ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

page418.

Cūḷagopālasuttaṃ [388] Evamme sutaṃ ekaṃ samayaṃ bhagavā vajjīsu viharati ukkavelāyaṃ gaṅgāya nadiyā tīre . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. [389] Bhagavā etadavoca bhūtapubbaṃ bhikkhave māgadhako gopālako duppaññajātiko vassānaṃ pacchime māse sāradasamaye asamavekkhitvā gaṅgāya nadiyā orimatīraṃ asamavekkhitvā pārimatīraṃ atittheneva gāvo patāresi uttarantīraṃ videhānaṃ 1- . atha kho bhikkhave gāvo majjhe gaṅgāya nadiyā sote āmaṇḍalikaṃ karitvā tattheva anayabyasanaṃ āpajjiṃsu taṃ kissa hetu tathā hi so bhikkhave māgadhako gopālako duppaññajātiko vassānaṃ pacchime māse sāradasamaye asamavekkhitvā gaṅgāya nadiyā orimatīraṃ asamavekkhitvā pārimatīraṃ atittheneva gāvo patāresi uttarantīraṃ videhānaṃ evameva kho bhikkhave yekeci 2- samaṇā vā brāhmaṇā vā akusalā imassa lokassa akusalā parassa lokassa akusalā māradheyyassa akusalā amāradheyyassa akusalā maccudheyyassa akusalā amaccudheyyassa tesaṃ ye sotabbaṃ saddahātabbaṃ maññissanti tesaṃ taṃ bhavissati dīgharattaṃ ahitāya dukkhāya. [390] Bhūtapubbaṃ bhikkhave māgadhako gopālako sappaññajātiko @Footnote: 1 Po. Ma. suvidehānaṃ. ito paraṃ īdisameva. 2 Ma. ye hi keci.

--------------------------------------------------------------------------------------------- page419.

Vassānaṃ pacchime māse sāradasamaye samavekkhitvā gaṅgāya nadiyā orimatīraṃ samavekkhitvā pārimatīraṃ tittheneva gāvo patāresi uttarantīraṃ videhānaṃ . so paṭhamaṃ patāresi ye te usabhā gopitaro goparināyakā te tiriyaṃ gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu . athāpare patāresi balavagāve dammagāve te 1- tiriyaṃ gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu . athāpare patāresi vacchatare vacchatariyo tepi tiriyaṃ gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu. {390.1} Athāpare patāresi vacchake kisabalike tepi tiriyaṃ gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu . bhūtapubbaṃ bhikkhave vacchako taruṇako tāvadeva jātako mātu goravakena vuyhamāno sopi tiriyaṃ gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamāsi taṃ kissa hetu paṇḍitattā tathā hi so bhikkhave māgadhako gopālako sappaññajātiko vassānaṃ pacchime māse sāradasamaye samavekkhitvā gaṅgāya nadiyā orimatīraṃ samavekkhitvā pārimatīraṃ tittheneva gāvo patāresi uttarantīraṃ videhānaṃ evameva kho bhikkhave yekeci 2- samaṇā vā brāhmaṇā vā kusalā imassa lokassa kusalā parassa lokassa kusalā māradheyyassa kusalā amāradheyyassa kusalā maccudheyyassa kusalā amaccudheyyassa tesaṃ ye sotabbaṃ saddahātabbaṃ maññissanti tesaṃ taṃ bhavissati dīgharattaṃ hitāya sukhāya. @Footnote: 1 Ma. tepi. 2 Ma. ye hi keci.

--------------------------------------------------------------------------------------------- page420.

[391] Seyyathāpi bhikkhave ye te usabhā gopitaro goparināyakā tiriyaṃ gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu evameva kho bhikkhave ye te bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaññojanā sammadaññāvimuttā tepi 1- tiriyaṃ mārassa sotaṃ chetvā sotthinā pāraṃ gatā. {391.1} Seyyathāpi bhikkhave ye te balavagāvo dammagāvo tiriyaṃ gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu evameva kho bhikkhave ye te bhikkhū pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātikā tatthaparinibbāyino anāvattidhammā tasmā lokā tepi tiriyaṃ mārassa sotaṃ chetvā sotthinā pāraṃ gamissanti. {391.2} Seyyathāpi bhikkhave vacchatarā vacchatariyo tiriyaṃ gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu evameva kho bhikkhave ye te bhikkhū tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti tepi tiriyaṃ mārassa sotaṃ chetvā sotthinā pāraṃ gamissanti. {391.3} Seyyathāpi bhikkhave vacchakā kisabalikā tiriyaṃ gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu evameva kho bhikkhave ye te bhikkhū tiṇṇaṃ saññojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyanā tepi tiriyaṃ mārassa sotaṃ chetvā sotthinā pāraṃ agamaṃsu 2- . Seyyathāpi so bhikkhave vacchako taruṇako tāvadeva jātako mātu @Footnote: 1 Ma. pisaddo natthi. 2 Ma. gamissanti.

--------------------------------------------------------------------------------------------- page421.

Goravakena vuyhamāno tiriyaṃ gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamāsi evameva kho bhikkhave ye te bhikkhū dhammānusārino saddhānusārino tepi tiriyaṃ mārassa sotaṃ chetvā sotthinā pāraṃ gamissanti. {391.4} Ahaṃ kho pana bhikkhave kusalo imassa lokassa kusalo parassa lokassa kusalo māradheyyassa kusalo amāradheyyassa kusalo maccudheyyassa kusalo amaccudheyyassa . tassa mayhaṃ bhikkhave ye sotabbaṃ saddahātabbaṃ maññissanti tesaṃ taṃ bhavissati dīgharattaṃ hitāya sukhāyāti. Idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā ayaṃ loko paraloko jānatā suppakāsito yañca mārena sampattaṃ appattaṃ yañca maccunā sabbaṃ lokaṃ abhiññāya sambuddhena pajānatā vivaṭaṃ amatadvāraṃ khemaṃ nibbānapattiyā channaṃ pāpimato sotaṃ viddhastaṃ vinaḷīkataṃ pāmujjabahulā 1- hotha khemaṃ patthetha bhikkhavoti. Cūḷagopālasuttaṃ niṭṭhitaṃ catutthaṃ. ------------ @Footnote: 1 Po. Ma. pāmojja...


             The Pali Tipitaka in Roman Character Volume 12 page 418-421. https://84000.org/tipitaka/read/roman_read.php?B=12&A=8445&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=12&A=8445&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=388&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=34              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=388              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=8&A=4410              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=4410              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]