ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

page28.

Bhayabheravasuttaṃ [27] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . atha kho jāṇussoṇi brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ 1- vītisāretvā ekamantaṃ nisīdi. [28] Ekamantaṃ nisinno kho jāṇussoṇi brāhmaṇo bhagavantaṃ etadavoca yeme bho gotama kulaputtā bhavantaṃ gotamaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā bhavantesaṃ gotamo pubbaṅgamo bhavantesaṃ gotamo bahukāro bhavantesaṃ gotamo samādapetā bhoto ca pana gotamassa sā janatā diṭṭhānugatiṃ āpajjatīti . evametaṃ brāhmaṇa evametaṃ brāhmaṇa ye te brāhmaṇa kulaputtā mamaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā ahaṃ tesaṃ pubbaṅgamo ahaṃ tesaṃ bahukāro ahaṃ tesaṃ samādapetā mamañca pana sā janatā diṭṭhānugatiṃ āpajjatīti. [29] Durabhisambhavāni hi kho bho gotama araññavanapatthāni 2- pantāni senāsanāni dukkaraṃ pavivekaṃ durabhiramaṃ ekatte haranti maññe mano vanāni samādhiṃ alabhamānassa bhikkhunoti . evametaṃ brāhmaṇa evametaṃ brāhmaṇa durabhisambhavāni hi brāhmaṇa araññavanapatthāni @Footnote: 1 Ma. sāraṇīyaṃ . 2 Sī. Yu. araññe vanapatthāni.

--------------------------------------------------------------------------------------------- page29.

Pantāni senāsanāni dukkaraṃ pavivekaṃ durabhiramaṃ ekatte haranti maññe mano vanāni samādhiṃ alabhamānassa bhikkhunoti. [30] Mayhampi kho brāhmaṇa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi durabhisambhavāni hi kho araññavanapatthāni pantāni senāsanāni dukkaraṃ pavivekaṃ durabhiramaṃ ekatte haranti maññe mano vanāni samādhiṃ alabhamānassa bhikkhunoti. [31] Tassa mayhaṃ brāhmaṇa etadahosi ye kho keci samaṇā vā brāhmaṇā vā aparisuddhakāyakammantā araññavanapatthāni pantāni senāsanāni paṭisevanti aparisuddhakāyakammantasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti . na kho panāhaṃ aparisuddhakāyakammanto araññavanapatthāni pantāni senāsanāni paṭisevāmi parisuddhakāyakammantohamasmi . ye hi vo ariyā parisuddhakāyakammantā araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṃ aññataro 1- etamahaṃ brāhmaṇa parisuddhakāyakammantataṃ 2- attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya. [32] Tassa mayhaṃ brāhmaṇa etadahosi ye kho keci samaṇā vā brāhmaṇā vā aparisuddhavacīkammantā .pe. aparisuddhamanokammantā @Footnote: 1 Sī. Yu. aññatamo . 2 Ma. parisuddhakāyakammataṃ.

--------------------------------------------------------------------------------------------- page30.

.pe. Aparisuddhājīvā araññavanapatthāni pantāni senāsanāni paṭisevanti aparisuddhājīvasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti . na kho panāhaṃ aparisuddhājīvo araññavanapatthāni pantāni senāsanāni paṭisevāmi parisuddhājīvohamasmi . ye hi vo ariyā parisuddhājīvā araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṃ aññataro etamahaṃ brāhmaṇa parisuddhājīvataṃ attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya. [33] Tassa mayhaṃ brāhmaṇa etadahosi ye kho keci samaṇā vā brāhmaṇā vā abhijjhālū kāmesu tibbasārāgā araññavanapatthāni pantāni senāsanāni paṭisevanti abhijjhālukāmesutibbasārāgasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti . na kho panāhaṃ abhijjhālu kāmesu tibbasārāgo araññavanapatthāni pantāni senāsanāni paṭisevāmi anabhijjhāluhamasmi . ye hi vo ariyā anabhijjhālū araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṃ aññataro etamahaṃ brāhmaṇa anabhijjhālutaṃ attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya. [34] Tassa mayhaṃ brāhmaṇa etadahosi ye kho keci samaṇā vā brāhmaṇā vā byāpannacittā paduṭṭhamanasaṅkappā

--------------------------------------------------------------------------------------------- page31.

Araññavanapatthāni pantāni senāsanāni paṭisevanti byāpannacittapaduṭṭhamanasaṅkappasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti . na kho panāhaṃ byāpannacitto paduṭṭhamanasaṅkappo araññavanapatthāni pantāni senāsanāni paṭisevāmi mettacittohamasmi . ye hi vo ariyā mettacittā araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṃ aññataro etamahaṃ brāhmaṇa mettacittataṃ attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya. [35] Tassa mayhaṃ brāhmaṇa etadahosi ye kho keci samaṇā vā brāhmaṇā vā thīnamiddhapariyuṭṭhitā araññavanapatthāni pantāni senāsanāni paṭisevanti thīnamiddhapariyuṭṭhānasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti . Na kho panāhaṃ thīnamiddhapariyuṭṭhito araññavanapatthāni pantāni senāsanāni paṭisevāmi vigatathīnamiddhohamasmi . ye hi vo ariyā vigatathīnamiddhā araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṃ aññataro etamahaṃ brāhmaṇa vigatathīnamiddhataṃ attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya. [36] Tassa mayhaṃ brāhmaṇa etadahosi ye kho keci samaṇā vā brāhmaṇā vā uddhatā avūpasantacittā araññavanapatthāni pantāni senāsanāni paṭisevanti uddhatāvūpasantacittasandosahetu

--------------------------------------------------------------------------------------------- page32.

Have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti . Na kho panāhaṃ uddhato avūpasantacitto araññavanapatthāni pantāni senāsanāni paṭisevāmi vūpasantacittohamasmi . Ye hi vo ariyā vūpasantacittā araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṃ aññataro etamahaṃ brāhmaṇa vūpasantacittataṃ attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya. [37] Tassa mayhaṃ brāhmaṇa etadahosi ye kho keci samaṇā vā brāhmaṇā vā kaṅkhī vicikicchī araññavanapatthāni pantāni senāsanāni paṭisevanti kaṅkhivicikicchisandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti . na kho panāhaṃ kaṅkhī vicikicchī araññavanapatthāni pantāni senāsanāni paṭisevāmi tiṇṇavicikicchohamasmi . ye hi vo ariyā tiṇṇavicikicchā araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṃ aññataro etamahaṃ brāhmaṇa tiṇṇavicikicchataṃ attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya. [38] Tassa mayhaṃ brāhmaṇa etadahosi ye kho keci samaṇā vā brāhmaṇā vā attukkaṃsakā paravambhī araññavanapatthāni pantāni senāsanāni paṭisevanti attukkaṃsanaparavambhanasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ

--------------------------------------------------------------------------------------------- page33.

Avhayanti . na kho panāhaṃ attukkaṃsako paravambhī araññavanapatthāni pantāni senāsanāni paṭisevāmi anattukkaṃsako aparavambhīhamasmi . Ye hi vo ariyā anattukkaṃsakā aparavambhī araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṃ aññataro 1- etamahaṃ brāhmaṇa anattukkaṃsakataṃ aparavambhitaṃ attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya. [39] Tassa mayhaṃ brāhmaṇa etadahosi ye kho keci samaṇā vā brāhmaṇā vā chambhī bhirukajātikā 2- araññavanapatthāni pantāni senāsanāni paṭisevanti chambhibhirukajātikasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti . na kho panāhaṃ chambhī bhirukajātiko araññavanapatthāni pantāni senāsanāni paṭisevāmi vigatalomahaṃsohamasmi . ye hi vo ariyā vigatalomahaṃsā araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṃ aññataro etamahaṃ brāhmaṇa vigatalomahaṃsataṃ attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya. [40] Tassa mayhaṃ brāhmaṇa etadahosi ye kho keci samaṇā vā brāhmaṇā vā lābhasakkārasilokaṃ nikāmayamānā araññavanapatthāni pantāni senāsanāni paṭisevanti lābhasakkārasilokanikāmayamāna- sandosahetu 3- have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti . na kho panāhaṃ lābhasakkārasilokaṃ @Footnote: 1 Ma. sabbattha aññataroti. 2 Ma. bhīrukajātikā. ito paraṃ īdisameva. @3 Ma. lābhasakkārasilokanikāmanasandosahetu.

--------------------------------------------------------------------------------------------- page34.

Nikāmayamāno araññavanapatthāni pantāni senāsanāni paṭisevāmi appicchohamasmi . ye hi vo ariyā appicchā araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṃ aññataro etamahaṃ brāhmaṇa appicchataṃ attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya. [41] Tassa mayhaṃ brāhmaṇa etadahosi ye kho keci samaṇā vā brāhmaṇā vā kusītā hīnaviriyā 1- araññavanapatthāni pantāni senāsanāni paṭisevanti kusītahīnaviriyasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti . na kho panāhaṃ kusīto hīnaviriyo araññavanapatthāni pantāni senāsanāni paṭisevāmi āraddhaviriyohamasmi . ye hi vo ariyā āraddhaviriyā araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṃ aññataro etamahaṃ brāhmaṇa āraddhaviriyataṃ attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya. [42] Tassa mayhaṃ brāhmaṇa etadahosi ye kho keci samaṇā vā brāhmaṇā vā muṭṭhassatī asampajānā araññavanapatthāni pantāni senāsanāni paṭisevanti muṭṭhassatiasampajānasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti . Na kho panāhaṃ muṭṭhassati asampajāno araññavanapatthāni pantāni senāsanāni paṭisevāmi upaṭṭhitasatihamasmi . @Footnote: 1 Ma. hīnavīriyā. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page35.

Ye hi vo ariyā upaṭṭhitasatī araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṃ aññataro etamahaṃ brāhmaṇa upaṭṭhitasatitaṃ attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya. [43] Tassa mayhaṃ brāhmaṇa etadahosi ye kho keci samaṇā vā brāhmaṇā vā asamāhitā vibbhantacittā araññavanapatthāni pantāni senāsanāni paṭisevanti asamāhitavibbhantacittasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti . Na kho panāhaṃ asamāhito vibbhantacitto araññavanapatthāni pantāni senāsanāni paṭisevāmi samādhisampannohamasmi . Ye hi vo ariyā samādhisampannā araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṃ aññataro etamahaṃ brāhmaṇa samādhisampadaṃ attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya. [44] Tassa mayhaṃ brāhmaṇa etadahosi ye kho keci samaṇā vā brāhmaṇā vā duppaññā elamūgā 1- araññavanapatthāni pantāni senāsanāni paṭisevanti duppaññaelamūgasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṃ bhayabheravaṃ avhayanti . na kho panāhaṃ duppañño elamūgo araññavanapatthāni pantāni senāsanāni paṭisevāmi paññāsampannohamasmi . ye hi vo ariyā paññāsampannā araññavanapatthāni pantāni senāsanāni paṭisevanti @Footnote: 1 Ma. eḷamūgā. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page36.

Tesamahaṃ aññataro etamahaṃ brāhmaṇa paññāsampadaṃ attani sampassamāno bhiyyo pallomamāpādiṃ araññe vihārāya. Soḷasapariyāyaṃ niṭṭhitaṃ. [45] Tassa mayhaṃ brāhmaṇa etadahosi yannūnāhaṃ yā tā rattiyo abhiññātā abhilakkhitā cātuddasī pañcadasī aṭṭhamī ca pakkhassa tathārūpāsu rattīsu yāni tāni ārāmacetiyāni vanacetiyāni rukkhacetiyāni bhiṃsanakāni salomahaṃsāni tathārūpesu senāsanesu vihareyyaṃ. Appevanāma 1- taṃ bhayabheravaṃ passeyyanti . so kho ahaṃ brāhmaṇa aparena samayena yā tā rattiyo abhiññātā abhilakkhitā cātuddasī pañcadasī aṭṭhamī ca pakkhassa tathārūpāsu rattīsu yāni tāni ārāmacetiyāni vanacetiyāni rukkhacetiyāni bhiṃsanakāni salomahaṃsāni tathārūpesu senāsanesu viharāmi tattha ca me brāhmaṇa viharato migo vā āgacchati moro vā kaṭṭhaṃ pāteti vāto vā paṇṇakasaṭaṃ 2- ereti . tassa mayhaṃ brāhmaṇa evaṃ hoti 3- etaṃ nūna taṃ bhayabheravaṃ āgacchatīti. {45.1} Tassa mayhaṃ brāhmaṇa etadahosi kinnukho ahaṃ aññadatthu bhayapaṭikaṅkhī 4- viharāmi yannūnāhaṃ yathābhūtassa 5- yathābhūtassa me taṃ bhayabheravaṃ āgacchati tathābhūto 6- tathābhūtova taṃ bhayabheravaṃ paṭivineyyanti . tassa mayhaṃ brāhmaṇa caṅkamantassa taṃ bhayabheravaṃ āgacchati . so kho ahaṃ brāhmaṇa neva tāva @Footnote: 1 Ma. appevanāmāhaṃ. 2 Sī. Yu. paṇṇasaṭaṃ. 3 Ma. etadahosi. @4 Sī. bhayapāṭikaṅkhī. 5 Ma. yathābhūtaṃ. 6 Ma. tathābhūtaṃ.

--------------------------------------------------------------------------------------------- page37.

Tiṭṭhāmi na nisīdāmi na nipajjāmi yāva caṅkamantova taṃ bhayabheravaṃ paṭivinemi . tassa mayhaṃ brāhmaṇa ṭhitassa taṃ bhayabheravaṃ āgacchati . So kho ahaṃ brāhmaṇa neva tāva caṅkamāmi na nisīdāmi na nipajjāmi yāva ṭhitova taṃ bhayabheravaṃ paṭivinemi . tassa mayhaṃ brāhmaṇa nisinnassa taṃ bhayabheravaṃ āgacchati . so kho ahaṃ brāhmaṇa neva tāva nipajjāmi na tiṭṭhāmi na caṅkamāmi yāva nisinnova taṃ bhayabheravaṃ paṭivinemi . tassa mayhaṃ brāhmaṇa nipannassa taṃ bhayabheravaṃ āgacchati . so kho ahaṃ brāhmaṇa neva tāva nisīdāmi na tiṭṭhāmi na caṅkamāmi yāva nipannova taṃ bhayabheravaṃ paṭivinemi. [46] Santi kho pana brāhmaṇa eke samaṇabrāhmaṇā rattiṃyeva samānaṃ divāti sañjānanti divāyeva samānaṃ rattīti sañjānanti idamahaṃ tesaṃ samaṇabrāhmaṇānaṃ sammohavihārasmiṃ vadāmi . ahaṃ kho pana brāhmaṇa rattiṃyeva samānaṃ rattīti sañjānāmi divāyeva samānaṃ divāti sañjānāmi . yaṃ kho taṃ brāhmaṇa sammā vadamāno vadeyya asammohadhammo satto loke uppanno bahujanahitāya bahujanasukhāya lokānukampakāya 1- atthāya hitāya sukhāya devamanussānanti . mameva taṃ sammā vadamāno vadeyya asammohadhammo satto loke uppanno bahujanahitāya bahujanasukhāya lokānukampakāya 2- atthāya hitāya sukhāya devamanussānanti. @Footnote: 1-2 Ma. lokānukampāya.

--------------------------------------------------------------------------------------------- page38.

[47] Āraddhaṃ kho pana me brāhmaṇa viriyaṃ 1- ahosi asallīnaṃ upaṭṭhitā sati appammuṭṭhā 2- passaddho kāyo asāraddho samāhitaṃ cittaṃ ekaggaṃ . so kho ahaṃ brāhmaṇa vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsiṃ vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsiṃ pītiyā ca virāgā upekkhako ca vihāsiṃ sato ca sampajāno sukhañca kāyena paṭisaṃvedesiṃ yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja vihāsiṃ sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihāsiṃ. [48] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte 3- pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ . so anekavihitaṃ pubbenivāsaṃ anussarāmi seyyathīdaṃ ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi @Footnote: 1 Ma. vīriyaṃ. 2 Sī. Ma. asammuṭṭhā. 3 Sī. ānejjappatte.

--------------------------------------------------------------------------------------------- page39.

Saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti . Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi . ayaṃ kho me brāhmaṇa rattiyā paṭhame yāme paṭhamā vijjā adhigatā avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato. [49] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ . so dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā

--------------------------------------------------------------------------------------------- page40.

Sammādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti . iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi . ayaṃ kho me brāhmaṇa rattiyā majjhime yāme dutiyā vijjā adhigatā avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato. [50] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ . so idaṃ dukkhanti yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhasamudayoti yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhanirodhoti yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ abbhaññāsiṃ ime āsavāti yathābhūtaṃ abbhaññāsiṃ ayaṃ āsavasamudayoti yathābhūtaṃ abbhaññāsiṃ ayaṃ āsavanirodhoti yathābhūtaṃ abbhaññāsiṃ ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ abbhaññāsiṃ . tassa me evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccittha bhavāsavāpi cittaṃ vimuccittha avijjāsavāpi cittaṃ vimuccittha vimuttasmiṃ vimuttamiti ñāṇaṃ ahosi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsiṃ .

--------------------------------------------------------------------------------------------- page41.

Ayaṃ kho me brāhmaṇa rattiyā pacchime yāme tatiyā vijjā adhigatā avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato. [51] Siyā kho pana te brāhmaṇa evamassa ajjāpi nūna samaṇo gotamo avītarāgo avītadoso avītamoho tasmā araññavanapatthāni pantāni senāsanāni paṭisevatīti . na kho panetaṃ brāhmaṇa evaṃ daṭṭhabbaṃ . dve kho ahaṃ brāhmaṇa atthavase sampassamāno araññavanapatthāni pantāni senāsanāni paṭisevāmi attano ca diṭṭhadhammasukhavihāraṃ sampassamāno pacchimañca janataṃ anukampamānoti. [52] Anukampitarūpā vatāyaṃ bhotā gotamena pacchimā janatā yathātaṃ arahatā sammāsambuddhena . abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti 1- evameva 2- bhotā gotamena anekapariyāyena dhammo pakāsito . esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti 3-. Bhayabheravasuttantaṃ 4- niṭṭhitaṃ catutthaṃ. @Footnote: 1 Sī. dakkhintīti. 2 Ma. evamevaṃ. 3 Yu. saraṇagatantīti. 4 Ma. bhayabheravasuttaṃ.


             The Pali Tipitaka in Roman Character Volume 12 page 28-41. https://84000.org/tipitaka/read/roman_read.php?B=12&A=554&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=12&A=554&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=27&items=26              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=27              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=7&A=3019              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=3019              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]