ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

page349.

Mahāhatthipadopamasuttaṃ [340] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho āyasmā sārīputto bhikkhū āmantesi āvuso bhikkhavoti . āvusoti kho te bhikkhū āyasmato sārīputtassa paccassosuṃ . āyasmā sārīputto etadavoca seyyathāpi āvuso yānikānici jaṅgalānaṃ pāṇānaṃ padajātāni sabbāni tāni hatthipade samodhānaṃ gacchanti hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ mahantattena evameva kho āvuso yekeci kusalā dhammā sabbe te catūsu ariyasaccesu saṅgahaṃ gacchanti katamesu catūsu dukkhe ariyasacce dukkhasamudaye ariyasacce dukkhanirodhe ariyasacce dukkhanirodhagāminiyā paṭipadāya ariyasacce. [341] Katamañcāvuso dukkhaṃ ariyasaccaṃ jātipi dukkhā jarāpi dukkhā maraṇaṃpi dukkhaṃ sokaparidevadukkhadomanassupāyāsāpi dukkhā yampicchaṃ na labhati tampi dukkhaṃ saṅkhittena paccupādānakkhandhā dukkhā . katame cāvuso pañcupādānakkhandhā seyyathīdaṃ rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho . katamo cāvuso rūpūpādānakkhandho cattāri ca mahābhūtāni catunnaṃ ca mahābhūtānaṃ upādārūpaṃ . katame cāvuso cattāro mahābhūtā paṭhavīdhātu

--------------------------------------------------------------------------------------------- page350.

Āpodhātu tejodhātu vāyodhātu. [342] Katamā cāvuso paṭhavīdhātu . paṭhavīdhātu siyā ajjhattikā siyā bāhirā . katamā cāvuso ajjhattikā paṭhavīdhātu . yaṃ ajjhattaṃ paccattaṃ kakkhalaṃ kharigataṃ upādinnaṃ seyyathīdaṃ kesā lomā nakhā dantā taco maṃsaṃ nhārū aṭṭhī aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ kakkhalaṃ kharigataṃ upādinnaṃ ayaṃ vuccatāvuso ajjhattikā paṭhavīdhātu . yā ceva kho pana ajjhattikā paṭhavīdhātu yā ca bāhirā paṭhavīdhātu paṭhavīdhāturevesā . taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . evametaṃ yathābhūtaṃ sammappaññāya disvā paṭhavīdhātuyā nibbindati paṭhavīdhātuyā cittaṃ virājeti. {342.1} Hoti kho so āvuso samayo yaṃ bāhirā āpodhātu pakuppati antarahitā tasmiṃ samaye bāhirā paṭhavīdhātu hoti. Tassā hi nāma āvuso bāhirāya paṭhavīdhātuyā tāva mahallikāya aniccatā paññāyissati khayadhammatā paññāyissati vayadhammatā paññāyissati vipariṇāmadhammatā paññāyissati . kiṃ panimassa mattaṭṭhakassa kāyassa taṇhupādinnassa ahanti vā mamanti vā asmīti vā atha khvassa no tevettha hoti. Tañce āvuso bhikkhuṃ pare akkosanti paribhāsanti rosenti vihesenti . So evaṃ pajānāti uppannā kho me ayaṃ sotasamphassajā dukkhā

--------------------------------------------------------------------------------------------- page351.

Vedanā sā ca kho paṭicca no appaṭicca kiṃ paṭicca phassaṃ paṭicca. Sopi kho phasso aniccoti passati vedanā aniccāti passati saññā aniccāti passati saṅkhārā aniccāti passati viññāṇaṃ aniccanti passati tassa dhātārammaṇameva cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. {342.2} Tañce āvuso bhikkhuṃ pare aniṭṭhehi akantehi amanāpehi samudācaranti pāṇisamphassenapi leḍḍusamphassenapi daṇḍasamphassenapi satthasamphassenapi . so evaṃ pajānāti tathābhūto kho ayaṃ kāyo yathābhūtasmiṃ kāye pāṇisamphassāpi kamanti leḍḍusamphassāpi kamanti daṇḍasamphassāpi kamanti satthasamphassāpi kamanti . vuttaṃ kho panetaṃ bhagavatā kakacūpame 1- ovāde ubhatodaṇḍakena cepi bhikkhave kakacena corā ocarakā aṅgamaṅgāni okkanteyyuṃ tatrāpi yo mano padoseyya na me so tena sāsanakaroti . āraddhaṃ kho pana me viriyaṃ bhavissati asallīnaṃ upaṭṭhitā sati appammuṭṭhā 2- passaddho kāyo asāraddho samāhitaṃ cittaṃ ekaggaṃ kāmaṃdāni imasmiṃ kāye pāṇisamphassāpi kamantu leḍḍusamphassāpi kamantu daṇḍasamphassāpi kamantu satthasamphassāpi kamantu karīyati hīdaṃ buddhānaṃ sāsananti . tassa ce āvuso bhikkhuno evaṃ buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekkhā kusalanissitā na saṇṭhāti . so @Footnote: 1 Yu. kakacūpamovāde. 2 Yu. asammuṭṭhā.

--------------------------------------------------------------------------------------------- page352.

Tena saṃvijjati saṃvegaṃ āpajjati alābhā vata me na vata me lābhā dulladdhaṃ vata me na vata me suladdhaṃ yassa me evaṃ buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekkhā kusalanissitā na saṇṭhātīti . seyyathāpi āvuso suṇisā sassuraṃ disvā saṃvijjati saṃvegaṃ āpajjati evameva kho āvuso tassa ce bhikkhuno evaṃ buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekkhā kusalanissitā na saṇṭhāti . so tena saṃvijjati saṃvegaṃ āpajjati alābhā vata me na vata me lābhā dulladdhaṃ vata me na vata me suladdhaṃ yassa me evaṃ buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekkhā kusalanissitā na saṇṭhātīti . tassa ce āvuso bhikkhuno evaṃ buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekkhā kusalanissitā saṇṭhāti . so tena attamano hoti. Ettāvatāpi kho āvuso bhikkhuno bahukataṃ hoti. [343] Katamā cāvuso āpodhātu . āpodhātu siyā ajjhattikā siyā bāhirā . katamā cāvuso ajjhattikā āpodhātu . Yaṃ ajjhattaṃ paccattaṃ āpo āpogataṃ upādinnaṃ seyyathīdaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttaṃ yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ āpo āpogataṃ upādinnaṃ ayaṃ vuccatāvuso ajjhattikā āpodhātu .

--------------------------------------------------------------------------------------------- page353.

Yā ceva kho pana ajjhattikā āpodhātu yā ca bāhirā āpodhātu āpodhāturevesā . taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . evametaṃ yathābhūtaṃ sammappaññāya disvā āpodhātuyā nibbindati āpodhātuyā cittaṃ virājeti . hoti kho so āvuso samayo yaṃ bāhirā āpodhātu pakuppati sā gāmampi vahati nigamampi vahati nagarampi vahati janapadampi vahati janapadapadesampi vahati . hoti kho so āvuso samayo yaṃ mahāsamudde yojanasatikānipi udakāni oggacchanti dviyojanasatikānipi udakāni oggacchanti tiyojanasatikānipi udakāni oggacchanti catuyojanasatikānipi udakāni oggacchanti pañcayojanasatikānipi udakāni oggacchanti chayojanasatikānipi udakāni oggacchanti sattayojanasatikānipi udakāni oggacchanti. {343.1} Hoti kho so āvuso samayo yaṃ mahāsamudde sattatālampi udakaṃ saṇṭhāti chatālampi udakaṃ saṇṭhāti pañcatālampi udakaṃ saṇṭhāti catutālampi udakaṃ saṇṭhāti titālampi udakaṃ saṇṭhāti dvitālampi udakaṃ saṇṭhāti tālamattampi udakaṃ saṇṭhāti . hoti kho so āvuso samayo yaṃ mahāsamudde sattaporisampi udakaṃ saṇṭhāti chaporisampi udakaṃ saṇṭhāti pañcaporisampi udakaṃ saṇṭhāti catuporisampi udakaṃ saṇṭhāti tiporisampi udakaṃ saṇṭhāti dviporisampi udakaṃ saṇṭhāti porisamattampi udakaṃ saṇṭhāti . hoti kho so āvuso samayo yaṃ

--------------------------------------------------------------------------------------------- page354.

Mahāsamudde aḍḍhaporisampi udakaṃ saṇṭhāti kaṭimattampi udakaṃ saṇṭhāti jannumattampi udakaṃ saṇṭhāti goppakamattampi udakaṃ saṇṭhāti . hoti kho so āvuso samayo yaṃ mahāsamudde aṅgulipabbatemanamattampi udakaṃ na hoti . tassā hi nāma āvuso bāhirāya āpodhātuyā tāva mahallikāya aniccatā paññāyissati khayadhammatā paññāyissati vayadhammatā paññāyissati vipariṇāmadhammatā paññāyissati . kiṃ panimassa mattaṭṭhakassa kāyassa taṇhupādinnassa ahanti vā mamanti vā asmīti vā atha khvassa no tevettha hoti . tassa ce āvuso bhikkhuno evaṃ buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekkhā kusalanissitā saṇṭhāti . so tena attamano hoti . ettāvatāpi kho so āvuso bhikkhuno bahukataṃ hoti. [344] Katamā cāvuso tejodhātu . tejodhātu siyā ajjhattikā siyā bāhirā . katamā cāvuso ajjhattikā tejodhātu . Yaṃ ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ seyyathīdaṃ yena ca santappati yena ca jirati yena ca pariḍayhati yena ca asitapītakhāyitasāyitaṃ sammā pariṇāmaṃ gacchati yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ ayaṃ vuccatāvuso ajjhattikā tejodhātu . yā ceva kho pana ajjhattikā tejodhātu yā ca bāhirā tejodhātu tejodhāturevesā. Taṃ netaṃ

--------------------------------------------------------------------------------------------- page355.

Mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . evametaṃ yathābhūtaṃ sammappaññāya disvā tejodhātuyā nibbindati tejodhātuyā cittaṃ virājeti . hoti kho so āvuso samayo yaṃ bāhirā tejodhātu pakuppati sā gāmampi ḍahati nagarampi ḍahati nigamampi ḍahati janapadampi ḍahati janapadapadesampi ḍahati . sā haritantaṃ vā panthantaṃ vā selantaṃ vā udakantaṃ vā ramaṇīyaṃ vā bhūmibhāgaṃ āgamma anāhārā nibbāyati. {344.1} Hoti kho so āvuso samayo yaṃ kukkuṭapattenapi nhārudaddalenapi aggiṃ gavesanti . tasmā hi nāma āvuso bāhirāya tejodhātuyā tāva mahallikāya aniccatā paññāyissati khayadhammatā paññāyissati vayadhammatā paññāyissati vipariṇāmadhammatā paññāyissati . kiṃ panimassa mattaṭṭhakassa kāyassa taṇhupādinnassa ahanti vā mamanti vā asmīti vā atha khvassa no tevettha hoti. Tassa ce āvuso bhikkhuno evaṃ buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekkhā kusalanissitā saṇṭhāti . so tena attamano hoti. Ettāvatāpi kho so āvuso bhikkhuno bahukataṃ hoti. [345] Katamā cāvuso vāyodhātu . vāyodhātu siyā ajjhattikā siyā bāhirā . katamā cāvuso ajjhattikā vāyodhātu . yaṃ ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ seyyathīdaṃ uddhaṅgamā vātā adhogamā vātā kucchisayā vātā koṭṭhasayā vātā

--------------------------------------------------------------------------------------------- page356.

Aṅgamaṅgānusārino vātā assāso passāso iti vā yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ ayaṃ vuccatāvuso ajjhattikā vāyodhātu . yā ceva kho pana ajjhattikā vāyodhātu yā ca bāhirā vāyodhātu vāyodhāturevesā. Taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . evametaṃ yathābhūtaṃ sammappaññāya disvā vāyodhātuyā nibbindati vāyodhātuyā cittaṃ virājeti. {345.1} Hoti kho so āvuso samayo yaṃ bāhirā vāyodhātu pakuppati sā gāmampi vahati nigamampi vahati nagarampi vahati janapadampi vahati janapadapadesampi vahati . hoti kho so āvuso samayo yaṃ gimhānaṃ pacchime māse tālapaṇṇenapi vidhūpanenapi vātaṃ pariyesanti ossavanepi tiṇāni na iñjanti . tassā hi nāmāvuso bāhirāya vāyodhātuyā tāva mahallikāya aniccatā paññāyissati khayadhammatā paññāyissati vayadhammatā paññāyissati vipariṇāmadhammatā paññāyissati . kiṃ panimassa mattaṭṭhakassa kāyassa taṇhupādinnassa ahanti vā mamanti vā asmīti vā atha khvassa no tevettha hoti. Tañce āvuso bhikkhuṃ pare akkosanti paribhāsanti rosenti vihesenti . so evaṃ pajānāti uppannā kho me ayaṃ sotasamphassajā dukkhā vedanā sā ca kho paṭicca no appaṭicca kiṃ paṭicca phassaṃ paṭicca . sopi kho phasso aniccoti passati vedanā

--------------------------------------------------------------------------------------------- page357.

Aniccāti passati saññā aniccāti passati saṅkhārā aniccāti passati viññāṇaṃ aniccanti passati tassa dhātārammaṇameva cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati. {345.2} Tañce āvuso bhikkhuṃ pare aniṭṭhehi akantehi amanāpehi samudācaranti pāṇisamphassenapi leḍḍusamphassenapi daṇḍasamphassenapi satthasamphassenapi . so evaṃ pajānāti tathābhūto kho ayaṃ kāyo yathābhūtasmiṃ kāye pāṇisamphassāpi kamanti leḍḍusamphassāpi kamanti daṇḍasamphassāpi kamanti satthasamphassāpi kamanti . vuttaṃ kho panetaṃ bhagavatā kakacūpame ovāde ubhatodaṇḍakena cepi bhikkhave kakacena corā ocarakā aṅgamaṅgāni okkanteyyuṃ tatrāpi yo mano padoseyya na me so tena sāsanakaroti. Āraddhaṃ kho pana me viriyaṃ bhavissati asallīnaṃ upaṭṭhitā sati appammuṭṭhā passaddho kāyo asāraddho samāhitaṃ cittaṃ ekaggaṃ kāmaṃdāni imasmiṃ kāye pāṇisamphassāpi kamantu leḍḍusamphassāpi kamantu daṇḍasamphassāpi kamantu satthasamphassāpi kamantu karīyati hīdaṃ buddhānaṃ sāsananti. {345.3} Tassa ce āvuso bhikkhuno evaṃ buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekkhā kusalanissitā na saṇṭhāti . so tena saṃvijjati saṃvegaṃ āpajjati alābhā vata me na vata me lābhā dulladdhaṃ vata me na vata me suladdhaṃ yassa me evaṃ buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekkhā

--------------------------------------------------------------------------------------------- page358.

Kusalanissitā na saṇṭhātīti . seyyathāpi āvuso suṇisā sassuraṃ disvā saṃvijjati saṃvegaṃ āpajjati evameva kho āvuso tassa ce bhikkhuno evaṃ buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekkhā kusalanissitā na saṇṭhāti . so tena saṃvijjati saṃvegaṃ āpajjati alābhā vata me na vata me lābhā dulladdhaṃ vata me na vata me suladdhaṃ yassa me evaṃ buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekkhā kusalanissitā na saṇṭhātīti . tassa ce āvuso bhikkhuno evaṃ buddhaṃ anussarato evaṃ dhammaṃ anussarato evaṃ saṅghaṃ anussarato upekkhā kusalanissitā saṇṭhāti . so tena attamano hoti . ettāvatāpi kho āvuso bhikkhuno bahukataṃ hoti. [346] Seyyathāpi āvuso kaṭṭhañca paṭicca valliñca paṭicca mattikañca paṭicca tiṇañca paṭicca ākāso parivārito agārantveva saṅkhyaṃ gacchati evameva kho āvuso aṭṭhiñca paṭicca nhāruñca paṭicca maṃsañca paṭicca cammañca paṭicca ākāso parivārito rūpantveva saṅkhyaṃ gacchati . ajjhattikañce āvuso cakkhuṃ aparibhinnaṃ hoti bāhirā ca rūpā na āpāthaṃ āgacchanti no ca tajjo samannāhāro hoti neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti . ajjhattikañca āvuso cakkhuṃ aparibhinnaṃ hoti bāhirā ca rūpā āpāthaṃ āgacchanti no ca tajjo samannāhāro hoti

--------------------------------------------------------------------------------------------- page359.

Neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti . yato ca kho āvuso ajjhattikañceva cakkhuṃ aparibhinnaṃ hoti bāhirā ca rūpā āpāthaṃ āgacchanti tajjo ca samannāhāro hoti . evaṃ tajjassa viññāṇabhāgassa pātubhāvo hoti . yaṃ tathābhūtassa rūpaṃ taṃ rūpūpādānakkhandhe saṅgahaṃ gacchati . yā tathābhūtassa vedanā sā vedanūpādānakkhandhe saṅgahaṃ gacchati . yā tathābhūtassa saññā sā saññūpādānakkhandhe saṅgahaṃ gacchati . ye tathābhūtassa saṅkhārā te saṅkhārūpādānakkhandhe saṅgahaṃ gacchanti . yaṃ tathābhūtassa viññāṇaṃ taṃ viññāṇūpādānakkhandhe saṅgahaṃ gacchati. {346.1} So evaṃ pajānāti evaṃ kirimesaṃ pañcannaṃ upādānakkhandhānaṃ saṅgaho sannipāto samavāyo hoti . vuttaṃ kho panetaṃ bhagavatā yo paṭiccasamuppādaṃ passati so dhammaṃ passati yo dhammaṃ passati so paṭiccasamuppādaṃ passatīti . paṭiccasamuppannā kho panime yadidaṃ pañcupādānakkhandhā yo imesu pañcasu upādānakkhandhesu chando ālayo anunayo ajjhosānaṃ so dukkhasamudayo yo imesu pañcasu upādānakkhandhesu chandarāgavinayo chandarāgappahānaṃ so dukkhanirodhoti . Ettāvatāpi kho āvuso bhikkhuno bahukataṃ hoti. {346.2} Ajjhattikañce āvuso sotaṃ aparibhinnaṃ hoti ... Ghānaṃ aparibhinnaṃ hoti ... Jivhā aparibhinnā hoti ... Kāyo aparibhinno hoti ... Ajjhattiko ce āvuso mano aparibhinno hoti bāhirā ca dhammā na āpāthaṃ

--------------------------------------------------------------------------------------------- page360.

Āgacchanti no ca tajjo samannāhāro hoti neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti . ajjhattiko ce āvuso mano aparibhinno hoti bāhirā ca dhammā āpāthaṃ āgacchanti no ca tajjo samannāhāro hoti neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti . yato ca kho āvuso ajjhattiko ceva mano aparibhinno hoti bāhirā ca dhammā āpāthaṃ āgacchanti tajjo ca samannāhāro hoti . evaṃ tajjassa viññāṇabhāgassa pātubhāvo hoti . yaṃ tathābhūtassa rūpaṃ taṃ rūpūpādānakkhandhe saṅgahaṃ gacchati . yā tathābhūtassa vedanā sā vedanūpādānakkhandhe saṅgahaṃ gacchati . yā tathābhūtassa saññā sā saññūpādānakkhandhe saṅgahaṃ gacchati . ye tathābhūtassa saṅkhārā te saṅkhārūpādānakkhandhe saṅgahaṃ gacchanti . yaṃ tathābhūtassa viññāṇaṃ taṃ viññāṇūpādānakkhandhe saṅgahaṃ gacchati. {346.3} So evaṃ pajānāti evaṃ kirimesaṃ pañcannaṃ upādānakkhandhānaṃ saṅgaho sannipāto samavāyo hoti . vuttaṃ kho panetaṃ bhagavatā yo paṭiccasamuppādaṃ passati so dhammaṃ passati yo dhammaṃ passati so paṭiccasamuppādaṃ passatīti . paṭiccasamuppannā kho panime yadidaṃ pañcupādānakkhandhā yo imesu pañcasu upādānakkhandhesu chando ālayo anunayo ajjhosānaṃ so dukkhasamudayo yo imesu pañcasu upādānakkhandhesu chandarāgavinayo chandarāgappahānaṃ so dukkhanirodhoti. Ettāvatāpi kho āvuso bhikkhuno bahukataṃ hotīti.

--------------------------------------------------------------------------------------------- page361.

Idamavoca āyasmā sārīputto attamanā te bhikkhū āyasmato sārīputtassa bhāsitaṃ abhinandunti. Mahāhatthipadopamasuttaṃ niṭṭhitaṃ aṭṭhamaṃ. ------------


             The Pali Tipitaka in Roman Character Volume 12 page 349-361. https://84000.org/tipitaka/read/roman_read.php?B=12&A=7096&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=12&A=7096&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=340&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=28              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=340              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=8&A=3212              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=3212              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]