ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

page581.

Kosambiyasuttaṃ [540] Evamme sutaṃ ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme . tena kho pana samayena kosambiyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti te na ceva aññamaññaṃ saññāpenti na ca saññattiṃ upenti na ca aññamaññaṃ nijjhāpenti na ca nijjhattiṃ upenti . atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca idha bhante kosambiyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti te na ceva aññamaññaṃ saññāpenti na ca saññattiṃ upenti na ca aññamaññaṃ nijjhāpenti na ca nijjhattiṃ upentīti. {540.1} Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi ehi tvaṃ bhikkhu mama vacanena te bhikkhū āmantehi satthā vo āyasmante āmantetīti . evaṃ bhanteti kho so bhikkhu bhagavato paṭissutvā yena te bhikkhū tenupasaṅkami upasaṅkamitvā te bhikkhū etadavoca satthā āyasmante āmantetīti . evamāvusoti kho te bhikkhū tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.

--------------------------------------------------------------------------------------------- page582.

[541] Ekamantaṃ nisinne kho te bhikkhū bhagavā etadavoca saccaṃ kira tumhe bhikkhave bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharatha te na ceva aññamaññaṃ saññāpetha na ca saññattiṃ upetha na ca aññamaññaṃ nijjhāpetha na ca nijjhattiṃ upethāti . evaṃ bhanteti 1-. Taṃ kiṃ maññatha bhikkhave yasmiṃ tumhe samaye bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharatha api nu tumhākaṃ tasmiṃ samaye mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī 2- ceva raho ca mettaṃ vacīkammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī ceva raho ca mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī ceva raho cāti. No hetaṃ bhante. {541.1} Iti kira bhikkhave yasmiṃ tumhe samaye bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharatha neva tumhākaṃ tasmiṃ samaye mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī ceva raho ca na mettaṃ vacīkammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī ceva raho ca na mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī ceva raho ca atha kiñcarahi tumhe moghapurisā kiṃjānantā kiṃpassantā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharatha te na ceva aññamaññaṃ saññāpetha na ca saññattiṃ upetha na ca aññamaññaṃ nijjhāpetha na ca nijjhattiṃ @Footnote: 1 Ma. itisaddo natthi. 2 Ma. āvi. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page583.

Upetha tañhi tumhākaṃ moghapurisā bhavissati dīgharattaṃ ahitāya dukkhāyāti. [542] Atha kho bhagavā bhikkhū āmantesi chayime bhikkhave dhammā sārāṇīyā 1- piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattanti . katame cha . idha bhikkhave bhikkhuno mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī ceva raho ca ayampi dhammo sārāṇīyo 2- piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. {542.1} Puna caparaṃ bhikkhave bhikkhuno mettaṃ vacīkammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī ceva raho ca ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. {542.2} Puna caparaṃ bhikkhave bhikkhuno mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī ceva raho ca ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. {542.3} Puna caparaṃ bhikkhave bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattaṃpi tathārūpehi lābhehi appaṭivibhattabhogī hoti sīlavantehi sabrahmacārīhi sādhāraṇabhogī ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. {542.4} Puna caparaṃ bhikkhave bhikkhu yāni tāni sīlāni akkhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni @Footnote: 1-2 Ma. sāraṇīyā-sāraṇīyo. sabbattha evaṃ ñātabbaṃ.

--------------------------------------------------------------------------------------------- page584.

Viññūpasaṭṭhāni aparāmaṭṭhāni samādhisaṃvattanikāni tathārūpesu sīlesu sīlasāmaññagato viharati sabrahmacārīhi āvī ceva raho ca ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. {542.5} Puna caparaṃ bhikkhave bhikkhu yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati sabrahmacārīhi āvī ceva raho ca ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. {542.6} Ime kho bhikkhave cha sārāṇīyā dhammā piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattanti . Imesaṃ kho bhikkhave channaṃ sārāṇīyānaṃ dhammānaṃ etaṃ aggaṃ etaṃ saṅgāhikaṃ etaṃ saṅghāṭaniyaṃ yadidaṃ yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya . seyyathāpi bhikkhave kūṭāgārassa etaṃ aggaṃ etaṃ saṅgāhikaṃ etaṃ saṅghāṭaniyaṃ yadidaṃ kūṭaṃ evameva kho bhikkhave imesaṃ channaṃ sārāṇīyānaṃ dhammānaṃ etaṃ aggaṃ etaṃ saṅgāhikaṃ etaṃ saṅghāṭaniyaṃ yadidaṃ yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya. [543] Kathañca bhikkhave yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya . idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati atthi

--------------------------------------------------------------------------------------------- page585.

Nu kho me taṃ pariyuṭṭhānaṃ ajjhattaṃ appahīnaṃ yenāhaṃ pariyuṭṭhānena pariyuṭṭhitacitto yathābhūtaṃ nappajāneyyaṃ nappasseyyanti . sace bhikkhave bhikkhu kāmarāgapariyuṭṭhito hoti pariyuṭṭhitacittova hoti sace bhikkhave bhikkhu byāpādapariyuṭṭhito hoti pariyuṭṭhitacittova hoti sace bhikkhave bhikkhu thīna middhapariyuṭṭhito hoti pariyuṭṭhitacittova hoti sace bhikkhave bhikkhu uddhaccakukkuccapariyuṭṭhito hoti pariyuṭṭhitacittova hoti sace bhikkhave bhikkhu vicikicchāpariyuṭṭhito hoti pariyuṭṭhitacittova hoti sace bhikkhave bhikkhu idhalokacintāya pasuto hoti pariyuṭṭhitacittova hoti sace bhikkhave bhikkhu paralokacintāya pasuto hoti pariyuṭṭhitacittova hoti sace bhikkhave bhikkhu bhaṇḍanajāto kalahajāto vivādāpanno aññamaññaṃ mukhasattīhi vitudanto viharati pariyuṭṭhitacittova hoti so evaṃ pajānāti natthi kho me taṃ pariyuṭṭhānaṃ ajjhattaṃ appahīnaṃ yenāhaṃ pariyuṭṭhānena pariyuṭṭhitacitto yathābhūtaṃ nappajāneyyaṃ nappasseyyaṃ supaṇihitaṃ me mānasaṃ saccānaṃ bodhāyāti . idamassa paṭhamaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi. [544] Puna caparaṃ bhikkhave ariyasāvako iti paṭisañcikkhati imaṃ nu kho ahaṃ diṭṭhiṃ āsevanto bhāvento bahulīkaronto labhāmi paccattaṃ samathaṃ labhāmi paccattaṃ nibbuttinti . so evaṃ pajānāti imaṃ kho ahaṃ diṭṭhiṃ āsevanto bhāvento bahulīkaronto labhāmi

--------------------------------------------------------------------------------------------- page586.

Paccattaṃ samathaṃ labhāmi paccattaṃ nibbuttinti . idamassa dutiyaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi. [545] Puna caparaṃ bhikkhave ariyasāvako iti paṭisañcikkhati yathārūpāyāhaṃ diṭṭhiyā samannāgato atthi nu kho iti bahiddhā añño samaṇo vā brāhmaṇo vā tathārūpāya diṭṭhiyā samannāgatoti. So evaṃ pajānāti yathārūpāyāhaṃ diṭṭhiyā samannāgato natthi ito bahiddhā añño samaṇo vā brāhmaṇo vā tathārūpāya diṭṭhiyā samannāgatoti . idamassa tatiyaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi. [546] Puna caparaṃ bhikkhave ariyasāvako iti paṭisañcikkhati yathārūpāya dhammatāya diṭṭhisampanno puggalo samannāgato ahampi tathārūpāya dhammatāya samannāgatoti . kathaṃrūpāya ca bhikkhave dhammatāya diṭṭhisampanno puggalo samannāgato dhammatā esā bhikkhave diṭṭhisampannassa puggalassa kiñcāpi tathārūpiṃ āpattiṃ āpajjati yathārūpāya āpattiyā vuṭṭhānaṃ paññāyati atha kho naṃ khippameva satthari vā viññūsu vā sabrahmacārīsu deseti vivarati uttānīkaroti desetvā vivaritvā uttānīkatvā āyatiṃ saṃvaraṃ āpajjati . Seyyathāpi bhikkhave daharo kumāro mando uttānaseyyako hatthena vā pādena vā aṅgāraṃ akkamitvā khippameva paṭisaṃharati evameva kho bhikkhave dhammatā esā diṭṭhisampannassa puggalassa kiñcāpi

--------------------------------------------------------------------------------------------- page587.

Tathārūpiṃ āpattiṃ āpajjati yathārūpāya āpattiyā vuṭṭhānaṃ paññāyati atha kho naṃ khippameva satthari vā viññūsu vā sabrahmacārīsu deseti vivarati uttānīkaroti desetvā vivaritvā uttānīkatvā āyatiṃ saṃvaraṃ āpajjati . so evaṃ pajānāti yathārūpāya dhammatāya diṭṭhisampanno puggalo samannāgato ahampi tathārūpāya dhammatāya samannāgatoti . idamassa catutthaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi. [547] Puna caparaṃ bhikkhave ariyasāvako iti paṭisañcikkhati yathārūpāya dhammatāya diṭṭhisampanno puggalo samannāgato ahampi tathārūpāya dhammatāya samannāgatoti . kathaṃrūpāya ca bhikkhave dhammatāya diṭṭhisampanno puggalo samannāgato dhammatā esā bhikkhave diṭṭhisampannassa puggalassa kiñcāpi yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni tattha ussukaṃ āpanno hoti atha khvassa tibbā pekkhā hoti adhisīlasikkhāya adhicittasikkhāya adhipaññāsikkhāya. {547.1} Seyyathāpi bhikkhave gāvī taruṇavacchā thabbhañca 1- āluppati vacchakañca apacinati evameva kho bhikkhave dhammatā esā diṭṭhisampannassa puggalassa kiñcāpi yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni tattha ussukaṃ āpanno hoti atha khvassa tibbā pekkhā hoti adhisīlasikkhāya adhicittasikkhāya adhipaññāsikkhāya . So evaṃ pajānāti yathārūpāya dhammatāya diṭṭhisampanno @Footnote: 1 Ma. thambhañca.

--------------------------------------------------------------------------------------------- page588.

Puggalo samannāgato ahampi tathārūpāya dhammatāya samannāgatoti . Idamassa pañcamaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi. [548] Puna caparaṃ bhikkhave ariyasāvako iti paṭisañcikkhati yathārūpāya balatāya diṭṭhisampanno puggalo samannāgato ahampi tathārūpāya balatāya samannāgatoti . kathaṃrūpāya ca bhikkhave balatāya diṭṭhisampanno puggalo samannāgato balatā esā bhikkhave diṭṭhisampannassa puggalassa yaṃ tathāgatappavedite dhammavinaye desiyamāne aṭṭhikatvā 1- manasikatvā sabbacetaso 2- samannāharitvā ohitasoto dhammaṃ suṇāti . so evaṃ pajānāti yathārūpāya balatāya diṭṭhisampanno puggalo samannāgato ahampi tathārūpāya balatāya samannāgatoti . idamassa chaṭṭhaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi. [549] Puna caparaṃ bhikkhave ariyasāvako iti paṭisañcikkhati yathārūpāya balatāya diṭṭhisampanno puggalo samannāgato ahampi tathārūpāya balatāya samannāgatoti . kathaṃrūpāya ca bhikkhave balatāya diṭṭhisampanno puggalo samannāgato balatā esā bhikkhave diṭṭhisampannassa puggalassa yaṃ tathāgatappavedite dhammavinaye desiyamāne labhati atthavedaṃ labhati dhammavedaṃ labhati dhammūpasañhitaṃ pāmujjaṃ . so evaṃ pajānāti yathārūpāya balatāya diṭṭhisampanno @Footnote: 1 Ma. aṭṭhiṃkatvā. 2 Ma. sabbacetasā.

--------------------------------------------------------------------------------------------- page589.

Puggalo samannāgato ahampi tathārūpāya balatāya samannāgatoti . Idamassa sattamaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi. [550] Evaṃ sattaṅgasamannāgatassa kho bhikkhave ariyasāvakassa dhammatā susamanniṭṭhā hoti sotāpattiphalasacchikiriyāya . evaṃ sattaṅgasamannāgato kho bhikkhave ariyasāvako sotāpattiphalasamannāgato hotīti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Kosambiyasuttaṃ niṭṭhitaṃ aṭṭhamaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 12 page 581-589. https://84000.org/tipitaka/read/roman_read.php?B=12&A=11758&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=12&A=11758&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=540&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=48              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=540              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=8&A=7615              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=7615              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]