ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

                     Cūḷahatthipadopamasuttaṃ
     [329]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
jāṇussoṇi   brāhmaṇo   sabbasetena   vaḷavābhirathena   1-   sāvatthiyā
niyyāti   divādivassa   .  addasā  kho  jāṇussoṇi  brāhmaṇo  pilotikaṃ
paribbājakaṃ    dūratova    āgacchantaṃ    disvāna    pilotikaṃ   paribbājakaṃ
etadavoca  handa  kuto  nu  bhavaṃ  vacchāyano  āgacchati  divādivassāti .
Ito   hi   kho  ahaṃ  bho  āgacchāmi  samaṇassa  gotamassa  santikāti .
Kiṃ 2- bhavaṃ gotamassa paññāveyyattiyaṃ paṇḍito maññatīti.
     {329.1}  Ko  cāhaṃ  bho  3-  samaṇassa gotamassa paññāveyyattiyaṃ
jānissāmi    sopi    nūnassa    tādisova    yo   samaṇassa   gotamassa
paññāveyyattiyaṃ   jāneyyāti   .   uḷārāya   khalu   bhavaṃ   vacchāyano
samaṇaṃ   gotamaṃ   pasaṃsāya   pasaṃsatīti   .   ko  cāhaṃ  bho  samaṇaṃ  gotamaṃ
pasaṃsissāmi  pasaṭṭhappasaṭṭhova  so  bhavaṃ  gotamo seṭṭho devamanussānanti.
Taṃ   pana   bhavaṃ   vacchāyano  atthavasaṃ  passamāno  samaṇe  gotame  evaṃ
abhippasanno hotīti.
     [330]   Ko   cāhaṃ  bho  samaṇe  gotame  evaṃ  abhippasannomhi
seyyathāpi   bho   kusalo  nāgavaniko  nāgavanaṃ  paviseyya  so  passeyya
@Footnote: 1 Sī. Yu. vaḷabhīrathena. 2 Sī. Yu. taṃ kiṃ maññati bhavaṃ vacchāyanoti ime pāṭhā
@dissanti. 3 Sī. Yu. ko cāhaṃ bho ko cāti ime pāṭhā dissanti.
Nāgavane   mahantaṃ   hatthipadaṃ   dīghato   ca   āyataṃ  tiriyañca  vitthataṃ .
So   niṭṭhaṃ   gaccheyya   mahā   vata  bho  nāgoti  evameva  kho  ahaṃ
yato   addasaṃ   samaṇe   gotame   cattāri   padāni   athāhaṃ  niṭṭhamagamaṃ
sammāsambuddho    bhagavā    svākkhāto   bhagavatā   dhammo   supaṭipanno
bhagavato   sāvakasaṅghoti   1-   .   katamāni   cattāri  .  idhāhaṃ  bho
passāmi      ekacce     khattiyapaṇḍite     nipuṇe     kataparappavāde
vālavedhirūpe     te     bhindantā    maññe    caranti    paññāgatena
diṭṭhigatāni   te   suṇanti   samaṇo   khalu   bho   gotamo   amukaṃ  nāma
gāmaṃ vā nigamaṃ vā osarissatīti.
     {330.1}   Te   pañhaṃ   abhisaṅkharonti   imaṃ   mayaṃ  pañhaṃ  samaṇaṃ
gotamaṃ    upasaṅkamitvā    pucchissāma   evañce   no   puṭṭho   evaṃ
byākarissati   evamassa   mayaṃ   vādaṃ   āropessāma   evañcepi  no
puṭṭho   evaṃ  byākarissati  evampissa  mayaṃ  vādaṃ  āropessāmāti .
Te   suṇanti   samaṇo  khalu  bho  gotamo  amukaṃ  nāma  gāmaṃ  vā  nigamaṃ
vā   osaṭoti   te   yena   samaṇo  gotamo  tenupasaṅkamanti  .  te
samaṇo   gotamo   dhammiyā   kathāya  sandasseti  samādapeti  samuttejeti
sampahaṃseti    te   samaṇena   gotamena   dhammiyā   kathāya   sandassitā
samādapitā   samuttejitā   sampahaṃsitā   na   ceva   samaṇaṃ  gotamaṃ  pañhaṃ
pucchanti    kutassa    vādaṃ    āropessanti    aññadatthuṃ    samaṇasseva
gotamassa   sāvakā   sampajjanti   .  yadāhaṃ  bho  samaṇe  gotame  imaṃ
@Footnote: 1 katthaci potthake supaṭipanno saṅghotipi pāṭho.
Paṭhamaṃ    padaṃ    addasaṃ    athāhaṃ    niṭṭhamagamaṃ   sammāsambuddho   bhagavā
svākkhāto   bhagavatā   dhammo   supaṭipanno   bhagavato  sāvakasaṅghoti .
Puna    caparāhaṃ   bho   passāmi   idhekacce   brāhmaṇapaṇḍite   .pe.
Gahapatipaṇḍite     .pe.     samaṇapaṇḍite     nipuṇe     kataparappavāde
vālavedhirūpe     te     bhindantā    maññe    caranti    paññāgatena
diṭṭhigatāni   te   suṇanti   samaṇo   khalu   bho   gotamo   amukaṃ  nāma
gāmaṃ vā nigamaṃ vā osarissatīti.
     {330.2}   Te   pañhaṃ   abhisaṅkharonti   imaṃ   mayaṃ  pañhaṃ  samaṇaṃ
gotamaṃ    upasaṅkamitvā    pucchissāma   evañce   no   puṭṭho   evaṃ
byākarissati   evamassa   mayaṃ   vādaṃ   āropessāma   evañcepi  no
puṭṭho   evaṃ  byākarissati  evampissa  mayaṃ  vādaṃ  āropessāmāti .
Te  suṇanti  samaṇo  khalu  bho  gotamo  amukaṃ  nāma  gāmaṃ  vā nigamaṃ vā
osaṭoti te yena samaṇo gotamo tenupasaṅkamanti.
     {330.3}   Te   samaṇo   gotamo   dhammiyā  kathāya  sandasseti
samādapeti   samuttejeti   sampahaṃseti   te  samaṇena  gotamena  dhammiyā
kathāya   sandassitā   samādapitā   samuttejitā   sampahaṃsitā   na   ceva
samaṇaṃ    gotamaṃ    pañhaṃ    pucchanti    kutassa    vādaṃ   āropessanti
aññadatthuṃ   samaṇaṃyeva   gotamaṃ   okāsaṃ   yācanti  agārasmā  anagāriyaṃ
pabbajjāya  .  te  samaṇo  gotamo  pabbājeti  te  tattha pabbajitā 1-
samānā     2-     vūpakaṭṭhā    appamattā    ātāpino    pahitattā
@Footnote: 1 Sī. Yu. pabbājitā. 2 Sī. Yu. eketi pāṭho atthi.
Viharantā    nacirasseva   yassatthāya   kulaputtā   sammadeva   agārasmā
anagāriyaṃ   pabbajanti   tadanuttaraṃ   brahmacariyapariyosānaṃ   diṭṭheva  dhamme
sayaṃ   abhiññā   sacchikatvā   upasampajja   viharanti   .  te  evamāhaṃsu
manaṃ   vata   bho   anassāma   manaṃ   vata  bho  anassāma  mayañhi  pubbe
assamaṇāva   samānā   samaṇamhāti   paṭijānimha   abrāhmaṇāva   samānā
brāhmaṇamhāti    paṭijānimha    anarahantāva    samānā    arahantamhāti
paṭijānimha    idāni   khomhā   samaṇā   idāni   khomhā   brāhmaṇā
idāni   khomhā   arahantoti   .   yadāhaṃ   bho  samaṇe  gotame  imaṃ
catutthaṃ    padaṃ    addasaṃ    athāhaṃ   niṭṭhamagamaṃ   sammāsambuddho   bhagavā
svākkhāto   bhagavatā   dhammo   supaṭipanno   bhagavato  sāvakasaṅghoti .
Yato   kho   ahaṃ  bho  samaṇe  gotame  imāni  cattāri  padāni  addasaṃ
athāhaṃ    niṭṭhamagamaṃ    sammāsambuddho    bhagavā   svākkhāto   bhagavatā
dhammo supaṭipanno bhagavato sāvakasaṅghoti.
     [331]    Evaṃ    vutte   jāṇussoṇi   brāhmaṇo   sabbasetā
vaḷavābhirathā   orohitvā   ekaṃsaṃ   uttarāsaṅgaṃ  karitvā  yena  bhagavā
tenañjalimpaṇāmetvā    tikkhattuṃ    udānaṃ    udānesi    namo   tassa
bhagavato   arahato   sammāsambuddhassa   namo   tassa   bhagavato   arahato
sammāsambuddhassa    appevanāma    kadāci    karahaci    tena    samaṇena
gotamena    saddhiṃ    samāgaccheyyāma    appevanāma   siyā   kocideva
kathāsallāpoti   .   atha   kho   jāṇussoṇi   brāhmaṇo  yena  bhagavā
Tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno kho
jāṇussoṇi   brāhmaṇo   yāvatako   ahosi   pilotikāya   paribbājakena
saddhiṃ   kathāsallāpo   taṃ   sabbaṃ  bhagavato  ārocesi  .  evaṃ  vutte
bhagavā    jāṇussoṇiṃ    brāhmaṇaṃ    etadavoca    na   kho   brāhmaṇa
ettāvatā    hatthipadopamo    vitthārena    paripūro    hoti    apica
brāhmaṇa    yathā    hatthipadopamo    vitthārena   paripūro   hoti   taṃ
suṇāhi    sādhukaṃ    manasikarohi   bhāsissāmīti   .   evaṃ   bhoti   kho
jāṇussoṇi brāhmaṇo bhagavato paccassosi.
     [332]   Bhagavā   etadavoca   seyyathāpi   brāhmaṇa  nāgavaniko
nāgavanaṃ   paviseyya   so   passeyya  nāgavane  mahantaṃ  hatthipadaṃ  dīghato
ca   āyataṃ   tiriyañca   vitthataṃ   yo   hoti   kusalo  nāgavaniko  neva
tāva   niṭṭhaṃ   gacchati  mahā  vata  bho  nāgoti  .  taṃ  kissa  hetu .
Santi   hi   brāhmaṇa   nāgavane   vāmanikā  nāma  hatthiniyo  mahāpadā
tāsampetaṃ padaṃ assāti.
     {332.1}      So     tamanugacchati     tamanugacchanto     passati
nāgavane    mahantaṃ   hatthipadaṃ   dīghato   ca   āyataṃ   tiriyañca   vitthataṃ
uccā   ca   nisevitaṃ  yo  hoti  kusalo  nāgavaniko  neva  tāva  niṭṭhaṃ
gacchati   mahā   vata   bho   nāgoti  .  taṃ  kissa  hetu  .  santi  hi
brāhmaṇa      nāgavane      uccākaḷārikā      nāma      hatthiniyo
mahāpadā tāsampetaṃ padaṃ assāti.
     {332.2}      So     tamanugacchati     tamanugacchanto     passati
Nāgavane    mahantaṃ   hatthipadaṃ   dīghato   ca   āyataṃ   tiriyañca   vitthataṃ
uccā   ca   nisevitaṃ   uccā   ca   dantehi   ārañjitāni  yo  hoti
kusalo   nāgavaniko   neva   tāva   niṭṭhaṃ   gacchati   mahā   vata   bho
nāgoti   .   taṃ   kissa   hetu   .   santi   hi  brāhmaṇa  nāgavane
uccākaṇerukā     nāma    hatthiniyo    mahāpadā    tāsampetaṃ    padaṃ
assāti.
     {332.3}   So   tamanugacchati   tamanugacchanto   passati   nāgavane
mahantaṃ  hatthipadaṃ  dīghato  ca  āyataṃ  tiriyañca  vitthataṃ  uccā  ca  nisevitaṃ
uccā   ca   dantehi   ārañjitāni  uccā  ca  sākhābhaṅgaṃ  tañca  nāgaṃ
passeti   rukkhamūlagataṃ   vā   abbhokāsagataṃ  vā  gacchantaṃ  vā  ṭhitaṃ  vā
nisinnaṃ vā nipannaṃ vā. So niṭṭhaṃ gacchati ayameva so mahānāgoti.
     {332.4}  Evameva  kho  brāhmaṇa  idha tathāgato loke uppajjati
arahaṃ   sammāsambuddho   vijjācaraṇasampanno   sugato   lokavidū  anuttaro
purisadammasārathi  satthā  devamanussānaṃ  buddho  bhagavā so imaṃ lokaṃ sadevakaṃ
samārakaṃ   sabrahmakaṃ   sassamaṇabrāhmaṇiṃ   pajaṃ   sadevamanussaṃ  sayaṃ  abhiññā
sacchikatvā   pavedeti   so   dhammaṃ  deseti  ādikalyāṇaṃ  majjhekalyāṇaṃ
pariyosānakalyāṇaṃ   sātthaṃ   sabyañjanaṃ  kevalaparipuṇṇaṃ  parisuddhaṃ  brahmacariyaṃ
pakāseti  taṃ  dhammaṃ  suṇāti  gahapati  vā  gahapatiputto  vā aññatarasmiṃ vā
kule  pacchā  jāto  so  taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati so tena
saddhāpaṭilābhena   samannāgato   iti   paṭisañcikkhati  sambādho  gharāvāso
Rajāpatho   abbhokāso   pabbajjā   nayidaṃ   sukaraṃ   agāraṃ  ajjhāvasatā
ekantaparipuṇṇaṃ     ekantaparisuddhaṃ     saṅkhalikhitaṃ     brahmacariyaṃ    carituṃ
yannūnāhaṃ   kesamassuṃ   ohāretvā   kāsāyāni  vatthāni  acchādetvā
agārasmā   anagāriyaṃ   pabbajeyyanti   .  so  aparena  samayena  appaṃ
vā   bhogakkhandhaṃ   pahāya   mahantaṃ   vā  bhogakkhandhaṃ  pahāya  appaṃ  vā
ñātiparivaṭṭaṃ    pahāya   mahantaṃ   vā   ñātiparivaṭṭaṃ   pahāya   kesamassuṃ
ohāretvā   kāsāyāni   vatthāni  acchādetvā  agārasmā  anagāriyaṃ
pabbajati.
     [333]  So  evaṃ  pabbajito  samāno bhikkhūnaṃ sikkhāsājīvasamāpanno
pāṇātipātaṃ    pahāya    pāṇātipātā    paṭivirato   hoti   nihitadaṇḍo
nihitasattho    lajjī    dayāpanno    sabbapāṇabhūtahitānukampī   viharati  .
Adinnādānaṃ    pahāya    adinnādānā    paṭivirato   hoti   dinnādāyī
dinnapāṭikaṅkhī   athenena   sucibhūtena   attanā   viharati  .  abrahmacariyaṃ
pahāya   brahmacārī   hoti   ārācārī  virato  methunā  gāmadhammā .
Musāvādaṃ   pahāya   musāvādā   paṭivirato   hoti  saccavādī  saccasandho
ṭheto   1-   paccayiko   avisaṃvādako  lokassa  .  pisuṇaṃ  vācaṃ  pahāya
pisuṇāya   vācāya   paṭivirato  hoti  ito  sutvā  na  amutra  akkhātā
imesaṃ  bhedāya  amutra  vā  sutvā  na  imesaṃ  akkhātā  amūsaṃ bhedāya
iti   bhinnānaṃ   vā  sandhātā  sahitānaṃ  vā  anuppadātā  samaggārāmo
samaggarato       samagganandī       samaggakaraṇiṃ      vācaṃ      bhāsitā
@Footnote: 1 Ma. theto.
Hoti   .   pharusaṃ  vācaṃ  pahāya  pharusāya  vācāya  paṭivirato  hoti  yā
sā   vācā  nelā  kaṇṇasukhā  pemanīyā  hadayaṅgamā  porī  bahujanakantā
bahujanamanāpā    tathārūpiṃ    vācaṃ    bhāsitā   hoti   .   samphappalāpaṃ
pahāya   samphappalāpā   paṭivirato   hoti   kālavādī  bhūtavādī  atthavādī
dhammavādī   vinayavādī   nidhānavatiṃ   vācaṃ   bhāsitā   kālena   sāpadesaṃ
pariyantavatiṃ.
     {333.1}   So   vījagāmabhūtagāmasamārambhā   paṭivirato   hoti .
Ekabhattiko     hoti     rattūparato     virato    vikālabhojanā   .
Naccagītavāditavisūkadassanā     paṭivirato     hoti     .     mālāgandha-
vilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā        paṭivirato       hoti      .
Uccāsayanamahāsayanā    paṭivirato    hoti    .    jātarūparajatapaṭiggahaṇā
paṭivirato    hoti    .    āmakadhaññapaṭiggahaṇā   paṭivirato   hoti  .
Āmakamaṃsapaṭiggahaṇā     paṭivirato    hoti    .    itthīkumārikapaṭiggahaṇā
paṭivirato    hoti    .    dāsīdāsapaṭiggahaṇā    paṭivirato   hoti  .
Ajeḷakapaṭiggahaṇā     paṭivirato     hoti     .    kukkuṭasūkarapaṭiggahaṇā
paṭivirato   hoti   .   hatthigavāssavaḷavapaṭiggahaṇā   paṭivirato   hoti .
Khettavatthupaṭiggahaṇā    paṭivirato    hoti   .   dūteyyapahiṇagamanānuyogā
paṭivirato  hoti  .  kayavikkayā  paṭivirato  hoti . Tulākūṭakaṃsakūṭamānakūṭā
paṭivirato     hoti     .     ukkoṭanavañcananikatisāviyogā    paṭivirato
hoti     .     chedanavadhabandhanaviparāmosaālopasahasākārā     paṭivirato
hoti.
     {333.2}      So     santuṭṭho     hoti     kāyaparihārikena
cīvarena         kucchiparihārikena          piṇḍapātena         yena
Yeneva   pakkamati   samādāyeva   pakkamati   .  seyyathāpi  nāma  pakkhī
sakuṇo   yena   yeneva   ḍeti   sapattabhārova   ḍeti  evameva  bhikkhu
santuṭṭho     hoti     kāyaparihārikena     cīvarena    kucchiparihārikena
piṇḍapātena   yena   yeneva   pakkamati   samādāyeva  pakkamati  .  so
iminā    ariyena    sīlakkhandhena    samannāgato   ajjhattaṃ   anavajjasukhaṃ
paṭisaṃvedeti.
     {333.3}   So   cakkhunā   rūpaṃ   disvā  na  nimittaggāhī  hoti
nānubyañjanaggāhī    yatvādhikaraṇamenaṃ    cakkhundriyaṃ    asaṃvutaṃ    viharantaṃ
abhijjhādomanassā    pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa
saṃvarāya   paṭipajjati  rakkhati  cakkhundriyaṃ  cakkhundriye  saṃvaraṃ  āpajjati .
Sotena  saddaṃ  sutvā  ...  ghānena  gandhaṃ  ghāyitvā  ... Jivhāya rasaṃ
sāyitvā  ...  kāyena  phoṭṭhabbaṃ  phusitvā  ...  manasā  dhammaṃ viññāya
na     nimittaggāhī     hoti     nānubyañjanaggāhī     yatvādhikaraṇamenaṃ
manindriyaṃ    asaṃvutaṃ    viharantaṃ    abhijjhādomanassā   pāpakā   akusalā
dhammā   anvāssaveyyuṃ   tassa   saṃvarāya   paṭipajjati   rakkhati  manindriyaṃ
manindriye   saṃvaraṃ   āpajjati   .  so  iminā  ariyena  indriyasaṃvarena
samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.
     {333.4}   So   abhikkante   paṭikkante   sampajānakārī   hoti
ālokite    vilokite    sampajānakārī   hoti   sammiñjite   pasārite
sampajānakārī    hoti    saṅghāṭipattacīvaradhāraṇe    sampajānakārī   hoti
asite  pīte  khāyite  sāyite  sampajānakārī  hoti  uccārapassāvakamme
sampajānakārī   hoti   gate   ṭhite  nisinne  sutte  jāgarite  bhāsite
Tuṇhībhāve sampajānakārī hoti.
     [334]  So  iminā  ca  ariyena  sīlakkhandhena  samannāgato  iminā
ca  ariyena  indriyasaṃvarena  samannāgato  iminā ca ariyena satisampajaññena
samannāgato    vivittaṃ    senāsanaṃ    bhajati   araññaṃ   rukkhamūlaṃ   pabbataṃ
kandaraṃ    giriguhaṃ    susānaṃ    vanapatthaṃ    abbhokāsaṃ    palālapuñjaṃ  .
So    pacchābhattaṃ    piṇḍapātapaṭikkanto   nisīdati   pallaṅkaṃ   ābhujitvā
ujuṃ   kāyaṃ   paṇidhāya   parimukhaṃ   satiṃ   upaṭṭhapetvā   .   so  abhijjhaṃ
loke    pahāya    vigatābhijjhena   cetasā   viharati   abhijjhāya   cittaṃ
parisodheti    .    byāpādapadosaṃ    pahāya   abyāpannacitto   viharati
sabbapāṇabhūtahitānukampī     byāpādapadosā     cittaṃ    parisodheti   .
Thīnamiddhaṃ   pahāya   vigatathīnamiddho   viharati  ālokasaññī  sato  sampajāno
thīnamiddhā   cittaṃ   parisodheti   .   uddhaccakukkuccaṃ   pahāya   anuddhato
viharati   ajjhattaṃ   vūpasantacitto   uddhaccakukkuccā  cittaṃ  parisodheti .
Vicikicchaṃ   pahāya   tiṇṇavicikiccho   viharati   akathaṃkathī   kusalesu   dhammesu
vicikicchāya cittaṃ parisodheti.
     [335]   So  ime  pañca  nīvaraṇe  pahāya  cetaso  upakkilese
paññāya   dubbalīkaraṇe   vivicceva   kāmehi   vivicca  akusalehi  dhammehi
savitakkaṃ   savicāraṃ   vivekajaṃ  pītisukhaṃ  paṭhamaṃ  jhānaṃ  upasampajja  viharati .
Idaṃ    vuccati    brāhmaṇa   tathāgatapadaṃ   itipi   tathāgatanisevitaṃ   itipi
tathāgatārañjitaṃ   itipi   .  na  tveva  tāva  ariyasāvako  niṭṭhaṃ  gacchati
Sammāsambuddho    bhagavā    svākkhāto   bhagavatā   dhammo   supaṭipanno
bhagavato   sāvakasaṅghoti   .  puna  caparaṃ  brāhmaṇa  bhikkhu  vitakkavicārānaṃ
vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso  ekodibhāvaṃ  avitakkaṃ  avicāraṃ
samādhijaṃ   pītisukhaṃ   dutiyaṃ   jhānaṃ   .pe.   tatiyaṃ   jhānaṃ   ...  catutthaṃ
jhānaṃ   upasampajja   viharati   .   idaṃ   vuccati   brāhmaṇa   tathāgatapadaṃ
itipi   tathāgatanisevitaṃ   itipi   tathāgatārañjitaṃ   itipi   .   na  tveva
tāva   ariyasāvako   niṭṭhaṃ   gacchati  sammāsambuddho  bhagavā  svākkhāto
bhagavatā dhammo supaṭipanno bhagavato sāvakasaṅghoti.
     [336]   So   evaṃ   samāhite   citte   parisuddhe  pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
pubbenivāsānussatiñāṇāya   cittaṃ   abhininnāmeti   .   so   anekavihitaṃ
pubbenivāsaṃ   anussarati   seyyathīdaṃ   ekampi   jātiṃ   dvepi   jātiyo
.pe.   iti   sākāraṃ  sauddesaṃ  anekavihitaṃ  pubbenivāsaṃ  anussarati .
Idampi   vuccati   brāhmaṇa   tathāgatapadaṃ   itipi   tathāgatanisevitaṃ   itipi
tathāgatārañjitaṃ   itipi   .  na  tveva  tāva  ariyasāvako  niṭṭhaṃ  gacchati
sammāsambuddho    bhagavā    svākkhāto   bhagavatā   dhammo   supaṭipanno
bhagavato sāvakasaṅghoti.
     [337]   So   evaṃ   samāhite   citte   parisuddhe  pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
sattānaṃ    cutūpapātañāṇāya   cittaṃ   abhininnāmeti   .   so   dibbena
Cakkhunā     visuddhena     atikkantamānusakena    .pe.    yathākammūpage
satte   pajānāti   .   idampi   vuccati   brāhmaṇa   tathāgatapadaṃ  itipi
tathāgatanisevitaṃ   itipi   tathāgatārañjitaṃ   itipi   .   na   tveva  tāva
ariyasāvako    niṭṭhaṃ    gacchati    sammāsambuddho   bhagavā   svākkhāto
bhagavatā dhammo supaṭipanno bhagavato sāvakasaṅghoti.
     [338]   So   evaṃ   samāhite   citte   parisuddhe  pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
āsavānaṃ   khayañāṇāya   cittaṃ   abhininnāmeti   .   so   idaṃ  dukkhanti
yathābhūtaṃ    pajānāti    ayaṃ   dukkhasamudayoti   yathābhūtaṃ   pajānāti   ayaṃ
dukkhanirodhoti    yathābhūtaṃ   pajānāti   ayaṃ   dukkhanirodhagāminī   paṭipadāti
yathābhūtaṃ   pajānāti   .   ime   āsavāti   yathābhūtaṃ   pajānāti   ayaṃ
āsavasamudayoti    yathābhūtaṃ    pajānāti   ayaṃ   āsavanirodhoti   yathābhūtaṃ
pajānāti ayaṃ āsavanirodhagāninī paṭipadāti yathābhūtaṃ pajānāti.
     {338.1}    Idampi    vuccati    brāhmaṇa    tathāgatapadaṃ   itipi
tathāgatanisevitaṃ   itipi   tathāgatārañjitaṃ   itipi   .   na   tveva  tāva
ariyasāvako  niṭṭhaṅgato  hoti  .  apica  kho  niṭṭhaṃ gacchati sammāsambuddho
bhagavā  svākkhāto  bhagavatā  dhammo  supaṭipanno  bhagavato sāvakasaṅghoti.
Tassa  evaṃ  jānato  evaṃ  passato  kāmāsavāpi cittaṃ vimuccati bhavāsavāpi
cittaṃ   vimuccati   avijjāsavāpi   cittaṃ  vimuccati  vimuttasmiṃ  vimuttamiti
ñāṇaṃ   hoti   khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ  nāparaṃ
Itthattāyāti   pajānāti   .   idampi   vuccati   brāhmaṇa   tathāgatapadaṃ
itipi   tathāgatanisevitaṃ   itipi   tathāgatārañjitaṃ   itipi   .  ettāvatā
kho    brāhmaṇa    ariyasāvako    niṭṭhaṅgato    hoti   sammāsambuddho
bhagavā     svākkhāto     bhagavatā    dhammo    supaṭipanno    bhagavato
sāvakasaṅghoti    .    ettāvatā    kho    brāhmaṇa    hatthipadopamo
vitthārena paripūro hoti.
     [339]   Evaṃ  vutte  jāṇussoṇi  brāhmaṇo  bhagavantaṃ  etadavoca
abhikkantaṃ   bho   gotama  abhikkantaṃ  bho  gotama  seyyathāpi  bho  gotama
nikkujjitaṃ   vā   ukkujjeyya   paṭicchannaṃ   vā  vivareyya  mūḷhassa  vā
maggaṃ   ācikkheyya   andhakāre  vā  telapajjotaṃ  dhāreyya  cakkhumanto
rūpāni   dakkhantīti   evamevaṃ  bhotā  gotamena  anekapariyāyena  dhammo
pakāsito    esāhaṃ    bhagavantaṃ    gotamaṃ    saraṇaṃ   gacchāmi   dhammañca
bhikkhusaṅghañca   upāsakaṃ   maṃ  bhavaṃ  gotamo  dhāretu  ajjatagge  pāṇupetaṃ
saraṇaṅgatanti.
               Cūḷahatthipadopamasuttaṃ niṭṭhitaṃ sattamaṃ.
                     ------------



             The Pali Tipitaka in Roman Character Volume 12 page 336-348. https://84000.org/tipitaka/read/roman_read.php?B=12&A=6830              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=12&A=6830              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=329&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=27              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=329              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=8&A=2597              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=2597              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]