ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

page548.

Selasuttaṃ [604] Evamme sutaṃ ekaṃ samayaṃ bhagavā aṅguttarāpesu cārikañcaramāno mahatā bhikkhusaṅghena saddhiṃ aḍḍhaterasehi bhikkhusatehi yena āpaṇaṃ nāma aṅguttarāpānaṃ nigamo tadavasari . assosi kho keṇiyo jaṭilo samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito aṅguttarāpesu cārikañcaramāno mahatā bhikkhusaṅghena saddhiṃ aḍḍhaterasehi bhikkhusatehi āpaṇaṃ anuppatto taṃ kho pana bhavantaṃ gotamaṃ evaṃkalyāṇo kittisaddo abbhuggato itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti. [605] Atha kho keṇiyo jaṭilo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho keṇiyaṃ jaṭilaṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi

--------------------------------------------------------------------------------------------- page549.

Sampahaṃsesi . atha kho keṇiyo jaṭilo bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavantaṃ etadavoca adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti. Evaṃ vutte bhagavā keṇiyaṃ jaṭilaṃ etadavoca mahā kho keṇiya bhikkhusaṅgho aḍḍhaterasāni bhikkhusatāni tvañca brāhmaṇesu abhippasannoti. {605.1} Dutiyampi kho keṇiyo jaṭilo bhagavantaṃ etadavoca kiñcāpi bho gotama mahābhikkhusaṅgho aḍḍhaterasāni bhikkhusatāni ahañca brāhmaṇesu abhippasanno adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti . dutiyampi kho bhagavā keṇiyaṃ jaṭilaṃ etadavoca mahā kho keṇiya bhikkhusaṅgho aḍḍhaterasāni bhikkhusatāni tvañca 1- brāhmaṇesu abhippasannoti. {605.2} Tatiyampi kho keṇiyo jaṭilo bhagavantaṃ etadavoca kiñcāpi bho gotama mahābhikkhusaṅgho aḍḍhaterasāni bhikkhusatāni ahañca 2- brāhmaṇesu abhippasanno adhivāsetveva me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti . adhivāseti 3- bhagavā tuṇhībhāvena . atha kho keṇiyo jaṭilo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā yena sako assamo tenupasaṅkami upasaṅkamitvā mittāmacce ñātisālohite āmantesi suṇantu me bhonto mittāmaccā ñātisālohitā samaṇo 4- gotamo nimantito svātanāya bhattaṃ saddhiṃ bhikkhusaṅghena yena me kāyaveyyāvattikaṃ kareyyāthāti . evaṃ bhoti @Footnote: 1 Yu. tavañca kho . 2 Yu. ahañca kho . 3 Yu. adhivāsesi. @4 Yu. samaṇo me gotamo.

--------------------------------------------------------------------------------------------- page550.

Kho keṇiyassa jaṭilassa mittāmaccā ñātisālohitā keṇiyassa jaṭilassa paṭissutvā appekacce uddhanāni khananti appekacce kaṭṭhāni phālenti appekacce bhājanāni dhovanti appekacce udakamaṇikaṃ patiṭṭhāpenti appekacce āsanāni paññāpenti . Keṇiyopi 1- jaṭilo sāmaññeva maṇḍalamāḷaṃ paṭiyādeti. [606] Tena kho pana samayena selo brāhmaṇo āpaṇe paṭivasati tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo tīṇi māṇavakasatāni mante vāceti . tena kho pana samayena keṇiyo jaṭilo sele brāhmaṇe abhippasanno hoti . atha kho selo brāhmaṇo tīhi māṇavakasatehi parivuto jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena keṇiyassa jaṭilassa assamo tenupasaṅkami. {606.1} Addasā kho selo brāhmaṇo keṇiyasmiṃ 2- jaṭile appekacce uddhanāni khanante appekacce kaṭṭhāni phālente appekacce bhājanāni dhovante appekacce udakamaṇikaṃ patiṭṭhāpente appekacce āsanāni paññāpente keṇiyaṃ 3- jaṭilaṃ sāmaññeva maṇḍalamāḷaṃ paṭiyādentaṃ disvāna keṇiyaṃ jaṭilaṃ etadavoca kiṃ nu bhoto keṇiyassa āvāho vā bhavissati vivāho vā bhavissati mahāyañño vā paccupaṭṭhito rājā 4- māgadho seniyo bimbisāro nimantito svātanāya saddhiṃ balakāyenāti . na me bho sela @Footnote: 1 Yu. keṇiyo pana . 2 Yu. keṇiyassamiye . 3 Yu. keṇiyaṃ pana. @4 Yu. rājā vā.

--------------------------------------------------------------------------------------------- page551.

Āvāho vā bhavissati napi vivāho vā bhavissati napi rājā māgadho seniyo bimbisāro nimantito svātanāya saddhiṃ balakāyena apica kho me mahāyañño paccupaṭṭhito atthi samaṇo gotamo sakyaputto sakyakulā pabbajito aṅguttarāpesu cārikañcaramāno mahatā bhikkhusaṅghena saddhiṃ aḍḍhaterasehi bhikkhusatehi āpaṇaṃ anuppatto taṃ kho pana bhavantaṃ gotamaṃ evaṃkalyāṇo kittisaddo abbhuggato itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti so me nimantito svātanāya saddhiṃ bhikkhusaṅghenāti. Buddhoti bho keṇiya vadesīti . buddhoti bho sela vadāmīti. Buddhoti bho keṇiya vadesīti. Buddhoti bho sela vadāmīti. {606.2} Atha kho selassa brāhmaṇassa etadahosi ghosopi kho eso dullabho lokasmiṃ yadidaṃ buddhoti āgatāni kho panamhākaṃ mantesu dvattiṃsa mahāpurisalakkhaṇāni yehi samannāgatassa mahāpurisassa dveva gatiyo bhavanti anaññā sace agāraṃ ajjhāvasati rājā hoti cakkavatti dhammiko dhammarājā cāturanto vijitāvī janapadatthā 1- viriyappatto sattaratanasamannāgato tassimāni satta ratanāni bhavanti seyyathīdaṃ cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthīratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā @Footnote: 1 Yu. janapadatthāvariyappatto.

--------------------------------------------------------------------------------------------- page552.

So imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati sace 1- pana agārasmā anagāriyaṃ pabbajati arahaṃ hoti sammāsambuddho loke vivaṭacchado kahaṃ pana bho keṇiya etarahi so bhavaṃ gotamo viharati arahaṃ sammāsambuddhoti. [607] Evaṃ vutte keṇiyo jaṭilo dakkhiṇaṃ bāhaṃ paggahetvā selaṃ brāhmaṇaṃ etadavoca yenesā bho sela nīlavanarājīti . Atha kho selo brāhmaṇo tīhi māṇavakasatehi saddhiṃ yena bhagavā tenupasaṅkami . atha kho selo brāhmaṇo te māṇavake āmantesi appasaddā bhonto āgacchantu pade padaṃ nikkhipantā durā 2- sadā hi te bhavanto 3- sīhāva ekacarā yadā cāhaṃ bhotā samaṇena gotamena saddhiṃ manteyyaṃ mā me bhonto antarantarā kathaṃ opātetha kathāpariyosānaṃ ca me bhavanto āgamentūti . atha kho selo brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho selo brāhmaṇo bhagavato kāye dvattiṃsa mahāpurisalakkhaṇāni sammannesi. {607.1} Addasā kho selo brāhmaṇo bhagavato kāye dvattiṃsa mahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na saṃpasīdati kosohite ca vatthaguyhe pahutajivhatāya ca. @Footnote: 1 Yu. sace kho . 2 Yu. durāsadā . 3 Yu. bhagavanto.

--------------------------------------------------------------------------------------------- page553.

[608] Atha kho bhagavato etadahosi passati kho me ayaṃ selo brāhmaṇo dvattiṃsa mahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na saṃpasīdati kosohite ca vatthaguyhe pahutajivhatāya cāti . atha kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāresi yathā addasa selo brāhmaṇo bhagavato kosohitaṃ vatthaguyhaṃ . atha kho bhagavā jivhaṃ ninnāmetvā ubhopi kaṇṇasotāni anumasi paṭimasi ubhopi nāsikasotāni anumasi paṭimasi kevalakappaṃ 1- nalāṭamaṇḍalaṃ jivhāya chādesi. [609] Atha kho selassa brāhmaṇassa etadahosi samannāgato kho samaṇo gotamo dvattiṃsamahāpurisalakkhaṇehi paripuṇṇehi no apparipuṇṇehi no ca kho naṃ jānāmi buddho vā no vā sutaṃ 2- pana metaṃ brāhmaṇānaṃ vuḍḍhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ ye te bhavanti arahanto sammāsambuddhā te sake vaṇṇe bhaññamāne attānaṃ pātukarontīti yannūnāhaṃ samaṇaṃ gotamaṃ sammukhā sāruppāhi gāthāhi abhitthaveyyanti. {609.1} Atha kho selo brāhmaṇo bhagavantaṃ sammukhā sāruppāhi gāthāhi abhitthavi paripuṇṇakāyo surucī sujāto cārudassano suvaṇṇavaṇṇosi bhagavā susukkadāṭho saviriyavā narassa hi sujātassa ye bhavanti vissuñjanā 3- sabbe te tava kāyasmiṃ mahāpurisalakkhaṇā @Footnote: 1 Yu. kevalampi . 2 Yu. sutaṃ kho pana . 3 Yu. viyañjanā.

--------------------------------------------------------------------------------------------- page554.

Pasannanetto sumukho brahmā uju patāpavā majjhe samaṇasaṅghassa ādiccova virocasi kalyāṇadassano bhikkhu kañcanasannibhattaco kiṃ te samaṇabhāvena evaṃ uttamavaṇṇino rājā arahasi bhavituṃ cakkavatti rathesabho cāturanto vijitāvī jambusaṇḍassa issaro khattiyā bhojarājāno anuyuttā bhavantu 1- te rājābhirājā manujindo rajjaṃ kārehi gotama rājāhamasmi selāti [bhagavā] dhammarājā anuttaro dhammena cakkaṃ vattemi cakkaṃ appaṭivattiyaṃ sambuddho paṭijānāsi [iti selo brāhmaṇo] dhammarājā anuttaro dhammena cakkaṃ vattemi iti bhāsasi gotama ko nu senāpati bhoto sāvako satthu danvayo ko 2- nomaṃ anuvatteti dhammacakkaṃ pavattitaṃ mayā pavattitaṃ cakkaṃ [selāti bhagavā] dhammacakkaṃ anuttaraṃ sārīputto anuvatteti anujāto tathāgataṃ abhiññeyyaṃ abhiññātaṃ bhāvetabbañca bhāvitaṃ pahātabbaṃ pahīnaṃ me tasmā buddhosmi brāhmaṇa vinayassu mayi kaṅkhaṃ adhimuccassu brāhmaṇa dullabhaṃ dassanaṃ hoti sambuddhānaṃ abhiṇhaso @Footnote: 1 Yu. bhavanti . 2 Yu. ko te imaṃ.

--------------------------------------------------------------------------------------------- page555.

Yesaṃ ve 1- dullabho loke pātubhāvo abhiṇhaso sohaṃ brāhmaṇa sambuddho sallakatto anuttaro brahmabhūto atitulo mārasenappamaddano sabbāmitte vasīkatvā modāmi akutobhayo imaṃ bhonto nisāmetha yathā bhāsati cakkhumā sallakatto mahāvīro sīhova nadatī vane brahmabhūtaṃ atitulaṃ mārasenappamaddanaṃ ko disvā nappasīdeyya api kaṇhābhijātiko yo maṃ icchati anvetu yo ca 2- nicchati acchatu 3- idhāhaṃ pabbajissāmi varapaññassa santike evañce 4- ruccati bhoto sammāsambuddhasāsanaṃ mayaṃpi pabbajissāma varapaññassa santike brāhmaṇāti 5- sattā ime yācantipañjalikatā 6- brahmacariyaṃ carissāma bhagavā tava santike svākkhātaṃ brahmacariyaṃ [selāti bhagavā] sandiṭṭhikamakālikaṃ yattha amoghā pabbajjā appamattassa sikkhatoti. Alattha kho selo brāhmaṇo sapariso bhagavato santike pabbajjaṃ alattha upasampadaṃ. [610] Atha kho keṇiyo jaṭilo tassā rattiyā accayena sake assame paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato @Footnote: 1 Yu. vo . 2 Yu. vā . 3 Yu. gacchatu . 4 Yu. etañce. @5 Yu. brahmakā tisatā ime . 6 Yu. yācanti pañjalīkatā.

--------------------------------------------------------------------------------------------- page556.

Kālaṃ ārocāpesi kālo bho gotama niṭṭhitaṃ bhattanti . atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena keṇiyassa jaṭilassa assamo tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena . atha kho keṇiyo jaṭilo buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi . atha kho keṇiyo jaṭilo bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. [611] Ekamantaṃ nisinnaṃ kho keṇiyaṃ jaṭilaṃ bhagavā imāhi gāthāhi anumodi aggihuttaṃmukhā 1- yaññā sā vitti chandaso mukhaṃ rājā mukhaṃ manussānaṃ nadīnaṃ sāgaro mukhaṃ nakkhattānaṃ mukhaṃ cando ādicco tapataṃ mukhaṃ puññamākaṅkhamānānaṃ saṅgho ve yajataṃ mukhanti. Atha kho bhagavā keṇiyaṃ jaṭilaṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi . atha kho āyasmā selo sapariso 2- vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva yassatthāya kulaputtā sammadeva agārasmā anāgāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ ithattāyāti abbhaññāsi . aññataro 3- kho panāyasmā @Footnote: 1 Yu. aggihuttamukhā . 2 Yu. etthantare ekoti dissati. @3 Yu. aññataro ca kho.

--------------------------------------------------------------------------------------------- page557.

Selo sapariso arahataṃ ahosi. [612] Atha kho āyasmā selo sapariso yena bhagavā tenupasaṅkami upasaṅkamitvā ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ gāthāhi ajjhabhāsi yantaṃ saraṇamāgamha ito aṭṭhami cakkhuma sattarattena bhagavā dantamhā tava sāsane tuvaṃ buddho tuvaṃ satthā tuvaṃ mārābhibhū muni tuvaṃ anusaye cheko 1- tiṇṇo tāresimaṃ pajaṃ upadhī te samatikkantā āsavā te padālitā sīhova anupādāno pahīnabhayabheravo bhikkhavoti 2- sattā ime tiṭṭhantipañjalikatā pāde vīra pasārehi nāgā vandantu satthunoti. Selasuttaṃ niṭṭhitaṃ dutiyaṃ. -------- @Footnote: 1 Yu. chetvā . 2 Yu. bhikkhavo tisatā ime tiṭṭhanti pañjalīkatā.


             The Pali Tipitaka in Roman Character Volume 13 page 548-557. https://84000.org/tipitaka/read/roman_read.php?B=13&A=11207&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=11207&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=604&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=42              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=604              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=7233              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=7233              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]