ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

page85.

Sammādiṭṭhisuttaṃ [110] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho āyasmā sārīputto bhikkhū āmantesi āvuso bhikkhavoti . āvusoti [1]- te bhikkhū āyasmato sārīputtassa paccassosuṃ . āyasmā sārīputto etadavoca sammādiṭṭhi sammādiṭṭhīti āvuso vuccati kittāvatā nu kho āvuso ariyasāvako sammādiṭṭhī hoti ujugatāssa diṭṭhi dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti. {110.1} Dūratopi kho mayaṃ āvuso āgaccheyyāma āyasmato sārīputtassa santike etassa bhāsitassa atthamaññātuṃ sādhu vatāyasmantaṃyeva sārīputtaṃ paṭibhātu etassa bhāsitassa attho āyasmato sārīputtassa sutvā bhikkhū dhāressantīti . tenahi āvuso 2- suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evamāvusoti kho te bhikkhū āyasmato sārīputtassa paccassosuṃ. [111] Āyasmā sārīputto etadavoca yato kho āvuso ariyasāvako akusalañca pajānāti akusalamūlañca pajānāti kusalañca pajānāti kusalamūlañca pajānāti ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhī hoti ujugatāssa diṭṭhi dhamme aveccappasādena @Footnote: 1 Ma. Yu. khosaddo dissati. 2 Sī. Yu. tenahāvuso.

--------------------------------------------------------------------------------------------- page86.

Samannāgato āgato imaṃ saddhammanti. {111.1} Katamaṃ panāvuso akusalaṃ [1]- . pāṇātipāto kho āvuso akusalaṃ adinnādānaṃ akusalaṃ kāmesumicchācāro akusalaṃ musāvādo akusalaṃ pisuṇā vācā akusalaṃ pharusā vācā akusalaṃ samphappalāpo akusalaṃ abhijjhā akusalaṃ byāpādo akusalaṃ micchādiṭṭhi akusalaṃ idaṃ vuccatāvuso akusalaṃ . katamañcāvuso akusalamūlaṃ . lobho akusalamūlaṃ doso akusalamūlaṃ moho akusalamūlaṃ idaṃ vuccatāvuso akusalamūlaṃ. {111.2} Katamañcāvuso kusalaṃ . pāṇātipātā veramaṇī kusalaṃ adinnādānā veramaṇī kusalaṃ kāmesumicchācārā veramaṇī kusalaṃ musāvādā veramaṇī kusalaṃ pisuṇāya vācāya veramaṇī kusalaṃ pharusāya vācāya veramaṇī kusalaṃ samphappalāpā veramaṇī kusalaṃ anabhijjhā kusalaṃ abyāpādo kusalaṃ sammādiṭṭhi kusalaṃ idaṃ vuccatāvuso kusalaṃ. {111.3} Katamañcāvuso kusalamūlaṃ . alobho kusalamūlaṃ adoso kusalamūlaṃ amoho kusalamūlaṃ idaṃ vuccatāvuso kusalamūlaṃ . yato kho āvuso ariyasāvako evaṃ akusalaṃ pajānāti evaṃ akusalamūlaṃ pajānāti evaṃ kusalaṃ pajānāti evaṃ kusalamūlaṃ pajānāti so sabbaso rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantakaro hoti . ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhī hoti ujugatāssa diṭṭhi dhamme @Footnote: 1 Ma. Yu. katamaṃ akusalamūlaṃ katamaṃ kusalaṃ katamaṃ kusalamūlaṃ.

--------------------------------------------------------------------------------------------- page87.

Aveccappasādena samannāgato āgato imaṃ saddhammanti. [112] Sādhāvusoti kho te bhikkhū āyasmato sārīputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ sārīputtaṃ uttariṃ pañhaṃ apucchiṃsu siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhī hoti ujugatāssa diṭṭhi dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti. [113] Siyāvusoti 1- āyasmā sārīputto avoca yato kho āvuso ariyasāvako āhārañca pajānāti āhārasamudayañca pajānāti āhāranirodhañca pajānāti āhāranirodhagāminiṃ paṭipadañca pajānāti ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhī hoti ujugatāssa diṭṭhi dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti . katamo panāvuso āhāro katamo āhārasamudayo katamo āhāranirodho katamā āhāranirodhagāminī paṭipadāti. {113.1} Cattārome āvuso āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya . katame cattāro. Kavaḷiṅkāro āhāro oḷāriko vā sukhumo vā phasso dutiyo manosañcetanā tatiyā viññāṇaṃ catutthaṃ . taṇhāsamudayā āhārasamudayo taṇhānirodhā āhāranirodho ayameva ariyo aṭṭhaṅgiko maggo āhāranirodhagāminī paṭipadā seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā @Footnote: 1 Sī. Yu. siyāvuso yato kho āvuso.

--------------------------------------------------------------------------------------------- page88.

Sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi . Yato kho āvuso ariyasāvako evaṃ āhāraṃ pajānāti evaṃ āhārasamudayaṃ pajānāti evaṃ āhāranirodhaṃ pajānāti evaṃ āhāranirodhagāminiṃ paṭipadaṃ pajānāti so sabbaso rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantakaro hoti ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhī hoti ujugatāssa diṭṭhi dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti. [114] Sādhāvusoti kho te bhikkhū āyasmato sārīputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ sārīputtaṃ uttariṃ pañhaṃ apucchiṃsu siyā panāvuso .pe. [115] Siyāvusoti āyasmā sārīputto avoca yato kho āvuso ariyasāvako dukkhañca pajānāti dukkhasamudayañca pajānāti dukkhanirodhañca pajānāti dukkhanirodhagāminiṃ paṭipadañca pajānāti ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhī hoti ujugatāssa diṭṭhi dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti. {115.1} Katamampanāvuso dukkhaṃ jātipi dukkhā jarāpi dukkhā [1]- maraṇampi dukkhaṃ sokaparidevadukkhadomanassupāyāsāpi dukkhā appiyehi sampayogo dukkho piyehi vippayogo dukkho yampicchaṃ @Footnote: 1 Yu. byādhipi dukkhā.

--------------------------------------------------------------------------------------------- page89.

Na labhati tampi dukkhaṃ saṅkhittena pañcupādānakkhandhā dukkhā idaṃ vuccatāvuso dukkhaṃ. {115.2} Katamo cāvuso dukkhasamudayo yāyaṃ taṇhā ponobbhavikā nandirāgasahagatā tatratatrābhinandinī seyyathīdaṃ kāmataṇhā bhavataṇhā vibhavataṇhā ayaṃ vuccatāvuso dukkhasamudayo. {115.3} Katamo cāvuso dukkhanirodho yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo ayaṃ vuccatāvuso dukkhanirodho. {115.4} Katamā cāvuso dukkhanirodhagāminī paṭipadā ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ sammādiṭṭhi .pe. sammāsamādhi ayaṃ vuccatāvuso dukkhanirodhagāminī paṭipadā. {115.5} Yato kho āvuso ariyasāvako evaṃ dukkhaṃ pajānāti evaṃ dukkhasamudayaṃ pajānāti evaṃ dukkhanirodhaṃ pajānāti evaṃ dukkhanirodhagāminiṃ paṭipadaṃ pajānāti so sabbaso rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantakaro hoti ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhī hoti ujugatāssa diṭṭhi dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti. [116] Sādhāvusoti kho te bhikkhū āyasmato sārīputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ sārīputtaṃ uttariṃ pañhaṃ apucchiṃsu siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhī hoti ujugatāssa diṭṭhi dhamme

--------------------------------------------------------------------------------------------- page90.

Aveccappasādena samannāgato āgato imaṃ saddhammanti. [117] Siyāvusoti āyasmā sārīputto avoca yato kho āvuso ariyasāvako jarāmaraṇañca pajānāti jarāmaraṇasamudayañca pajānāti jarāmaraṇanirodhañca pajānāti jarāmaraṇanirodhagāminiṃ paṭipadañca pajānāti ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhī hoti ujugatāssa diṭṭhi dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti. {117.1} Katamaṃ panāvuso jarāmaraṇaṃ katamo jarāmaraṇasamudayo katamo jarāmaraṇanirodho katamā jarāmaraṇanirodhagāminī paṭipadāti . Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valitacatā 1- āyuno saṃhāni indriyānaṃ paripāko ayaṃ vuccati jarā . yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo kaḷevarassa nikkhepo jīvitindriyassa upacchedo idaṃ vuccati maraṇaṃ. {117.2} Iti ayañca jarā idañca maraṇaṃ idaṃ vuccatāvuso jarāmaraṇaṃ. Jātisamudayā jarāmaraṇasamudayo jātinirodhā jarāmaraṇanirodho ayameva ariyo aṭṭhaṅgiko maggo jarāmaraṇanirodhagāminī paṭipadā seyyathīdaṃ sammādiṭṭhi .pe. sammāsamādhi . yato kho āvuso ariyasāvako evaṃ jarāmaraṇaṃ pajānāti evaṃ jarāmaraṇasamudayaṃ pajānāti @Footnote: 1 Sī. Yu. valittacatā. (vallittacatāti amhākaṃ khanti)

--------------------------------------------------------------------------------------------- page91.

Evaṃ jarāmaraṇanirodhaṃ pajānāti evaṃ jarāmaraṇanirodhagāminiṃ paṭipadaṃ pajānāti so sabbaso rāgānusayaṃ pahāya .pe. ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhī hoti ujugatāssa diṭṭhi dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti. [118] Siyā panāvuso .pe. siyāvusoti āyasmā sārīputto avoca yato kho āvuso ariyasāvako jātiñca pajānāti jātisamudayañca pajānāti jātinirodhañca pajānāti jātinirodhagāminiṃ paṭipadañca pajānāti ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhī hoti ujugatāssa diṭṭhi dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti. {118.1} Katamā panāvuso jāti katamo jātisamudayo katamo jātinirodho katamā jātinirodhagāminī paṭipadāti . yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti nibbatti abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho ayaṃ vuccatāvuso jāti . bhavasamudayā jātisamudayo bhavanirodhā jātinirodho ayameva ariyo aṭṭhaṅgiko maggo jātinirodhagāminī paṭipadā seyyathīdaṃ sammādiṭṭhi .pe. Sammāsamādhi. {118.2} Yato kho āvuso ariyasāvako evaṃ jātiṃ pajānāti evaṃ jātisamudayaṃ pajānāti evaṃ jātinirodhaṃ pajānāti evaṃ jātinirodhagāminiṃ paṭipadaṃ pajānāti so sabbaso rāgānusayaṃ pahāya .pe. ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhī hoti

--------------------------------------------------------------------------------------------- page92.

Ujugatāssa diṭṭhi dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti. [119] Siyā panāvuso .pe. siyāvusoti āyasmā sārīputto avoca yato kho āvuso ariyasāvako bhavañca pajānāti bhavasamudayañca pajānāti bhavanirodhañca pajānāti bhavanirodhagāminiṃ paṭipadañca pajānāti ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhī hoti ujugatāssa diṭṭhi dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti. {119.1} Katamo panāvuso bhavo katamo bhavasamudayo katamo bhavanirodho katamā bhavanirodhagāminī paṭipadāti . tayome āvuso bhavā kāmabhavo rūpabhavo arūpabhavo . upādānasamudayā bhavasamudayo upādānanirodhā bhavanirodho ayameva ariyo aṭṭhaṅgiko maggo bhavanirodhagāminī paṭipadā seyyathīdaṃ sammādiṭṭhi .pe. Sammāsamādhi. {119.2} Yato kho āvuso ariyasāvako evaṃ bhavaṃ pajānāti evaṃ bhavasamudayaṃ pajānāti evaṃ bhavanirodhaṃ pajānāti evaṃ bhavanirodhagāminiṃ paṭipadaṃ pajānāti so sabbaso rāgānusayaṃ pahāya .pe. ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhī hoti ujugatāssa diṭṭhi dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti. [120] Siyā panāvuso .pe. siyāvusoti āyasmā sārīputto avoca yato kho āvuso ariyasāvako upādānañca pajānāti

--------------------------------------------------------------------------------------------- page93.

Upādānasamudayañca pajānāti upādānanirodhañca pajānāti upādānanirodhagāminiṃ paṭipadañca pajānāti ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhī hoti ujugatāssa diṭṭhi dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti . katamaṃ panāvuso upādānaṃ katamo upādānasamudayo katamo upādānanirodho katamā upādānanirodhagāminī paṭipadāti . cattārīmāni āvuso upādānāni kāmupādānaṃ diṭṭhupādānaṃ sīlabbattupādānaṃ attavādupādānaṃ. {120.1} Taṇhāsamudayā upādānasamudayo taṇhānirodhā upādānanirodho ayameva ariyo aṭṭhaṅgiko maggo upādānanirodhagāminī paṭipadā seyyathīdaṃ sammādiṭṭhi .pe. sammāsamādhi . yato kho āvuso ariyasāvako evaṃ upādānaṃ pajānāti evaṃ upādānasamudayaṃ pajānāti evaṃ upādānanirodhaṃ pajānāti evaṃ upādānanirodhagāminiṃ paṭipadaṃ pajānāti so sabbaso rāgānusayaṃ pahāya .pe. ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhī hoti ujugatāssa diṭṭhi dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti. [121] Siyā panāvuso .pe. siyāvusoti āyasmā sārīputto avoca yato kho āvuso ariyasāvako taṇhañca pajānāti taṇhāsamudayañca pajānāti taṇhānirodhañca pajānāti taṇhānirodhagāminiṃ paṭipadañca pajānāti ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhī hoti ujugatāssa diṭṭhi dhamme

--------------------------------------------------------------------------------------------- page94.

Aveccappasādena samannāgato āgato imaṃ saddhammanti . katamā panāvuso taṇhā katamo taṇhāsamudayo katamo taṇhānirodho katamā taṇhānirodhagāminī paṭipadāti . chayime āvuso taṇhākāyā rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā . vedanāsamudayā taṇhāsamudayo vedanānirodhā taṇhānirodho ayameva ariyo aṭṭhaṅgiko maggo taṇhānirodhagāminī paṭipadā seyyathīdaṃ sammādiṭṭhi .pe. Sammāsamādhi . yato kho āvuso ariyasāvako evaṃ taṇhaṃ pajānāti evaṃ taṇhāsamudayaṃ pajānāti evaṃ taṇhānirodhaṃ pajānāti evaṃ taṇhānirodhagāminiṃ paṭipadaṃ pajānāti so sabbaso rāgānusayaṃ pahāya .pe. ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhī hoti ujugatāssa diṭṭhi dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti. [122] Siyā panāvuso .pe. siyāvusoti āyasmā sārīputto avoca yato kho āvuso ariyasāvako vedanañca pajānāti vedanāsamudayañca pajānāti vedanānirodhañca pajānāti vedanānirodhagāminiṃ paṭipadañca pajānāti ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhī hoti ujugatāssa diṭṭhi dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti . katamā panāvuso vedanā katamo vedanāsamudayo katamo vedanānirodho katamā

--------------------------------------------------------------------------------------------- page95.

Vedanānirodhagāminī paṭipadāti . chayime āvuso vedanākāyā cakkhusamphassajā vedanā sotasamphassajā vedanā ghānasamphassajā vedanā jivhāsamphassajā vedanā kāyasamphassajā vedanā manosamphassajā vedanā . phassasamudayā vedanāsamudayo phassanirodhā vedanānirodho ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā seyyathīdaṃ sammādiṭṭhi .pe. sammāsamādhi . yato kho āvuso ariyasāvako evaṃ vedanaṃ pajānāti evaṃ vedanāsamudayaṃ pajānāti evaṃ vedanānirodhaṃ pajānāti evaṃ vedanānirodhagāminiṃ paṭipadaṃ pajānāti so sabbaso rāgānusayaṃ pahāya .pe. ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhī hoti ujugatāssa diṭṭhi dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti. [123] Siyā panāvuso .pe. siyāvusoti āyasmā sārīputto avoca yato kho āvuso ariyasāvako phassañca pajānāti phassasamudayañca pajānāti phassanirodhañca pajānāti phassanirodhagāminiṃ paṭipadañca pajānāti ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhī hoti ujugatāssa diṭṭhi dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti . katamo panāvuso phasso katamo phassasamudayo katamo phassanirodho katamā phassanirodhagāminī paṭipadāti . chayime āvuso phassakāyā cakkhusamphasso

--------------------------------------------------------------------------------------------- page96.

Sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso . saḷāyatanasamudayā phassasamudayo saḷāyatananirodhā phassanirodho ayameva ariyo aṭṭhaṅgiko maggo phassanirodhagāminī paṭipadā seyyathīdaṃ sammādiṭṭhi .pe. sammāsamādhi . yato kho āvuso ariyasāvako evaṃ phassaṃ pajānāti evaṃ phassasamudayaṃ pajānāti evaṃ phassanirodhaṃ pajānāti evaṃ phassanirodhagāminiṃ paṭipadaṃ pajānāti so sabbaso rāgānusayaṃ pahāya .pe. ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhī hoti ujugatāssa diṭṭhi dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti. [124] Siyā panāvuso .pe. siyāvusoti āyasmā sārīputto avoca yato kho āvuso ariyasāvako saḷāyatanañca pajānāti saḷāyatanasamudayañca pajānāti saḷāyatananirodhañca pajānāti saḷāyatananirodhagāminiṃ paṭipadañca pajānāti ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhī hoti ujugatāssa diṭṭhi dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti . katamaṃ panāvuso saḷāyatanaṃ katamo saḷāyatanasamudayo katamo saḷāyatananirodho katamā saḷāyatananirodhagāminī paṭipadāti . chayimāni āvuso āyatanāni cakkhvāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ . nāmarūpasamudayā saḷāyatanasamudayo nāmarūpanirodhā saḷāyatananirodho ayameva ariyo aṭṭhaṅgiko maggo saḷāyatananirodhagāminī

--------------------------------------------------------------------------------------------- page97.

Paṭipadā seyyathīdaṃ sammādiṭṭhi .pe. sammāsamādhi . yato kho āvuso ariyasāvako evaṃ saḷāyatanaṃ pajānāti evaṃ saḷāyatanasamudayaṃ pajānāti evaṃ saḷāyatananirodhaṃ pajānāti evaṃ saḷāyatananirodhagāminiṃ paṭipadaṃ pajānāti so sabbaso rāgānusayaṃ pahāya .pe. ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhī hoti ujugatāssa diṭṭhi dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti. [125] Siyā panāvuso .pe. siyāvusoti āyasmā sārīputto avoca yato kho āvuso ariyasāvako nāmarūpañca pajānāti nāmarūpasamudayañca pajānāti nāmarūpanirodhañca pajānāti nāmarūpanirodhagāminiṃ paṭipadañca pajānāti ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhī hoti ujugatāssa diṭṭhi dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti. {125.1} Katamaṃ panāvuso nāmarūpaṃ katamo nāmarūpasamudayo katamo nāmarūpanirodho katamā nāmarūpanirodhagāminī paṭipadāti . vedanā saññā cetanā phasso manasikāro idaṃ vuccati nāmaṃ . cattāri ca mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpaṃ idaṃ vuccati rūpaṃ . Iti idañca nāmaṃ idañca rūpaṃ idaṃ vuccatāvuso nāmarūpaṃ. Viññāṇasamudayā nāmarūpasamudayo viññāṇanirodhā nāmarūpanirodho ayameva ariyo aṭṭhaṅgiko maggo nāmarūpanirodhagāminī paṭipadā seyyathīdaṃ sammādiṭṭhi .pe. sammāsamādhi . yato kho āvuso ariyasāvako

--------------------------------------------------------------------------------------------- page98.

Evaṃ nāmarūpaṃ pajānāti evaṃ nāmarūpasamudayaṃ pajānāti evaṃ nāmarūpanirodhaṃ pajānāti evaṃ nāmarūpanirodhagāminiṃ paṭipadaṃ pajānāti so sabbaso rāgānusayaṃ pahāya .pe. Ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhī hoti ujugatāssa diṭṭhi dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti. [126] Siyā panāvuso .pe. siyāvusoti āyasmā sārīputto avoca yato kho āvuso ariyasāvako viññāṇañca pajānāti viññāṇasamudayañca pajānāti viññāṇanirodhañca pajānāti viññāṇanirodhagāminiṃ paṭipadañca pajānāti ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhī hoti ujugatāssa diṭṭhi dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti. {126.1} Katamaṃ panāvuso viññāṇaṃ katamo viññāṇasamudayo katamo viññāṇanirodho katamā viññāṇanirodhagāminī paṭipadāti . Chayime āvuso viññāṇakāyā cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ . Saṅkhārasamudayā viññāṇasamudayo saṅkhāranirodhā viññāṇanirodho ayameva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā seyyathīdaṃ sammādiṭṭhi .pe. Sammāsamādhi. {126.2} Yato kho āvuso ariyasāvako evaṃ viññāṇaṃ pajānāti evaṃ viññāṇasamudayaṃ pajānāti evaṃ viññāṇanirodhaṃ pajānāti evaṃ viññāṇanirodhagāminiṃ paṭipadaṃ pajānāti so

--------------------------------------------------------------------------------------------- page99.

Sabbaso rāgānusayaṃ pahāya .pe. ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhī hoti ujugatāssa diṭṭhi dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti. [127] Siyā panāvuso .pe. siyāvusoti āyasmā sārīputto avoca yato kho āvuso ariyasāvako saṅkhārañca pajānāti saṅkhārasamudayañca pajānāti saṅkhāranirodhañca pajānāti saṅkhāranirodhagāminiṃ paṭipadañca pajānāti ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhī hoti ujugatāssa diṭṭhi dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti. {127.1} Katamo panāvuso saṅkhāro katamo saṅkhārasamudayo katamo saṅkhāranirodho katamā saṅkhāranirodhagāminī paṭipadāti . tayome āvuso saṅkhārā kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro . avijjāsamudayā saṅkhārasamudayo avijjānirodhā saṅkhāranirodho ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā seyyathīdaṃ sammādiṭṭhi .pe. Sammāsamādhi. {127.2} Yato kho āvuso ariyasāvako evaṃ saṅkhāraṃ pajānāti evaṃ saṅkhārasamudayaṃ pajānāti evaṃ saṅkhāranirodhaṃ pajānāti evaṃ saṅkhāranirodhagāminiṃ paṭipadaṃ pajānāti so sabbaso rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantakaro hoti ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhī hoti

--------------------------------------------------------------------------------------------- page100.

Ujugatāssa diṭṭhi dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti. [128] Siyā panāvuso .pe. siyāvusoti āyasmā sārīputto avoca yato kho āvuso ariyasāvako avijjañca pajānāti avijjāsamudayañca pajānāti avijjānirodhañca pajānāti avijjānirodhagāminiṃ paṭipadañca pajānāti ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhī hoti ujugatāssa diṭṭhi dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti. {128.1} Katamā panāvuso avijjā katamo avijjāsamudayo katamo avijjānirodho katamā avijjānirodhagāminī paṭipadāti . yaṃ kho āvuso dukkhe añāṇaṃ dukkhasamudaye añāṇaṃ dukkhanirodhe añāṇaṃ dukkhanirodhagāminiyā paṭipadāya añāṇaṃ ayaṃ vuccatāvuso avijjā . Āsavasamudayā avijjāsamudayo āsavanirodhā avijjānirodho ayameva ariyo aṭṭhaṅgiko maggo avijjānirodhagāminī paṭipadā seyyathīdaṃ sammādiṭṭhi .pe. Sammāsamādhi. {128.2} Yato kho āvuso ariyasāvako evaṃ avijjaṃ pajānāti evaṃ avijjāsamudayaṃ pajānāti evaṃ avijjānirodhaṃ pajānāti evaṃ avijjānirodhagāminiṃ paṭipadaṃ pajānāti so sabbaso rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantakaro hoti ettāvatāpi kho āvuso

--------------------------------------------------------------------------------------------- page101.

Ariyasāvako sammādiṭṭhī hoti ujugatāssa diṭṭhi dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti. [129] Sādhāvusoti kho te bhikkhū āyasmato sārīputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ sārīputtaṃ uttariṃ pañhaṃ apucchiṃsu siyā panāvuso aññopi pariyāyo yathā ariyasāvako sammādiṭṭhī hoti ujugatāssa diṭṭhi dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti. [130] Siyāvusoti āyasmā sārīputto avoca yato kho āvuso ariyasāvako āsavañca pajānāti āsavasamudayañca pajānāti āsavanirodhañca pajānāti āsavanirodhagāminiṃ paṭipadañca pajānāti ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhī hoti ujugatāssa diṭṭhi dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti. {130.1} Katamo panāvuso āsavo katamo āsavasamudayo katamo āsavanirodho katamā āsavanirodhagāminī paṭipadāti . tayome āvuso āsavā kāmāsavo bhavāsavo avijjāsavo . avijjāsamudayā āsavasamudayo avijjānirodhā āsavanirodho ayameva ariyo aṭṭhaṅgiko maggo āsavanirodhagāminī paṭipadā seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. {130.2} Yato kho āvuso ariyasāvako evaṃ āsavaṃ pajānāti evaṃ āsavasamudayaṃ pajānāti evaṃ

--------------------------------------------------------------------------------------------- page102.

Āsavanirodhaṃ pajānāti evaṃ āsavanirodhagāminiṃ paṭipadaṃ pajānāti so sabbaso rāgānusayaṃ pahāya paṭighānusayaṃ paṭivinodetvā asmīti diṭṭhimānānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantakaro hoti ettāvatāpi kho āvuso ariyasāvako sammādiṭṭhī hoti ujugatāssa diṭṭhi dhamme aveccappasādena samannāgato āgato imaṃ saddhammanti. Idamavoca āyasmā sārīputto attamanā te bhikkhū āyasmato sārīputtassa bhāsitaṃ abhinandunti. Sammādiṭṭhisuttaṃ niṭṭhitaṃ navamaṃ. Dukkhaṃ jarāmaraṇaṃ upādānaṃ saḷāyatanaṃ nāmarūpaṃ viññāṇaṃ yaṃ chapade katamaṃ panāvuso vadānake jāti taṇhā ca vedanā avijjāya catukkakā yā cattāri pade katamā panāvuso vadānake. Āhāro ca bhavo phasso saṅkhāro āsavapañcamo yaṃ pañcapade katamaṃ panāvuso vadānake. Katamanti chabbidhā vuttaṃ katamāni catubbidhā katamo pañcavidho vutto sabbasaṅkhārānaṃ pañcadasa padāni cāti. ----------


             The Pali Tipitaka in Roman Character Volume 12 page 85-102. https://84000.org/tipitaka/read/roman_read.php?B=12&A=1703&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=12&A=1703&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=110&items=21              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=9              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=110              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=7&A=5349              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=5349              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]