ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

page519.

Cūḷayamakavaggo ------ sāleyyakasuttaṃ [483] Evamme sutaṃ ekaṃ samayaṃ bhagavā kosalesu cārikañcaramāno mahatā bhikkhusaṅghena saddhiṃ yena sālaṃ 1- nāma kosalānaṃ brāhmaṇagāmo tadavasari . assosuṃ kho sāleyyakā brāhmaṇagahapatikā samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kosalesu cārikañcaramāno mahatā bhikkhusaṅghena saddhiṃ sālaṃ anuppatto . taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti. {483.1} Atha kho sāleyyakā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisidiṃsu appekacce bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ @Footnote: 1 Ma. sālā nāma.

--------------------------------------------------------------------------------------------- page520.

Kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu appekacce yena bhagavā tenañjalimpaṇāmetvā ekamantaṃ nisīdiṃsu appekacce bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho sāleyyakā brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ ko nu kho bho gotama hetu ko paccayo yenamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti ko pana bho gotama hetu ko paccayo yenamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti. {483.2} Adhammacariyāvisamacariyāhetu kho gahapatayo evamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti dhammacariyāsamacariyāhetu kho gahapatayo evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti. {483.3} Na kho mayaṃ imassa bhoto gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājānāma sādhu no bhavaṃ gotamo tathā dhammaṃ desetu yathā mayaṃ imassa bhoto gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājāneyyāmāti . tenahi gahapatayo suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ bhoti kho sāleyyakā brāhmaṇagahapatikā bhagavato paccassosuṃ.

--------------------------------------------------------------------------------------------- page521.

[484] Bhagavā etadavoca tividhaṃ kho gahapatayo kāyena adhammacariyāvisamacariyā hoti catubbidhaṃ vācāya adhammacariyāvisamacariyā hoti tividhaṃ manasā adhammacariyāvisamacariyā hoti. {484.1} Kathañca gahapatayo tividhaṃ kāyena adhammacariyā visamacariyā hoti . idha gahapatayo ekacco pāṇātipātī hoti luddo lohitapāṇī hatapahate niviṭṭho alajjī 1- adayāpanno sabbapāṇabhūtesu 2- . Adinnādāyī kho pana hoti yantaṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti . kāmesu micchācārī kho pana hoti yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā [3]- sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi tathārūpāsu cārittaṃ āpajjitā hoti . Evaṃ kho gahapatayo tividhaṃ kāyena adhammacariyā visamacariyā hoti. {484.2} Kathañca gahapatayo catubbidhaṃ vācāya adhammacariyā visamacariyā hoti . idha gahapatayo ekacco musāvādī hoti sabhaggato vā parisaggato 4- vā ñātimajjhaggato vā pūgamajjhaggato vā rājakulamajjhaggato vā abhinīto sakkhiṃ puṭṭho ehambho purisa yaṃ jānāsi taṃ vadehīti . so ajānaṃ vā āha jānāmīti jānaṃ vā āha na jānāmīti apassaṃ vā āha passāmīti passaṃ vā āha na passāmīti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti . pisuṇavāco kho pana hoti ito sutvā amutra @Footnote: 1 Po. Ma. ayaṃ pāṭho natthi. 2 Ma. pāṇabhūtesu. 3 Po. Ma. gottarakkhitā @dhammarakkhitā. 4 Ma. sabhāgato vā parisāgato vā.

--------------------------------------------------------------------------------------------- page522.

Akkhātā imesaṃ bhedāya amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya iti samaggānaṃ vā bhedetā 1- bhinnānaṃ vā anuppadātā vaggārāmo vaggarato vagganandī vaggakaraṇiṃ vācaṃ bhāsitā hoti . Pharusavāco kho pana hoti yā sā vācā aṇḍakā 2- kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā tathārūpiṃ vācaṃ bhāsitā hoti . samphappalāpī kho pana hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī anidhānavatiṃ vācaṃ bhāsitā hoti akālena anapadesaṃ apariyantavatiṃ anatthasañhitaṃ . evaṃ kho gahapatayo catubbidhaṃ vācāya adhammacariyāvisamacariyā hoti. {484.3} Kathañca gahapatayo tividhaṃ manasā adhammacariyāvisamacariyā hoti . idha gahapatayo ekacco abhijjhālu hoti yantaṃ parassa paravittūpakaraṇaṃ taṃ abhijjhitā 3- hoti aho vata yaṃ parassa taṃ mama assāti . Byāpannacitto kho pana hoti paduṭṭhamanasaṅkappo ime sattā haññantu vā vajjhantu vā ucchijjantu vā [4]- mā vā ahesunti. Micchādiṭṭhiko kho pana hoti viparītadassano natthi dinnaṃ natthi yiṭṭhaṃ natthi hutaṃ natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko natthi ayaṃ loko natthi paro loko natthi mātā natthi pitā natthi sattā opapātikā natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti . evaṃ kho gahapatayo tividhaṃ manasā @Footnote: 1 Po. Ma. bhettā. 2 Ma. kaṇṭakā. 3 Ma. abhijjhātā. 4 Po. Ma. @vinassant vā .

--------------------------------------------------------------------------------------------- page523.

Adhammacariyā visamacariyā hoti . evaṃ adhammacariyā visamacariyāhetu kho gahapatayo evamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. [485] Tividhaṃ kho gahapatayo kāyena dhammacariyā samacariyā hoti. Catubbidhaṃ vācāya dhammacariyāsamacariyā hoti . tividhaṃ manasā dhammacariyāsamacariyā hoti. {485.1} Kathañca gahapatayo tividhaṃ kāyena dhammacariyāsamacariyā hoti . idha gahapatayo ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati . adinnādānaṃ pahāya adinnādānā paṭivirato hoti yantaṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā na taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti . kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā [1]- sassāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi tathārūpāsu na cārittaṃ āpajjitā hoti. Evaṃ kho gahapatayo tividhaṃ kāyena dhammacariyāsamacariyā hoti. {485.2} Kathañca gahapatayo catubbidhaṃ vācāya dhammacariyā samacariyā hoti . idha gahapatayo ekacco musāvādaṃ pahāya musāvādā paṭivirato hoti sabhaggato vā parisaggato vā ñātimajjhaggato vā pūgamajjhaggato vā rājakulamajjhaggato vā abhinīto sakkhiṃ puṭṭho ehambho purisa yaṃ jānāsi taṃ vadehīti @Footnote: 1 Ma. gottarakkhitā dhammarakkhitā.

--------------------------------------------------------------------------------------------- page524.

So ajānaṃ vā āha na jānāmīti jānaṃ vā āha jānāmīti apassaṃ vā āha na passāmīti passaṃ vā āha passāmīti . Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti . pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti ito sutvā na amutra akkhātā imesaṃ bhedāya amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti . pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti . samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ . Evaṃ kho gahapatayo catubbidhaṃ vācāya dhammacariyā samacariyā hoti. {485.3} Kathañca gahapatayo tividhaṃ manasā dhammacariyā samacariyā hoti . idha gahapatayo ekacco anabhijjhālu hoti yantaṃ parassa paravittūpakaraṇaṃ taṃ nābhijjhitā hoti aho vata yaṃ parassa taṃ mama assāti. Abyāpannacitto kho pana hoti appaduṭṭhamanasaṅkappo ime sattā averā abyāpajjhā anīghā sukhī attānaṃ pariharantūti . Sammādiṭṭhiko kho pana hoti aviparītadassano atthi dinnaṃ atthi

--------------------------------------------------------------------------------------------- page525.

Yiṭṭhaṃ atthi hutaṃ atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko atthi ayaṃ loko atthi paro loko atthi mātā atthi pitā atthi sattā opapātikā atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti . evaṃ kho gahapatayo tividhaṃ manasā dhammacariyāsamacariyā hoti . evaṃ dhammacariyāsamacariyāhetu kho gahapatayo evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. [486] Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā khattiyamahāsālānaṃ sahabyataṃ upapajjeyyanti ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā khattiyamahāsālānaṃ sahabyataṃ upapajjeyya taṃ kissa hetu tathā hi so dhammacārī samacārī. {486.1} Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā brāhmaṇamahāsālānaṃ .pe. Gahapatimahāsālānaṃ sahabyataṃ upapajjeyyanti ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā gahapatimahāsālānaṃ sahabyataṃ upapajjeyya taṃ kissa hetu tathā hi so dhammacārī samacārī. {486.2} Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahabyataṃ upapajjeyyanti ṭhānaṃ kho

--------------------------------------------------------------------------------------------- page526.

Panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahabyataṃ upapajjeyya taṃ kissa hetu tathā hi so dhammacārī samacārī. {486.3} Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā tāvatiṃsānaṃ devānaṃ sahabyataṃ .pe. yāmānaṃ devānaṃ ... Tusitānaṃ devānaṃ ... Nimmānaratīnaṃ devānaṃ ... paranimmitavasavattīnaṃ devānaṃ ... brahmakāyikānaṃ devānaṃ sahabyataṃ upapajjeyyanti ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā brahmakāyikānaṃ devānaṃ sahabyataṃ upapajjeyya taṃ kissa hetu tathā hi so dhammacārī samacārī. {486.4} Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā ābhānaṃ devānaṃ sahabyataṃ upapajjeyyanti ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā ābhānaṃ devānaṃ sahabyataṃ upapajjeyya taṃ kissa hetu tathā hi so dhammacārī samacārī . ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā parittābhānaṃ devānaṃ .pe. Appamāṇābhānaṃ devānaṃ ... ābhassarānaṃ devānaṃ ... parittasubhānaṃ devānaṃ ... appamāṇasubhānaṃ devānaṃ ... subhakiṇhakānaṃ devānaṃ ... Vehapphalānaṃ devānaṃ ... avihānaṃ devānaṃ ... Atappānaṃ devānaṃ ... Sudassānaṃ devānaṃ ... Sudassīnaṃ devānaṃ ... Akaniṭṭhakānaṃ 1- devānaṃ ... Ākāsānañcāyatanūpagānaṃ devānaṃ ... viññāṇañcāyatanūpagānaṃ @Footnote: 1 Po. Ma. akaniṭṭhānaṃ.

--------------------------------------------------------------------------------------------- page527.

Devānaṃ ... ākiñcaññāyatanūpagānaṃ devānaṃ ... nevasaññā- nāsaññāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjeyyanti ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjeyya taṃ kissa hetu tathā hi so dhammacārī samacārī. {486.5} Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyanti ṭhānaṃ kho panetaṃ vijjati yaṃ so āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya taṃ kissa hetu tathā hi so dhammacārī samacārīti. [487] Evaṃ vutte sāseyyakā brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evameva bhotā gotamena anekapariyāyena dhammo pakāsito ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete 1- saraṇaṅgateti. Sāleyyakasuttaṃ niṭṭhitaṃ paṭhamaṃ. -------- @Footnote: 1 Ma. sabbattha pāṇupetaṃ.


             The Pali Tipitaka in Roman Character Volume 12 page 519-527. https://84000.org/tipitaka/read/roman_read.php?B=12&A=10514&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=12&A=10514&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=483&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=41              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=483              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=8&A=6003              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=6003              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]