāyaṃ  vāyato  sañjānāti  vāyaṃ  vāyato  saññatvā vāyaṃ
maññati    vāyasmiṃ    maññati    vāyato    maññati   vāyammeti   maññati
vāyaṃ abhinandati. Taṃ kissa hetu. Apariññātaṃ tassāti vadāmi.
     {2.4}   Bhūte  bhūtato  sañjānāti  bhūte  bhūtato  saññatvā  bhūte
maññati   bhūtesu   maññati   bhūtato   maññati   bhūte   meti  maññati  bhūte
abhinandati. Taṃ kissa hetu. Apariññātaṃ tassāti vadāmi.
     {2.5}  Deve  devato  sañjānāti deve devato saññatvā deve
maññati   devesu   maññati  devato  maññati  deve  meti  maññati  deve
abhinandati. Taṃ kissa hetu. Apariññātaṃ tassāti vadāmi.
     {2.6}   Pajāpatiṃ   pajāpatito   sañjānāti   pajāpatiṃ  pajāpatito
saññatvā     pajāpatiṃ     maññati    pajāpatismiṃ    maññati    pajāpatito
maññati    pajāpatimmeti   maññati   pajāpatiṃ   abhinandati   .   taṃ   kissa
hetu. Apariññātaṃ tassāti vadāmi.
     {2.7}  Brahmaṃ brahmato sañjānāti brahmaṃ brahmato saññatvā brahmaṃ
Maññati     brahmani    maññati    brahmato    maññati    brahmaṃ    meti
maññati   brahmaṃ   abhinandati  .  taṃ  kissa  hetu  .  apariññātaṃ  tassāti
vadāmi.
     {2.8}  Ābhassare  ābhassarato  sañjānāti ābhassare ābhassarato
saññatvā    ābhassare    maññati    ābhassaresu   maññati   ābhassarato
maññati    ābhassare   meti   maññati   ābhassare   abhinandati   .   taṃ
kissa hetu. Apariññātaṃ tassāti vadāmi.
     {2.9}    Subhakiṇhe   1-   subhakiṇhato   sañjānāti    subhakiṇhe
subhakiṇhato     saññatvā    subhakiṇhe    maññati    subhakiṇhesu    maññati
subhakiṇhato     maññati     subhakiṇhe     meti     maññati     subhakiṇhe
abhinandati. Taṃ kissa hetu. Apariññātaṃ tassāti vadāmi.
     {2.10}    Vehapphale    vehapphalato    sañjānāti   vehapphale
vehapphalato    saññatvā    vehapphale    maññati   vehapphalesu   maññati
vehapphalato     maññati     vehapphale    meti    maññati    vehapphale
abhinandati. Taṃ kissa hetu. Apariññātaṃ tassāti vadāmi.
     {2.11}   Abhibhuṃ   abhibhūto   sañjānāti  abhibhuṃ  abhibhūto  saññatvā
abhibhuṃ    maññati    abhibhusmiṃ    maññati    abhibhūto    maññati   abhibhummeti
maññati   abhibhuṃ   abhinandati   .  taṃ  kissa  hetu  .  apariññātaṃ  tassāti
vadāmi.
     {2.12}   Ākāsānañcāyatanaṃ   ākāsānañcāyatanato   sañjānāti
ākāsānañcāyatanaṃ           ākāsānañcāyatanato          saññatvā
ākāsānañcāyatanaṃ       maññati      ākāsānañcāyatanasmiṃ      maññati
ākāsānañcāyatanato          maññati         ākāsānañcāyatanammeti
maññati           ākāsānañcāyatanaṃ          abhinandati         .
@Footnote: 1 Yu. subhakiṇṇe. sabbatthā īdisameva.
Taṃ kissa hetu. Apariññātaṃ tassāti vadāmi.
     {2.13}          Viññāṇañcāyatanaṃ          viññāṇañcāyatanato
sañjānāti viññāṇañcāyatanaṃ viññāṇañcāyatanato
saññatvā       viññāṇañcāyatanaṃ       maññati       viññāṇañcāyatanasmiṃ
maññati       viññāṇañcāyatanato      maññati      viññāṇañcāyatanammeti
maññati    viññāṇañcāyatanaṃ    abhinandati    .    taṃ   kissa   hetu  .
Apariññātaṃ tassāti vadāmi.
     {2.14}          Ākiñcaññāyatanaṃ          ākiñcaññāyatanato
sañjānāti ākiñcaññāyatanaṃ ākiñcaññāyatanato
saññatvā       ākiñcaññāyatanaṃ       maññati       ākiñcaññāyatanasmiṃ
maññati       ākiñcaññāyatanato      maññati      ākiñcaññāyatanammeti
maññati    ākiñcaññāyatanaṃ    abhinandati    .    taṃ   kissa   hetu  .
Apariññātaṃ tassāti vadāmi.
     {2.15}     Nevasaññānāsaññāyatanaṃ     nevasaññānāsaññāyatanato
sañjānāti       nevasaññānāsaññāyatanaṃ       nevasaññānāsaññāyatanato
saññatvā    nevasaññānāsaññāyatanaṃ    maññati   nevasaññānāsaññāyatanasmiṃ
maññati   nevasaññānāsaññāyatanato   maññati   nevasaññānāsaññāyatanammeti
maññati   nevasaññānāsaññāyatanaṃ   abhinandati   .   taṃ   kissa   hetu .
Apariññātaṃ tassāti vadāmi.
     {2.16}     Diṭṭhaṃ    diṭṭhato    sañjānāti    diṭṭhaṃ    diṭṭhato
saññatvā    diṭṭhaṃ    maññati    diṭṭhasmiṃ    maññati    diṭṭhato    maññati
diṭṭhammeti   maññati  diṭṭhaṃ  abhinandati  .  taṃ  kissa  hetu  .  apariññātaṃ
tassāti vadāmi.
     {2.17}    Sutaṃ   sutato   sañjānāti   sutaṃ   sutato   saññatvā
Sutaṃ     maññati     sutasmiṃ     maññati    sutato    maññati    sutammeti
maññati   sutaṃ   abhinandati   .   taṃ  kissa  hetu  .  apariññātaṃ  tassāti
vadāmi.
     {2.18}   Mutaṃ   mutato   sañjānāti  mutaṃ  mutato  saññatvā  mutaṃ
maññati     mutasmiṃ    maññati    mutato    maññati    mutammeti    maññati
mutaṃ abhinandati. Taṃ kissa hetu. Apariññātaṃ tassāti vadāmi.
     {2.19}   Viññātaṃ   viññātato   sañjānāti  viññātaṃ  viññātato
saññatvā     viññātaṃ     maññati    viññātasmiṃ    maññati    viññātato
maññati    viññātammeti   maññati   viññātaṃ   abhinandati   .   taṃ   kissa
hetu. Apariññātaṃ tassāti vadāmi.
     {2.20}   Ekattaṃ   ekattato   sañjānāti  ekattaṃ  ekattato
saññatvā   ekattaṃ   maññati   ekattasmiṃ   maññati   ekattato   maññati
ekattammeti   maññati   ekattaṃ   abhinandati   .   taṃ   kissa  hetu .
Apariññātaṃ tassāti vadāmi.
     {2.21}   Nānattaṃ   nānattato   sañjānāti  nānattaṃ  nānattato
saññatvā     nānattaṃ     maññati    nānattasmiṃ    maññati    nānattato
maññati    nānattammeti   maññati   nānattaṃ   abhinandati   .   taṃ   kissa
hetu. Apariññātaṃ tassāti vadāmi.
     {2.22}     Sabbaṃ    sabbato    sañjānāti    sabbaṃ    sabbato
saññatvā    sabbaṃ    maññati    sabbasmiṃ    maññati    sabbato    maññati
sabbammeti    maññati    sabbaṃ   abhinandati   .   taṃ   kissa   hetu  .
Apariññātaṃ tassāti vadāmi.
     {2.23}     Nibbānaṃ     nibbānato     sañjānāti     nibbānaṃ
nibbānato       saññatvā       nibbānaṃ      maññati      nibbānasmiṃ
Maññati     nibbānato     maññati    nibbānammeti    maññati    nibbānaṃ
abhinandati. Taṃ kissa hetu. Apariññātaṃ tassāti vadāmi.
     Puthujjanavasena paṭhamanayabhūmiparicchedo.
     [3]   Yopi  so  bhikkhave  bhikkhu  sekho  appattamānaso  anuttaraṃ
yogakkhemaṃ   patthayamāno   viharati   .  sopi  paṭhaviṃ  paṭhavito  abhijānāti
paṭhaviṃ    paṭhavito    abhiññāya    paṭhaviṃ    māmaññi    paṭhaviyā   māmaññi
paṭhavito   māmaññi   paṭhavimmeti   māmaññi   paṭhaviṃ  mābhinandi  1-  .  taṃ
kissa   hetu  .  pariññeyyaṃ  tassāti  vadāmi  .pe.  āpaṃ  tejaṃ  vāyaṃ
bhūte    deve   pajāpatiṃ   brahmaṃ   ābhassare   subhakiṇhe   vehapphale
abhibhuṃ      ākāsānañcāyatanaṃ      viññāṇañcāyatanaṃ     ākiñcaññāyatanaṃ
nevasaññānāsaññāyatanaṃ   diṭṭhaṃ   sutaṃ   mutaṃ   viññātaṃ   ekattaṃ  nānattaṃ
sabbaṃ     nibbānaṃ    nibbānato    abhijānāti    nibbānaṃ    nibbānato
abhiññāya    nibbānaṃ    māmaññi    nibbānasmiṃ    māmaññi    nibbānato
māmaññi    nibbānammeti    māmaññi    nibbānaṃ    mābhinandi    .   taṃ
kissa hetu. Pariññeyyaṃ tassāti vadāmi.
     Sekhavasena dutiyanayabhūmiparicchedo.
     [4]    Yopi   so   bhikkhave   bhikkhu   arahaṃ  khīṇāsavo  vusitavā
katakaraṇīyo      ohitabhāro     anuppattasadattho     parikkhīṇabhavasaṃyojano
sammadaññā    vimutto    sopi    paṭhaviṃ    paṭhavito   abhijānāti   paṭhaviṃ
@Footnote: 1 katthaci mābhinandati.
Paṭhavito    abhiññāya    paṭhaviṃ    na    maññati    paṭhaviyā   na   maññati
paṭhavito   na   maññati   paṭhavimmeti   na   maññati   paṭhaviṃ  nābhinandati .
Taṃ   kissa   hetu   .   pariññātaṃ  tassāti  vadāmi  .pe.  āpaṃ  tejaṃ
vāyaṃ   bhūte   deve  pajāpatiṃ  brahmaṃ  ābhassare  subhakiṇhe  vehapphale
abhibhuṃ      ākāsānañcāyatanaṃ      viññāṇañcāyatanaṃ     ākiñcaññāyatanaṃ
nevasaññānāsaññāyatanaṃ   diṭṭhaṃ   sutaṃ   mutaṃ   viññātaṃ   ekattaṃ  nānattaṃ
sabbaṃ     nibbānaṃ    nibbānato    abhijānāti    nibbānaṃ    nibbānato
abhiññāya   nibbānaṃ   na   maññati   nibbānasmiṃ   na   maññati  nibbānato
na    maññati    nibbānammeti   na   maññati   nibbānaṃ   nābhinandati  .
Taṃ kissa hetu. Pariññātaṃ tassāti vadāmi.
     Khīṇāsavavasena tatiyanayabhūmiparicchedo.
     [5]    Yopi   so   bhikkhave   bhikkhu   arahaṃ  khīṇāsavo  vusitavā
katakaraṇīyo      ohitabhāro     anuppattasadattho     parikkhīṇabhavasaṃyojano
sammadaññā    vimutto    sopi    paṭhaviṃ    paṭhavito   abhijānāti   paṭhaviṃ
paṭhavito    abhiññāya    paṭhaviṃ    na    maññati    paṭhaviyā   na   maññati
paṭhavito   na   maññati   paṭhavimmeti   na   maññati   paṭhaviṃ  nābhinandati .
Taṃ   kissa   hetu   .  khayā  rāgassa  vītarāgattā  .pe.  āpaṃ  tejaṃ
vāyaṃ   bhūte   deve  pajāpatiṃ  brahmaṃ  ābhassare  subhakiṇhe  vehapphale
abhibhuṃ      ākāsānañcāyatanaṃ      viññāṇañcāyatanaṃ     ākiñcaññāyatanaṃ
Nevasaññānāsaññāyatanaṃ   diṭṭhaṃ   sutaṃ   mutaṃ   viññātaṃ   ekattaṃ  nānattaṃ
sabbaṃ     nibbānaṃ    nibbānato    abhijānāti    nibbānaṃ    nibbānato
abhiññāya   nibbānaṃ   na   maññati   nibbānasmiṃ   na   maññati  nibbānato
na    maññati    nibbānammeti   na   maññati   nibbānaṃ   nābhinandati  .
Taṃ kissa hetu. Khayā rāgassa vītarāgattā.
     Khīṇāsavavasena catutthanayabhūmiparicchedo.
     [6]    Yopi   so   bhikkhave   bhikkhu   arahaṃ  khīṇāsavo  vusitavā
katakaraṇīyo      ohitabhāro     anuppattasadattho     parikkhīṇabhavasaṃyojano
sammadaññā    vimutto    sopi    paṭhaviṃ    paṭhavito   abhijānāti   paṭhaviṃ
paṭhavito    abhiññāya    paṭhaviṃ    na    maññati    paṭhaviyā   na   maññati
paṭhavito   na   maññati   paṭhavimmeti   na   maññati   paṭhaviṃ  nābhinandati .
Taṃ   kissa   hetu   .  khayā  dosassa  vītadosattā  .pe.  āpaṃ  tejaṃ
vāyaṃ   bhūte   deve  pajāpatiṃ  brahmaṃ  ābhassare  subhakiṇhe  vehapphale
abhibhuṃ      ākāsānañcāyatanaṃ      viññāṇañcāyatanaṃ     ākiñcaññāyatanaṃ
nevasaññānāsaññāyatanaṃ   diṭṭhaṃ   sutaṃ   mutaṃ   viññātaṃ   ekattaṃ  nānattaṃ
sabbaṃ     nibbānaṃ    nibbānato    abhijānāti    nibbānaṃ    nibbānato
abhiññāya     nibbānaṃ     na     maññati    nibbānasmiṃ    na    maññati
nibbānato    na    maññati    nibbānammeti    na    maññati    nibbānaṃ
nābhinandati. Taṃ kissa hetu. Khayā dosassa vītadosattā.
     Khīṇāsavavasena pañcamanayabhūmiparicchedo.
     [7]    Yopi   so   bhikkhave   bhikkhu   arahaṃ  khīṇāsavo  vusitavā
katakaraṇīyo      ohitabhāro     anuppattasadattho     parikkhīṇabhavasaṃyojano
sammadaññā    vimutto    sopi    paṭhaviṃ    paṭhavito   abhijānāti   paṭhavi
paṭhavito    abhiññāya    paṭhaviṃ    na    maññati    paṭhaviyā   na   maññati
paṭhavito   na   maññati   paṭhavimmeti   na   maññati   paṭhaviṃ  nābhinandati .
Taṃ   kissa   hetu   .  khayā  mohassa  vītamohattā  .pe.  āpaṃ  tejaṃ
vāyaṃ   bhūte  deve  pajāpatiṃ  brahmaṃ  ābhassare  subhakiṇhe   vehapphale
abhibhuṃ      ākāsānañcāyatanaṃ      viññāṇañcāyatanaṃ     ākiñcaññāyatanaṃ
nevasaññānāsaññāyatanaṃ   diṭṭhaṃ   sutaṃ   mutaṃ   viññātaṃ   ekattaṃ  nānattaṃ
sabbaṃ   nibbānaṃ   nibbānato   abhijānāti  nibbānaṃ  nibbānato  abhiññāya
nibbānaṃ    na    maññati    nibbānasmiṃ    na   maññati   nibbānato   na
maññati    nibbānammeti    na   maññati   nibbānaṃ   nābhinandati   .   taṃ
kissa hetu. Khayā mohassa vītamohattā.
     Khīṇāsavavasena chaṭṭhanayabhūmiparicchedo.
     [8]    Tathāgatopi  bhikkhave  arahaṃ  sammāsambuddho  paṭhaviṃ  paṭhavito
abhijānāti   paṭhaviṃ   paṭhavito   abhiññāya   paṭhaviṃ   na   maññati   paṭhaviyā
na    maññati    paṭhavito    na    maññati    paṭhavimmeti    na    maññati
paṭhaviṃ   nābhinandati   .   taṃ  kissa  hetu  .  pariññātantaṃ  tathāgatassāti
vadāmi   .pe.   āpaṃ   tejaṃ   vāyaṃ   bhūte   deve  pajāpatiṃ  brahmaṃ
ābhassare     subhakiṇhe     vehapphale     abhibhuṃ    ākāsānañcāyatanaṃ
Viññāṇañcāyatanaṃ         ākiñcaññāyatanaṃ        nevasaññānāsaññāyatanaṃ
diṭṭhaṃ    sutaṃ    mutaṃ    viññātaṃ    ekattaṃ   nānattaṃ   sabbaṃ   nibbānaṃ
nibbānato    abhijānāti    nibbānaṃ    nibbānato   abhiññāya   nibbānaṃ
na    maññati    nibbānasmiṃ    na    maññati    nibbānato   na   maññati
nibbānammeti    na    maññati    nibbānaṃ   nābhinandati   .   taṃ   kissa
hetu. Pariññātantaṃ tathāgatassāti vadāmi.
     Satthuvasena 1- sattamanayabhūmiparicchedo.
     [9]    Tathāgatopi  bhikkhave  arahaṃ  sammāsambuddho  paṭhaviṃ  paṭhavito
abhijānāti   paṭhaviṃ   paṭhavito   abhiññāya   paṭhaviṃ   na   maññati   paṭhaviyā
na    maññati    paṭhavito    na    maññati    paṭhavimmeti    na    maññati
paṭhaviṃ   nābhinandati   .  taṃ  kissa  hetu  .  nandi  2-  dukkhassa  mūlanti
iti  viditvā  bhavā  jāti  bhūtassa  jarā  maraṇanti  .  tasmātiha  bhikkhave
tathāgato  sabbaso  taṇhānaṃ  khayā  virāgā  nirodhā  cāgā  paṭinissaggā
anuttaraṃ   sammāsambodhiṃ   abhisambuddhoti   vadāmi   .pe.   āpaṃ   tejaṃ
vāyaṃ   bhūte   deve  pajāpatiṃ  brahmaṃ  ābhassare  subhakiṇhe  vehapphale
abhibhuṃ      ākāsānañcāyatanaṃ      viññāṇañcāyatanaṃ     ākiñcaññāyatanaṃ
nevasaññānāsaññāyatanaṃ   diṭṭhaṃ   sutaṃ   mutaṃ   viññātaṃ   ekattaṃ  nānattaṃ
sabbaṃ     nibbānaṃ    nibbānato    abhijānāti    nibbānaṃ    nibbānato
abhiññāya   nibbānaṃ   na   maññati   nibbānasmiṃ   na   maññati  nibbānato
na    maññati    nibbānammeti   na   maññati   nibbānaṃ   nābhinandati  .
@Footnote: 1 Sī. satthāravasena. Ma. tathāgatavasena .   2 Ma. Yu. nandī.
Taṃ   kissa   hetu   .   nandi   dukkhassa   mūlanti   iti  viditvā  bhavā
jāti   bhūtassa  jarā  maraṇanti  .  tasmātiha  bhikkhave  tathāgato  sabbaso
taṇhānaṃ    khayā    virāgā   nirodhā   cāgā   paṭinissaggā   anuttaraṃ
sammāsambodhiṃ abhisambuddhoti vadāmīti.
     Satthuvasena aṭṭhamanayabhūmiparicchedo.
     Idamavoca   bhagavā  na  attamanā  1-  te  bhikkhū  bhagavato  bhāsitaṃ
abhinandunti.
                 Mūlapariyāyasuttaṃ niṭṭhitaṃ paṭhamaṃ.
                    --------------
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.



             The Pali Tipitaka in Roman Character Volume 12 page 1-11. https://84000.org/tipitaka/read/roman_read.php?B=12&A=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=12&A=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=1&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=1              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=7&A=1              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=1              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]