ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

                       Anaṅgaṇasuttaṃ
     [53]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane  anāthapiṇḍikassa  ārāme  .  tatra  kho  āyasmā  sārīputto
bhikkhū   āmantesi   āvuso   bhikkhavoti   .  āvusoti  kho  te  bhikkhū
āyasmato sārīputtassa paccassosuṃ.
     [54]   Āyasmā   sārīputto   etadavoca   cattārome  āvuso
puggalā   santo   saṃvijjamānā   lokasmiṃ   .   katame   cattāro  .
Idhāvuso  ekacco  puggalo  saṅgaṇova  1-  samāno  atthi  me ajjhattaṃ
aṅgaṇanti   yathābhūtaṃ   nappajānāti  .  idha  panāvuso  ekacco  puggalo
saṅgaṇova    samāno    atthi    me    ajjhattaṃ    aṅgaṇanti   yathābhūtaṃ
pajānāti    .   idhāvuso   ekacco   puggalo   anaṅgaṇova   samāno
natthi    me    ajjhattaṃ   aṅgaṇanti   yathābhūtaṃ   nappajānāti   .   idha
panāvuso    ekacco    puggalo    anaṅgaṇova   samāno   natthi   me
ajjhattaṃ aṅgaṇanti yathābhūtaṃ pajānāti.
     {54.1}  Tatrāvuso  yvāyaṃ  puggalo  saṅgaṇova  samāno atthi me
ajjhattaṃ   aṅgaṇanti  yathābhūtaṃ  nappajānāti  ayaṃ  imesaṃ  dvinnaṃ  puggalānaṃ
saṅgaṇānaṃyeva  2-  sataṃ  hīnapuriso  akkhāyati . Tatrāvuso yvāyaṃ puggalo
saṅgaṇova   samāno   atthi   me  ajjhattaṃ  aṅgaṇanti  yathābhūtaṃ  pajānāti
ayaṃ    imesaṃ    dvinnaṃ   puggalānaṃ   saṅgaṇānaṃyeva   sataṃ   seṭṭhapuriso
@Footnote: 1 Ma. sāṅgaṇova. 2 sāṅgaṇānaṃyeva. itoparaṃ īdisameva.
Akkhāyati    .    tatrāvuso   yvāyaṃ   puggalo   anaṅgaṇova   samāno
natthi   me   ajjhattaṃ   aṅgaṇanti   yathābhūtaṃ   nappajānāti   ayaṃ  imesaṃ
dvinnaṃ    puggalānaṃ    anaṅgaṇānaṃyeva   sataṃ   hīnapuriso   akkhāyati  .
Tatrāvuso   yvāyaṃ   puggalo   anaṅgaṇova  samāno  natthi  me  ajjhattaṃ
aṅgaṇanti    yathābhūtaṃ    pajānāti    ayaṃ    imesaṃ   dvinnaṃ   puggalānaṃ
anaṅgaṇānaṃyeva sataṃ seṭṭhapuriso akkhāyatīti.
     [55]   Evaṃ   vutte   āyasmā   mahāmoggallāno  āyasmantaṃ
sārīputtaṃ   etadavoca   ko   nu   kho   āvuso  sārīputta  hetu  ko
paccayo    yenimesaṃ   dvinnaṃ   puggalānaṃ   saṅgaṇānaṃyeva   sataṃ   eko
hīnapuriso   akkhāyati   eko   seṭṭhapuriso   akkhāyati   ko  panāvuso
sārīputta  hetu  ko  paccayo  yenimesaṃ  dvinnaṃ  puggalānaṃ anaṅgaṇānaṃyeva
sataṃ eko hīnapuriso akkhāyati eko seṭṭhapuriso akkhāyatīti.
     {55.1}  Tatrāvuso  yvāyaṃ  puggalo  saṅgaṇova  samāno atthi me
ajjhattaṃ   aṅgaṇanti   yathābhūtaṃ  nappajānāti  tassetaṃ  pāṭikaṅkhaṃ  na  chandaṃ
janessati   na   vāyamissati   na   viriyaṃ   ārabhissati   tassa   aṅgaṇassa
pahānāya   .  so  sarāgo  sadoso  samoho  saṅgaṇo   saṅkiliṭṭhacitto
kālaṃ   karissati   .   seyyathāpi   āvuso   kaṃsapāti  ābhatā  āpaṇā
vā   kammārakulā   vā   rajena   ca   malena  ca  pariyonaddhā  tamenaṃ
sāmikā   na   ceva   paribhuñjeyyuṃ  na  ca  pariyodapeyyuṃ  1-  rajāpathe
ca   naṃ   nikkhipeyyuṃ   evañhi  sā  āvuso  kaṃsapāti  aparena  samayena
@Footnote: 1 pariyodāpeyyuntipi pāṭho.
Saṅkiliṭṭhatarā   assa   malaggahitāti  .  evamāvusoti  .  evameva  kho
āvuso   yvāyaṃ   puggalo   saṅgaṇova   samāno   atthi   me  ajjhattaṃ
aṅgaṇanti    yathābhūtaṃ    nappajānāti    tassetaṃ   pāṭikaṅkhaṃ   na   chandaṃ
janessati   na   vāyamissati   na   viriyaṃ   ārabhissati   tassa   aṅgaṇassa
pahānāya   .   so  sarāgo  sadoso  samoho  saṅgaṇo  saṅkiliṭṭhacitto
kālaṃ karissati.
     {55.2}    Tatrāvuso    yvāyaṃ   puggalo   saṅgaṇova   samāno
atthi   me   ajjhattaṃ   aṅgaṇanti  yathābhūtaṃ  pajānāti  tassetaṃ  pāṭikaṅkhaṃ
chandaṃ    janessati    vāyamissati   viriyaṃ   ārabhissati   tassa   aṅgaṇassa
pahānāya  .  so  arāgo  adoso  amoho  anaṅgaṇo  asaṅkiliṭṭhacitto
kālaṃ   karissati   .   seyyathāpi   āvuso   kaṃsapāti  ābhatā  āpaṇā
vā   kammārakulā   vā   rajena   ca   malena  ca  pariyonaddhā  tamenaṃ
sāmikā   paribhuñjeyyuṃ   ceva   pariyodapeyyuṃ   ca  na  ca  naṃ  rajāpathe
nikkhipeyyuṃ    evañhi    sā    āvuso   kaṃsapāti   aparena   samayena
parisuddhā   1-   assa   pariyodātāti   .  evamāvusoti  .  evameva
kho   āvuso   yvāyaṃ  puggalo  saṅgaṇova  samāno  atthi  me  ajjhattaṃ
aṅgaṇanti   yathābhūtaṃ   pajānāti   tassetaṃ   pāṭikaṅkhaṃ   chandaṃ   janessati
vāyamissati   viriyaṃ   ārabhissati   tassa   aṅgaṇassa   pahānāya   .  so
arāgo    adoso    amoho    anaṅgaṇo    asaṅkiliṭṭhacitto    kālaṃ
karissati.
     {55.3}    Tatrāvuso   yvāyaṃ   puggalo   anaṅgaṇova   samāno
natthi    me    ajjhattaṃ    aṅgaṇanti   yathābhūtaṃ   nappajānāti   tassetaṃ
@Footnote: 1 Ma. parisuddhatarā.
Pāṭikaṅkhaṃ    subhanimittaṃ    manasikarissati   tassa   subhanimittassa   manasikārā
rāgo   cittaṃ   anuddhaṃsessati   .   so   sarāgo   sadoso   samoho
saṅgaṇo    saṅkiliṭṭhacitto   kālaṃ   karissati   .   seyyathāpi   āvuso
kaṃsapāti  ābhatā  āpaṇā  vā  kammārakulā  vā  parisuddhā  pariyodātā
tamenaṃ   sāmikā  na  ceva  paribhuñjeyyuṃ  na  ca  pariyodapeyyuṃ  rajāpathe
ca   naṃ   nikkhipeyyuṃ   evañhi  sā  āvuso  kaṃsapāti  aparena  samayena
saṅkiliṭṭhā  1-  assa  malaggahitāti  .  evamāvusoti  .  evameva  kho
āvuso   yvāyaṃ   puggalo   anaṅgaṇova   samāno   natthi  me  ajjhattaṃ
aṅgaṇanti    yathābhūtaṃ    nappajānāti    tassetaṃ    pāṭikaṅkhaṃ   subhanimittaṃ
manasikarissati  tassa  subhanimittassa  manasikārā  rāgo  cittaṃ anuddhaṃsessati.
So     sarāgo     sadoso     samoho    saṅgaṇo    saṅkiliṭṭhacitto
kālaṃ karissati.
     {55.4}    Tatrāvuso   yvāyaṃ   puggalo   anaṅgaṇova   samāno
natthi    me    ajjhattaṃ    aṅgaṇanti    yathābhūtaṃ    pajānāti   tassetaṃ
pāṭikaṅkhaṃ    subhanimittaṃ    manasikarissati   tassa   subhanimittassa   manasikārā
rāgo   cittaṃ   nānuddhaṃsessati   .   so   arāgo   adoso  amoho
anaṅgaṇo   asaṅkiliṭṭhacitto   kālaṃ   karissati   .   seyyathāpi  āvuso
kaṃsapāti  ābhatā  āpaṇā  vā  kammārakulā  vā  parisuddhā  pariyodātā
tamenaṃ   sāmikā   paribhuñjeyyuṃ   ceva   pariyodapeyyuṃ   ca   na  ca  naṃ
rajāpathe    nikkhipeyyuṃ    evañhi   sā   āvuso   kaṃsapāti   aparena
samayena    parisuddhatarā   assa   pariyodātāti   .   evamāvusoti  .
@Footnote: 1 Ma. saṅkiliṭṭhatarā.
Evameva   kho   āvuso   yvāyaṃ   puggalo  anaṅgaṇova  samāno  natthi
me    ajjhattaṃ    aṅgaṇanti   yathābhūtaṃ   pajānāti   tassetaṃ   pāṭikaṅkhaṃ
subhanimittaṃ     na    manasikarissati    tassa    subhanimittassa    amanasikārā
rāgo   cittaṃ   nānuddhaṃsessati   .   so   arāgo   adoso  amoho
anaṅgaṇo   asaṅkiliṭṭhacitto   kālaṃ   karissati   .   ayaṃ   kho  āvuso
moggallāna    hetu    ayaṃ    paccayo   yenimesaṃ   dvinnaṃ   puggalānaṃ
saṅgaṇānaṃyeva   sataṃ   eko   hīnapuriso   akkhāyati  eko  seṭṭhapuriso
akkhāyati   ayaṃ   kho   panāvuso   moggallāna   hetu   ayaṃ   paccayo
yenimesaṃ   dvinnaṃ   puggalānaṃ   anaṅgaṇānaṃyeva   sataṃ   eko  hīnapuriso
akkhāyati eko seṭṭhapuriso akkhāyatīti.
     [56]   Aṅgaṇaṃ   aṅgaṇanti   āvuso   vuccati   kissa   nu   kho
etaṃ  āvuso  adhivacanaṃ  yadidaṃ  aṅgaṇanti . Pāpakānaṃ [1]- etaṃ āvuso
akusalānaṃ icchāvacarānaṃ adhivacanaṃ yadidaṃ aṅgaṇanti.
     [57]   Ṭhānaṃ   kho   panetaṃ   āvuso   vijjati  yaṃ  idhekaccassa
bhikkhuno    evaṃ    icchā   uppajjeyya   āpattiñca   vata   āpanno
assaṃ   na   ca   maṃ   bhikkhū   jāneyyuṃ   āpattiṃ  āpannoti  .  ṭhānaṃ
kho   panetaṃ   āvuso   vijjati   yantaṃ  bhikkhuṃ  bhikkhū  jāneyyuṃ  āpattiṃ
āpannoti   .   jānanti   maṃ   bhikkhū   āpattiṃ   āpannoti  iti  so
kupito   hoti   appatīto  .  yo  ceva  kho  āvuso  kopo  yo  ca
appaccayo ubhayametaṃ aṅgaṇaṃ.
@Footnote: 1 Ma. kho.
     [58]   Ṭhānaṃ   kho   panetaṃ   āvuso   vijjati   yaṃ  idhekaccassa
bhikkhuno    evaṃ    icchā   uppajjeyya   āpattiñca   vata   āpanno
assaṃ   anuraho   maṃ   bhikkhū  codeyyuṃ  no  saṅghamajjheti  .  ṭhānaṃ  kho
panetaṃ   āvuso   vijjati   yantaṃ   bhikkhuṃ   bhikkhū   saṅghamajjhe  codeyyuṃ
no   anuraho   .  saṅghamajjhe  maṃ  bhikkhū  codenti  no  anurahoti  iti
so   kupito  hoti  appatīto  .  yo  ceva  kho  āvuso  kopo  yo
ca appaccayo  ubhayametaṃ aṅgaṇaṃ.
     [59]   Ṭhānaṃ   kho   panetaṃ   āvuso   vijjati  yaṃ  idhekaccassa
bhikkhuno    evaṃ    icchā   uppajjeyya   āpattiñca   vata   āpanno
assaṃ   sappaṭipuggalo   maṃ   codeyya   no   appaṭipuggaloti   .  ṭhānaṃ
kho   panetaṃ   āvuso   vijjati   yantaṃ   bhikkhuṃ  appaṭipuggalo  codeyya
no   sappaṭipuggalo   .  appaṭipuggalo  maṃ  codeti  no  sappaṭipuggaloti
iti    so    kupito    hoti    appatīto    .    yo   ceva   kho
āvuso kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ.
     [60]   Ṭhānaṃ   kho   panetaṃ   āvuso   vijjati  yaṃ  idhekaccassa
bhikkhuno    evaṃ   icchā   uppajjeyya   aho   vata   mameva   satthā
paṭipucchitvā   paṭipucchitvā   bhikkhūnaṃ   dhammaṃ   deseyya   na  aññaṃ  bhikkhuṃ
satthā    paṭipucchitvā   paṭipucchitvā   bhikkhūnaṃ   dhammaṃ   deseyyāti  .
Ṭhānaṃ    kho    panetaṃ   āvuso   vijjati   yaṃ   aññaṃ   bhikkhuṃ   satthā
paṭipucchitvā   paṭipucchitvā   bhikkhūnaṃ   dhammaṃ   deseyya   na   taṃ   bhikkhuṃ
Satthā    paṭipucchitvā    paṭipucchitvā    bhikkhūnaṃ   dhammaṃ   deseyya  .
Aññaṃ    bhikkhuṃ    satthā    paṭipucchitvā    paṭipucchitvā   bhikkhūnaṃ   dhammaṃ
deseti   na   maṃ   satthā   paṭipucchitvā   paṭipucchitvā   bhikkhūnaṃ   dhammaṃ
desetīti  iti  so  kupito  hoti  appatīto  .  yo  ceva  kho āvuso
kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ.
     [61]   Ṭhānaṃ   kho   panetaṃ   āvuso   vijjati  yaṃ  idhekaccassa
bhikkhuno    evaṃ    icchā   uppajjeyya   aho   vata   mameva   bhikkhū
purakkhatvā   purakkhatvā   gāmaṃ   bhattāya   paviseyyuṃ   na   aññaṃ  bhikkhuṃ
bhikkhū purakkhatvā purakkhatvā gāmaṃ bhattāya paviseyyunti.
     {61.1}  Ṭhānaṃ  kho  panetaṃ  āvuso  vijjati  yaṃ  aññaṃ bhikkhuṃ bhikkhū
purakkhatvā   purakkhatvā   gāmaṃ   bhattāya  paviseyyuṃ  na  taṃ  bhikkhuṃ  bhikkhū
purakkhatvā   purakkhatvā   gāmaṃ   bhattāya   paviseyyuṃ   .   aññaṃ  bhikkhuṃ
bhikkhū   purakkhatvā   purakkhatvā   gāmaṃ   bhattāya  pavisanti  na  maṃ  bhikkhū
purakkhatvā   purakkhatvā   gāmaṃ   bhattāya   pavisantīti   iti  so  kupito
hoti  appatīto  .  yo  ceva  kho  āvuso  kopo  yo  ca appaccayo
ubhayametaṃ aṅgaṇaṃ.
     [62]   Ṭhānaṃ   kho   panetaṃ   āvuso   vijjati  yaṃ  idhekaccassa
bhikkhuno   evaṃ   icchā   uppajjeyya   aho   vata   ahameva  labheyyaṃ
bhattagge    aggāsanaṃ    aggodakaṃ    aggapiṇḍaṃ    na    añño   bhikkhu
labheyya    bhattagge    aggāsanaṃ   aggodakaṃ   aggapiṇḍanti   .   ṭhānaṃ
Kho   panetaṃ   āvuso   vijjati   yaṃ   añño  bhikkhu  labheyya  bhattagge
aggāsanaṃ   aggodakaṃ   aggapiṇḍaṃ   na   so   bhikkhu   labheyya  bhattagge
aggāsanaṃ   aggodakaṃ   aggapiṇḍaṃ   .   añño   bhikkhu   labhati  bhattagge
aggāsanaṃ   aggodakaṃ   aggapiṇḍaṃ   nāhaṃ   labhāmi   bhattagge   aggāsanaṃ
aggodakaṃ   aggapiṇḍanti   iti   so   kupito   hoti  appatīto  .  yo
ceva kho āvuso kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ.
     [63]   Ṭhānaṃ   kho   panetaṃ   āvuso   vijjati  yaṃ  idhekaccassa
bhikkhuno   evaṃ   icchā   uppajjeyya   aho   vata  ahameva  bhattagge
bhuttāvī    anumodeyyaṃ    na    añño    bhikkhu    bhattagge   bhuttāvī
anumodeyyāti  .  ṭhānaṃ  kho  panetaṃ  āvuso  vijjati  yaṃ  añño  bhikkhu
bhattagge   bhuttāvī   anumodeyya   na   so   bhikkhu  bhattagge  bhuttāvī
anumodeyya   .   añño   bhikkhu   bhattagge   bhuttāvī  anumodati  nāhaṃ
bhattagge   bhuttāvī   anumodāmīti  iti  so  kupito  hoti  appatīto .
Yo ceva kho āvuso kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ.
     [64]   Ṭhānaṃ   kho   panetaṃ   āvuso   vijjati  yaṃ  idhekaccassa
bhikkhuno   evaṃ   icchā  uppajjeyya  aho  vata  ahameva  ārāmagatānaṃ
bhikkhūnaṃ   dhammaṃ   deseyyaṃ   na   añño   bhikkhu   ārāmagatānaṃ   bhikkhūnaṃ
dhammaṃ   deseyyāti   .  ṭhānaṃ  kho  panetaṃ  āvuso  vijjati  yaṃ  añño
bhikkhu  ārāmagatānaṃ  bhikkhūnaṃ  dhammaṃ  deseyya  na  so  bhikkhu ārāmagatānaṃ
bhikkhūnaṃ   dhammaṃ   deseyya   .   añño   bhikkhu   ārāmagatānaṃ   bhikkhūnaṃ
Dhammaṃ   deseti   nāhaṃ   ārāmagatānaṃ   bhikkhūnaṃ   dhammaṃ   desemīti  iti
so   kupito  hoti  appatīto  .  yo  ceva  kho  āvuso  kopo  yo
ca appaccayo ubhayametaṃ aṅgaṇaṃ.
     [65]   Ṭhānaṃ   kho   panetaṃ   āvuso   vijjati  yaṃ  idhekaccassa
bhikkhuno   evaṃ   icchā  uppajjeyya  aho  vata  ahameva  ārāmagatānaṃ
bhikkhunīnaṃ   dhammaṃ   deseyyaṃ   .pe.  upāsakānaṃ  dhammaṃ  deseyyaṃ  .pe.
Upāsikānaṃ    dhammaṃ    deseyyaṃ    na    añño   bhikkhu   ārāmagatānaṃ
upāsikānaṃ   dhammaṃ   deseyyāti  .  ṭhānaṃ  kho  panetaṃ  āvuso  vijjati
yaṃ   añño   bhikkhu   ārāmagatānaṃ   upāsikānaṃ   dhammaṃ   deseyya   na
so   bhikkhu   ārāmagatānaṃ   upāsikānaṃ   dhammaṃ   deseyya   .  añño
bhikkhu   ārāmagatānaṃ   upāsikānaṃ   dhammaṃ   deseti  nāhaṃ  ārāmagatānaṃ
upāsikānaṃ   dhammaṃ  desemīti  iti  so  kupito  hoti  appatīto  .  yo
ceva kho āvuso kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ.
     [66]   Ṭhānaṃ   kho   panetaṃ   āvuso   vijjati  yaṃ  idhekaccassa
bhikkhuno  evaṃ  icchā  uppajjeyya  aho  vata  mameva  bhikkhū  sakkareyyuṃ
garukareyyuṃ   1-   māneyyuṃ  pūjeyyuṃ  na  aññaṃ  bhikkhuṃ  bhikkhū  sakkareyyuṃ
garukareyyuṃ   māneyyuṃ   pūjeyyunti   .   ṭhānaṃ   kho   panetaṃ  āvuso
vijjati   yaṃ   aññaṃ   bhikkhuṃ   bhikkhū   sakkareyyuṃ   garukareyyuṃ   māneyyuṃ
pūjeyyuṃ    na   taṃ   bhikkhuṃ   bhikkhū   sakkareyyuṃ   garukareyyuṃ   māneyyuṃ
pūjeyyuṃ   .   aññaṃ   bhikkhuṃ   bhikkhū   sakkaronti   garukaronti  mānenti
@Footnote: 1 Ma. garuṃ kareyyuṃ.
Pūjenti   na   maṃ   bhikkhū   sakkaronti   garukaronti  mānenti  pūjentīti
iti   so  kupito  hoti  appatīto  .  yo  ceva  kho  āvuso  kopo
yo ca appaccayo ubhayametaṃ aṅgaṇaṃ.
     [67]   Ṭhānaṃ   kho   panetaṃ   āvuso   vijjati  yaṃ  idhekaccassa
bhikkhuno  evaṃ  icchā  uppajjeyya  aho  vata  mameva  bhikkhuniyo  .pe.
Upāsakā    .pe.    upāsikāyo   sakkareyyuṃ   garukareyyuṃ   māneyyuṃ
pūjeyyuṃ    na    aññaṃ    bhikkhuṃ   upāsikāyo   sakkareyyuṃ   garukareyyuṃ
māneyyuṃ   pūjeyyunti   .   ṭhānaṃ   kho   panetaṃ   āvuso  vijjati  yaṃ
aññaṃ   bhikkhuṃ   upāsikāyo   sakkareyyuṃ   garukareyyuṃ  māneyyuṃ  pūjeyyuṃ
na  taṃ  bhikkhuṃ  upāsikāyo  sakkareyyuṃ  garukareyyuṃ  māneyyuṃ  pūjeyyuṃ .
Aññaṃ   bhikkhuṃ   upāsikāyo   sakkaronti   garukaronti  mānenti  pūjenti
na   maṃ   upāsikāyo   sakkaronti  garukaronti  mānenti  pūjentīti  iti
so   kupito  hoti  appatīto  .  yo  ceva  kho  āvuso  kopo  yo
ca appaccayo ubhayametaṃ aṅgaṇaṃ.
     [68]   Ṭhānaṃ   kho   panetaṃ   āvuso   vijjati  yaṃ  idhekaccassa
bhikkhuno    evaṃ   icchā   uppajjeyya   aho   vata   ahameva   lābhī
assaṃ   paṇītānaṃ   cīvarānaṃ   na   añño   bhikkhu   lābhī   assa  paṇītānaṃ
cīvarānanti   .   ṭhānaṃ   kho   panetaṃ   āvuso   vijjati   yaṃ   añño
bhikkhu   lābhī   assa   paṇītānaṃ   cīvarānaṃ   na   so  bhikkhu  lābhī  assa
paṇītānaṃ   cīvarānaṃ   .   añño   bhikkhu   lābhī  paṇītānaṃ  cīvarānaṃ  nāhaṃ
Lābhī   paṇītānaṃ  cīvarānanti  iti  so  kupito  hoti  appatīto  .  yo
ceva kho āvuso kopo yo ca appaccayo ubhayametaṃ aṅgaṇaṃ.
     [69]   Ṭhānaṃ   kho   panetaṃ   āvuso   vijjati  yaṃ  idhekaccassa
bhikkhuno    evaṃ   icchā   uppajjeyya   aho   vata   ahameva   lābhī
assaṃ   paṇītānaṃ   piṇḍapātānaṃ   .pe.   paṇītānaṃ   senāsanānaṃ   .pe.
Paṇītānaṃ    gilānapaccayabhesajjaparikkhārānaṃ    na    añño   bhikkhu   lābhī
assa paṇītānaṃ gilānapaccayabhesajjaparikkhārānanti.
     {69.1}  Ṭhānaṃ  kho  panetaṃ  āvuso  vijjati  yaṃ añño bhikkhu lābhī
assa   paṇītānaṃ   gilānapaccayabhesajjaparikkhārānaṃ   na   so   bhikkhu  lābhī
assa    paṇītānaṃ    gilānapaccayabhesajjaparikkhārānaṃ    .   añño   bhikkhu
lābhī     paṇītānaṃ     gilānapaccayabhesajjaparikkhārānaṃ     nāhaṃ     lābhī
paṇītānaṃ    gilānapaccayabhesajjaparikkhārānanti   iti   so   kupito   hoti
appatīto  .  yo  ceva  kho  āvuso  kopo yo ca appaccayo ubhayametaṃ
aṅgaṇaṃ  .  imesaṃ  kho  etaṃ  āvuso  pāpakānaṃ  akusalānaṃ icchāvacarānaṃ
adhivacanaṃ yadidaṃ aṅgaṇanti.
     [70]   Yassakassaci   āvuso   bhikkhuno   ime  pāpakā  akusalā
icchāvacarā   appahīnā   dissanti   ceva   suyyanti   ca   .   kiñcāpi
so   hoti   āraññako   1-  pantasenāsano  piṇḍapātiko  sapadānacārī
paṃsukuliko  lūkhacīvaradharo  atha  kho  naṃ  sabrahmacārī  neva  2-  sakkaronti
na  garukaronti  na  mānenti  na  pūjenti  .  taṃ  kissa  hetu . Te hi
@Footnote: 1 Ma. āraññiko. 2 Ma. na ceva.
Tassa   āyasmato   pāpakā   akusalā   icchāvacarā  appahīnā  dissanti
ceva   suyyanti   ca  .  seyyathāpi  āvuso  kaṃsapāti  ābhatā  āpaṇā
vā   kammārakulā   vā   parisuddhā   pariyodātā   .  tamenaṃ  sāmikā
ahikuṇapaṃ   vā   kukkurakuṇapaṃ   vā   manussakuṇapaṃ  vā  racayitvā  aññissā
kaṃsapātiyā   paṭikujjitvā   antarāpaṇaṃ   paṭipajjeyyuṃ   .   tamenaṃ  jano
disvā    evaṃ    vadeyya   ambho   kimevidaṃ   hariyyati   jaññaṃ   jaññaṃ
viyāti.
     {70.1}  Tamenaṃ  uṭṭhahitvā  apāpuritvā  olokeyya  tassa  saha
dassanena   amanāpatā   ca   saṇṭhaheyya   pāṭikkūlyatā   ca  saṇṭhaheyya
jegucchatā   ca   saṇṭhaheyya   jighacchitānampi   na   bhottukamyatā   assa
pageva   suhitānaṃ   evameva  kho  āvuso  yassa  kassaci  bhikkhuno  ime
pāpakā   akusalā   icchāvacarā   appahīnā   dissanti   ceva   suyyanti
ca   .   kiñcāpi   so   hoti  āraññako  pantasenāsano  piṇḍapātiko
sapadānacārī    paṃsukuliko    lūkhacīvaradharo   atha   kho   naṃ   sabrahmacārī
neva   sakkaronti   na   garukaronti   na  mānenti  na  pūjenti  .  taṃ
kissa  hetu  .  te  hi  tassa  āyasmato  pāpakā  akusalā icchāvacarā
appahīnā dissanti ceva suyyanti ca.
     [71]   Yassa   kassaci  āvuso  bhikkhuno  ime  pāpakā  akusalā
icchāvacarā   pahīnā   dissanti   ceva   suyyanti   ca  .  kiñcāpi  so
hoti    gāmantavihārī   nemantaniko    gahapaticīvaradharo   atha   kho   naṃ
sabrahmacārī   sakkaronti   garukaronti   mānenti  pūjenti  .  taṃ  kissa
Hetu   .   te   hi   tassa  āyasmato  pāpakā  akusalā  icchāvacarā
pahīnā   dissanti   ceva   suyyanti  ca  .  seyyathāpi  āvuso  kaṃsapāti
ābhatā   āpaṇā   vā   kammārakulā   vā  parisuddhā  pariyodātā .
Tamenaṃ   sāmikā   sālīnaṃ   odanaṃ   vicitakāḷakaṃ  anekasūpaṃ  anekabyañjanaṃ
racayitvā  aññissā  kaṃsapātiyā  paṭikujjitvā  antarāpaṇaṃ  paṭipajjeyyuṃ .
Tamenaṃ   jano   disvā   evaṃ  vadeyya  ambho  kimevidaṃ  hariyyati  jaññaṃ
jaññaṃ viyāti.
     {71.1}  Tamenaṃ  uṭṭhahitvā  apāpuritvā  olokeyya  tassa  saha
dassanena   manāpatā   ca   saṇṭhaheyya   appaṭikkūlyatā   ca  saṇṭhaheyya
ajegucchatā   ca   saṇṭhaheyya   suhitānampi   bhottukamyatā  assa  pageva
jighacchitānaṃ  evameva  kho  āvuso  yassa  kassaci  bhikkhuno  ime pāpakā
akusalā   icchāvacarā   pahīnā  dissanti  ceva  suyyanti  ca  .  kiñcāpi
so   hoti   gāmantavihārī   nemantaniko   gahapaticīvaradharo  atha  kho  naṃ
sabrahmacārī   sakkaronti   garukaronti   mānenti  pūjenti  .  taṃ  kissa
hetu   .   te   hi   tassa  āyasmato  pāpakā  akusalā  icchāvacarā
pahīnā dissanti ceva suyyanti cāti.
     [72]   Evaṃ   vutte   āyasmā   mahāmoggallāno  āyasmantaṃ
sārīputtaṃ   etadavoca   upamā   maṃ   āvuso   sārīputta  paṭibhātīti .
Paṭibhātu   taṃ   āvuso   moggallānāti   .  ekamidāhaṃ  āvuso  samayaṃ
rājagahe   viharāmi   giribbaje   .   atha  khvāhaṃ  āvuso  pubbaṇhasamayaṃ
Nivāsetvā   pattacīvaramādāya   rājagahaṃ   piṇḍāya   pāvisiṃ   .   tena
kho  pana  samayena  samīti  1-  yānakāraputto  rathassa  nemiṃ  taccheti .
Tamenaṃ    paṇḍuputto    ājīvako    purāṇayānakāraputto    paccupaṭṭhito
hoti  .  atha  kho  āvuso  paṇḍuputtassa ājīvakassa purāṇayānakāraputtassa
evaṃ   cetaso  parivitakko  udapādi  aho  vatāyaṃ  samīti  yānakāraputto
imissā   nemiyā   imañca  vaṅkaṃ  imañca  jimhaṃ  imañca  dosaṃ  taccheyya
evāyaṃ   nemi   apagatavaṅkā   apagatajimhā   apagatadosā  suddhā  assa
sāre    patiṭṭhitāti   .   yathā   yathā   kho   āvuso   paṇḍuputtassa
ājīvakassa     purāṇayānakāraputtassa     cetaso    parivitakko    hoti
tathā   tathā   samīti   yānakāraputto   tassā   nemiyā   tañca   vaṅkaṃ
tañca   jimhaṃ   tañca   dosaṃ   tacchati  .  atha  kho  āvuso  paṇḍuputto
ājīvako       purāṇayānakāraputto       attamano       attamanavācaṃ
nicchāresi hadayā hadayaṃ maññe aññāya tacchatīti.
     {72.1}  Evameva kho āvuso ye te puggalā asaddhā jīvikatthā na
saddhā  agārasmā  anagāriyaṃ  pabbajitā saṭhā  māyāvino keṭubhino uddhatā
unnaḷā   capalā  mukharā  vikiṇṇavācā  indriyesu  aguttadvārā  bhojane
amattaññuno   jāgariyaṃ   ananuyuttā   sāmaññe   anapekkhavanto  sikkhāya
na    tibbagāravā    bāhullikā    sāthilikā    okkamane   pubbaṅgamā
paviveke    nikkhittadhurā    kusītā   hīnaviriyā   muṭṭhassatī   asampajānā
@Footnote: 1 Sī. sāmīti.
Asamāhitā   vibbhantacittā   duppaññā   elamūgā   1-  tesaṃ  āyasmā
sārīputto   iminā   dhammapariyāyena   hadayā   hadayaṃ   maññe   aññāya
tacchati.
     {72.2}   Ye  pana  te  kulaputtā  saddhā  agārasmā  anagāriyaṃ
pabbajitā    asaṭhā    amāyāvino    akeṭubhino   anuddhatā   anunnaḷā
acapalā    amukharā   avikiṇṇavācā   indriyesu   guttadvārā   bhojane
mattaññuno    jāgariyaṃ    anuyuttā   sāmaññe   apekkhavanto   sikkhāya
tibbagāravā   na   bāhullikā   na   sāthilikā   okkamane  nikkhittadhurā
paviveke   pubbaṅgamā    āraddhaviriyā  pahitattā  upaṭṭhitasatī  sampajānā
samāhitā    ekaggacittā    paññavanto   anelamūgā   te   āyasmato
sārīputtassa    imaṃ    dhammapariyāyaṃ    sutvā   pivanti   maññe   ghasanti
maññe   vacasā  ceva  manasā  ca  sādhu  vata  bho  sabrahmacārī  akusalā
vuṭṭhāpetvā kusale patiṭṭhāpetīti.
     {72.3}  Seyyathāpi  āvuso  itthī  vā  puriso  vā daharo yuvā
maṇḍanakajātiko   sīsanhāto   2-   uppalamālaṃ   vā   vassikamālaṃ   vā
adhimuttakamālaṃ   vā   labhitvā  ubhohi  hatthehi  paṭiggahetvā  uttamaṅge
sirasmiṃ  patiṭṭhapeyya  evameva  kho  āvuso  ye  te  kulaputtā  saddhā
agārasmā    anagāriyaṃ    pabbajitā   asaṭhā   amāyāvino   akeṭubhino
anuddhatā      anunnaḷā      acapalā      amukharā      avikiṇṇavācā
indriyesu      guttadvārā      bhojane      mattaññuno     jāgariyaṃ
anuyuttā      sāmaññe     apekkhavanto     sikkhāya     tibbagāravā
@Footnote: 1 Ma. Yu. eḷamūgā. 2 Ma. Yu. sīsaṃ nahāto.
Na    bāhullikā   na   sāthilikā   okkamane   nikkhittadhurā   paviveke
pubbaṅgamā   āraddhaviriyā   pahitattā   upaṭṭhitasatī  sampajānā  samāhitā
ekaggacittā   paññavanto   anelamūgā   te   āyasmato   sārīputtassa
imaṃ   dhammapariyāyaṃ   sutvā   pivanti   maññe   ghasanti   maññe   vacasā
ceva   manasā   ca  sādhu  vata  bho  sabrahmacārī  akusalā  vuṭṭhāpetvā
kusale patiṭṭhāpetīti.
     Itiha     te     ubho    mahānāgā    aññamaññassa    subhāsitaṃ
samanumodiṃsūti.
                 Anaṅgaṇasuttaṃ niṭṭhitaṃ pañcamaṃ.
                      ----------



             The Pali Tipitaka in Roman Character Volume 12 page 42-57. https://84000.org/tipitaka/read/roman_read.php?B=12&A=837              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=12&A=837              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=53&items=20              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=53              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=7&A=3790              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=3790              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]