ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

page573.

Ghoṭamukhasuttaṃ [630] Evamme sutaṃ ekaṃ samayaṃ āyasmā udeno bārāṇasiyaṃ viharati khemiyambavane . tena kho pana samayena ghoṭamukho brāhmaṇo bārāṇasiṃ anuppatto hoti kenacideva karaṇīyena . atha kho ghoṭamukho brāhmaṇo jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena khemiyambavanaṃ tenupasaṅkami . tena kho pana samayena āyasmā udeno abbhokāse caṅkamati . atha kho [1]- ghoṭamukho brāhmaṇo yena āyasmā udeno tenupasaṅkami upasaṅkamitvā āyasmatā udenena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā āyasmantaṃ udenaṃ caṅkamantaṃ anucaṅkamamāno evamāha ambho samaṇa natthi dhammiko paribbajo 2- evaṃ me ettha hoti tañca kho bhavantarūpānaṃ vā adassanā yo vā panettha dhammoti. [631] Evaṃ vutte āyasmā udeno caṅkamā orohitvā vihāraṃ pavisitvā paññatte āsane nisīdi . ghoṭamukhopi kho brāhmaṇo caṅkamā orohitvā vihāraṃ pavisitvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhitaṃ kho ghoṭamukhaṃ brāhmaṇaṃ āyasmā udeno etadavoca saṃvijjante kho brāhmaṇa āsanāni sace ākaṅkhasi nisīdāti . etadeva kho pana mayaṃ bhoto udenassa āgamayamānā na nisīdāma kathaṃ hi nāma mādiso pubbe animantito @Footnote: 1 Yu. so . 2 Yu. paribbājako.

--------------------------------------------------------------------------------------------- page574.

Āsane nisīditabbaṃ maññeyyāti. {631.1} Atha kho ghoṭamukho brāhmaṇo aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho ghoṭamukho brāhmaṇo āyasmantaṃ udenaṃ etadavoca ambho samaṇa natthi dhammiko paribbajo evaṃ me ettha hoti tañca kho bhavantarūpānaṃ vā adassanā yo vā panettha dhammoti . sace kho pana me tvaṃ brāhmaṇa anumaññeyyaṃ anujāneyyāsi paṭikkosetabbañca paṭikkoseyyāsi yassa ca pana me bhāsitassa atthaṃ na jāneyyāsi mamaṃyeva tattha uttariṃ paṭipuccheyyāsi idaṃ bho udena kathaṃ imassa kvatthoti evaṃ katvā siyā no ettha kathāsallāpoti. Anumaññeyyaṃ khvāhaṃ bhoto udenassa anujānissāmi paṭikkositabbañca paṭikkosissāmi yassa ca panāhaṃ bhoto udenassa bhāsitassa atthaṃ na jānissāmi bhavantaṃyeva tattha udenaṃ uttariṃ paṭipucchissāmi idaṃ bho udena kathaṃ imassa kvatthoti evaṃ katvā hotu no ettha kathāsallāpoti. [632] Cattārome brāhmaṇa puggalā santo saṃvijjamānā lokasmiṃ katame cattāro idha brāhmaṇa ekacco puggalo attantapo hoti attaparitāpanānuyogamanuyutto idha pana brāhmaṇa ekacco puggalo parantapo hoti paraparitāpanānuyogamanuyutto idha pana brāhmaṇa ekacco puggalo attantapo ca [1]- attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto idha pana @Footnote: 1 Yu. etthantare hotīti dissati.

--------------------------------------------------------------------------------------------- page575.

Brāhmaṇa ekacco puggalo nevattantapo hoti nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati imesaṃ brāhmaṇa catunnaṃ puggalānaṃ katamo te puggalo cittaṃ ārādhetīti. {632.1} Yvāyaṃ bho udena puggalo attantapo atta- paritāpanānuyogamanuyutto ayaṃ me puggalo cittaṃ nārādheti yopāyaṃ bho udena puggalo parantapo paraparitāpanānuyogamanuyutto ayampi me puggalo cittaṃ nārādheti yopāyaṃ bho udena puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto ayampi me puggalo cittaṃ nārādheti yo ca kho ayaṃ bho udena puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto so anattantapo ca aparantapo ca diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati ayaṃ me puggalo cittaṃ ārādhetīti. {632.2} Kasmā pana te brāhmaṇa ime tayo puggalā cittaṃ nārādhentīti . yvāyaṃ bho udena puggalo attantapo attaparitāpanānuyogamanuyutto so attānaṃ sukhakāmaṃ dukkhapaṭikkūlaṃ ātāpeti paritāpeti iminā me ayaṃ puggalo cittaṃ nārādheti yopāyaṃ bho udena puggalo parantapo paraparitāpanānuyogamanuyutto so paraṃ sukhakāmaṃ dukkhapaṭikkūlaṃ

--------------------------------------------------------------------------------------------- page576.

Ātāpeti paritāpeti iminā me ayaṃ puggalo cittaṃ nārādheti yopāyaṃ bho udena puggalo attantapo ca attaparitāpanānu- yogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto so attānañca parañca sukhakāme dukkhapaṭikkūle ātāpeti paritāpeti iminā me ayaṃ puggalo cittaṃ nārādheti yo ca kho ayaṃ bho udena puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati so attānañca parañca sukhakāme dukkhapaṭikkūle neva ātāpeti na paritāpeti iminā me ayaṃ puggalo cittaṃ ārādhetīti. [633] Dvemā brāhmaṇa parisā katamā dve idha brāhmaṇa ekaccā parisā sārattarattā maṇikuṇḍalesu puttabhariyaṃ pariyesati dāsīdāsaṃ pariyesati khettavatthuṃ pariyesati jātarūparajataṃ pariyesati idha pana brāhmaṇa ekaccā parisā asārattarattā maṇikuṇḍalesu puttabhariyaṃ pahāya dāsīdāsaṃ pahāya khettavatthuṃ pahāya jātarūparajataṃ pahāya agārasmā anagāriyaṃ pabbajitā yvāyaṃ 1- brāhmaṇa puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītibhūto @Footnote: 1 Yu. svāyaṃ.

--------------------------------------------------------------------------------------------- page577.

Sukhapaṭisaṃvedī brahmabhūtena attanā viharati imaṃ tvaṃ brāhmaṇa puggalaṃ katamassaṃ parisāyaṃ bahulaṃ samanupassasi yā cāyaṃ 1- parisā sārattarattā maṇikuṇḍalesu puttabhariyaṃ pariyesati dāsīdāsaṃ pariyesati khettavatthuṃ pariyesati jātarūparajataṃ pariyesati yā cāyaṃ 2- parisā asārattarattā maṇikuṇḍalesu puttabhariyaṃ pahāya dāsīdāsaṃ pahāya khettavatthuṃ pahāya jātarūparajataṃ pahāya agārasmā anagāriyaṃ pabbajitāti. {633.1} Yvāyaṃ bho udena puggalo nevattantapo nātta- paritāpanānuyogamanuyutto na parantapo na paraparitāpanānu- yogamanuyutto so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītibhūto 3- sukhapaṭisaṃvedī brahmabhūtena attanā viharati imāhaṃ puggalaṃ yāyaṃ parisā asārattarattā maṇikuṇḍalesu puttabhariyaṃ pahāya dāsīdāsaṃ pahāya khettavatthuṃ pahāya jātarūparajataṃ pahāya agārasmā anagāriyaṃ pabbajitā imissaṃ parisāyaṃ bahulaṃ samanupassāmīti. {633.2} Idāneva kho pana te brāhmaṇa bhāsitaṃ mayaṃ evaṃ ājānāma ambho samaṇa natthi dhammiko paribbajo 4- evaṃ me ettha hoti tañca kho bhavantarūpānaṃ vā adassanā yo vā panettha dhammoti . addhā kho me sā bho udena sānuggahā vācā bhāsitā atthi dhammiko paribbajo 5- evaṃ me ettha hoti evañca pana maṃ bhavaṃ udeno dhāretu ye cime bhotā udenena cattāro puggalā saṅkhittena vuttā vitthārena avibhattā sādhu me bhavaṃ udeno ime cattāro puggale @Footnote: 1-2 Yu. vāyaṃ . 3 Yu. sītibhūtoti natthi . 4-5 Yu. paribbājo.

--------------------------------------------------------------------------------------------- page578.

Vitthārena vibhajatu anukampaṃ upādāyāti . tenahi brāhmaṇa suṇohi 1- sādhukaṃ manasikarohi bhāsissāmīti . evaṃ bhoti kho ghoṭamukho brāhmaṇo āyasmato udenassa paccassosi. [634] Āyasmā udeno etadavoca katamo ca brāhmaṇa puggalo attantapo attaparitāpanānuyogamanuyutto idha brāhmaṇa ekacco puggalo acelako hoti muttācāro hatthāvalekhano na ehibhadantiko na tiṭṭhabhadantiko nābhihataṃ 2- na uddissa kataṃ na nimantanaṃ sādiyati so na kumbhimukhā paṭiggaṇhāti na kaḷopimukhā paṭiggaṇhāti na eḷakamantaraṃ na daṇḍamantaraṃ na mūsalamantaraṃ na dvinnaṃ bhuñjamānānaṃ na gabbhiniyā na pāyamānāya na purisantaragatāya na saṅkittīsu na yattha sā upaṭṭhito hoti na yattha makkhikā saṇḍasaṇḍa- cārinī na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pivati so ekāgāriko vā hoti ekālopiko dvāgāriko vā hoti dvālopiko .pe. Sattāgāriko vā hoti sattālopiko ekissāpi dattiyā yāpeti dvīhipi dattīhi yāpeti tīhipi dattīhi yāpeti .pe. sattahipi dattīhi yāpeti ekāhikaṃpi āhāraṃ āhāreti dvīhikaṃpi āhāraṃ āhāreti .pe. sattāhikaṃpi āhāraṃ āhāreti iti evarūpaṃ aḍḍhamāsikaṃpi pariyāyabhattabhojanānuyogaṃ anuyutto viharati {634.1} so sākabhakkho vā hoti sāmākabhakkho vā hoti nīvārabhakkho vā hoti daddulabhakkho vā @Footnote: 1 Yu. suṇāhi . 2 Yu. nābhihaṭaṃ.

--------------------------------------------------------------------------------------------- page579.

Hoti haṭabhakkho vā hoti kaṇabhakkho vā hoti ācāmabhakkho vā hoti piññākabhakkho vā hoti tiṇabhakkho vā hoti gomayabhakkho vā hoti vanamūlaphalāhāro vā yāpeti pavattaphalabhojī so sāṇānipi dhāreti masāṇānipi dhāreti chavadussānipi dhāreti paṃsukūlānipi dhāreti tirīṭānipi dhāreti ajinaṃpi 1- dhāreti ajinakkhipaṃpi dhāreti kusacīraṃpi dhāreti vākacīraṃpi dhāreti phalakacīraṃpi dhāreti kesakambalaṃpi dhāreti vālakambalaṃpi dhāreti uḷūkapakkhaṃpi dhāreti kesamassulocakopi hoti kesamassulocanānuyogamanuyutto ubbhaṭṭhakopi hoti āsanapaṭikkhitto ukkuṭikopi hoti ukkuṭikappadhānamanuyutto kaṇṭakāpassayikopi hoti kaṇṭakāpassaye seyyaṃ kappeti sāyatatiyakaṃpi udakorohaṇānuyogamanuyutto viharati iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogamanuyutto viharati ayaṃ vuccati brāhmaṇa puggalo attantapo attaparitāpanānuyogamanuyutto. [635] Katamo ca brāhmaṇa puggalo parantapo paraparitāpanānu- yogamanuyutto idha brāhmaṇa ekacco puggalo orabbhiko hoti sūkariko sākuṇiko māgaviko luddo macchaghātako coro coraghātako bandhanāgāriko ye vā panaññepi keci kurūrakammantā ayaṃ vuccati brāhmaṇa puggalo parantapo paraparitāpanānuyogamanuyutto. @Footnote: 1 Yu. ajinānipi.

--------------------------------------------------------------------------------------------- page580.

[636] Katamo ca brāhmaṇa puggalo attantapo ca attaparitāpanānu- yogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto idha brāhmaṇa ekacco puggalo rājā vā hoti khattiyo muddhāvasitto brāhmaṇo vā mahāsālo so puratthimena nagarassa navaṃ santhāgāraṃ kārāpetvā kesamassuṃ ohāretvā kharājinaṃ nivāsetvā sappitelena kāyaṃ abbhañjitvā migavisāṇena piṭṭhiṃ kaṇḍuvamāno santhāgāraṃ pavisati saddhiṃ mahesiyā brāhmaṇena ca purohitena so tattha anantarahitāya bhūmiyā haritūpalittāya 1- seyyaṃ kappeti so ekissā gāviyā sarūpavacchāya yaṃ ekasmiṃ thane khīraṃ hoti tena rājā yāpeti yaṃ dutiyasmiṃ thane khīraṃ hoti tena mahesī yāpeti yaṃ tatiyasmiṃ thane khīraṃ hoti tena brāhmaṇo purohito yāpeti yaṃ catutthasmiṃ thane khīraṃ hoti tena aggiṃ jūhati avasesena vacchako yāpeti so evamāha ettakā usabhā haññantu yaññatthāya ettakā vacchatarā haññantu yaññatthāya ettikā vacchatariyo haññantu yaññatthāya ettakā ajā haññantu yaññatthāya ettakā urabbhā haññantu yaññatthāya ettakā rukkhā chijjantu yūpatthāya ettakā dabbā 2- luyanti parisanthāyāti ye pissa te honti dāsāti vā pessāti vā kammakarāti vā tepi daṇḍatajjitā bhayatajjitā assumukhā rodamānā parikammāni karonti ayaṃ vuccati brāhmaṇa puggalo attantapo ca @Footnote: 1 Yu. haritupattāya . 2 Yu. dabbhā lūyantu balihisatthāyāti.

--------------------------------------------------------------------------------------------- page581.

Attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto. [637] Katamo ca brāhmaṇa puggalo nevattantapo nātta- paritāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati idha brāhmaṇa tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇa- brāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. {637.1} Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule pacchājāto so taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati sambādho gharāvāso rajāpatho abbhokāso pabbajjā na yidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti . so aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ

--------------------------------------------------------------------------------------------- page582.

Pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. [638] So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati abrahmacariyaṃ pahāya brahmacārī hoti ārācārī virato methunā gāmadhammā {638.1} musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaṃvādako lokassa pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti ito sutvā na amutra akkhātā imesaṃ bhedāya amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. {638.2} So vījagāmabhūtagāmasamārambhā paṭivirato

--------------------------------------------------------------------------------------------- page583.

Hoti ekabhattiko hoti rattūparato virato vikālabhojanā naccagītavāditavisūkadassanā paṭivirato hoti mālāgandhavilepana- dhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti uccāsayanamahāsayanā paṭivirato hoti jātarūparajatapaṭiggahaṇā paṭivirato hoti āmakadhaññapaṭiggahaṇā paṭivirato hoti āmakamaṃsapaṭiggahaṇā paṭivirato hoti itthīkumārikāpaṭiggahaṇā paṭivirato hoti dāsīdāsapaṭiggahaṇā paṭivirato hoti ajeḷakapaṭiggahaṇā paṭivirato hoti kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti hatthigavāssavalavapaṭiggahaṇā 1- paṭivirato hoti khettavatthupaṭiggahaṇā paṭivirato hoti dūteyyapahīṇagamanānuyogā paṭivirato hoti kayavikkayā paṭivirato hoti tulākūṭakaṃsakūṭamānakūṭā paṭivirato hoti ukkoṭanavañcananikatisāviyogā 2- paṭivirato hoti chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti. {638.3} So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena yena yeneva pakkamati samādāyeva pakkamati . Seyyathāpi nāma pakkhī sakuṇo yena yeneva ḍeti sapattabhāro ḍeti evameva bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena yena yeneva pakkamati samādāyeva pakkamati . so iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. {638.4} So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ @Footnote: 1 Yu. ..vaḷavā... . 2 Yu. ..sāciyogā.

--------------------------------------------------------------------------------------------- page584.

Cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati . sotena saddaṃ sutvā ... ghānena gandhaṃ ghāyitvā ... jivhāya rasaṃ sāyitvā ... kāyena phoṭṭhabbaṃ phusitvā ... manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjati . so iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. {638.5} So abhikkante paṭikkante sampajānakārī hoti ālokite vilokite sampajānakārī hoti sammiñjite pasārite sampajānakārī hoti saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti asite pīte khāyite sāyite sampajānakārī hoti uccārapassāvakamme sampajānakārī hoti gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. [639] So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ . So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā

--------------------------------------------------------------------------------------------- page585.

Ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā . so abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati abhijjhāya cittaṃ parisodheti byāpādappadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūta- hitānukampī byāpādappadosā cittaṃ parisodheti thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno thīnamiddhā cittaṃ parisodheti uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti. [640] So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.

--------------------------------------------------------------------------------------------- page586.

[641] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti so anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekaṃpi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsaṃpi jātiyo tiṃsaṃpi jātiyo cattāḷīsaṃpi jātiyo paññāsaṃpi jātiyo jātisataṃpi jātisahassaṃpi jātisatasahassaṃpi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ 1- tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. [642] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti so dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti ime vata bhonto sattā kāyaduccaritena samannāgatā .pe. ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā @Footnote: 1 Yu. uppādiṃ.

--------------------------------------------------------------------------------------------- page587.

Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā ime vā pana bhonto sattā kāyasucaritena samannāgatā .pe. ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikamma- samādānā te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. [643] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti . so idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti ime āsavāti yabhābhūtaṃ pajānāti ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti . Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsavāpi cittaṃ vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti ayaṃ vuccati brāhmaṇa puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na parantapo

--------------------------------------------------------------------------------------------- page588.

Na paraparitāpanānuyogamanuyutto so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharatīti. [644] Evaṃ vutte ghoṭamukho brāhmaṇo āyasmantaṃ udenaṃ etadavoca abhikkantaṃ bho udena abhikkantaṃ bho udena seyyathāpi bho udena nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti 1- evameva bhotā udenena anekapariyāyena dhammo pakāsito esāhaṃ bhavantaṃ udenaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhavaṃ udeno dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti . mā kho maṃ tvaṃ brāhmaṇa saraṇaṃ agamāsi tameva tvaṃ bhagavantaṃ saraṇaṃ gacchāhi 2- yamahaṃ saraṇaṃ gatoti . kahaṃ pana bho udena etarahi so bhavaṃ gotamo viharati arahaṃ sammāsambuddhoti . parinibbuto kho brāhmaṇa etarahi so bhagavā arahaṃ sammāsambuddhoti. {644.1} Sace hi mayaṃ bho udena suṇeyyāma taṃ bhavantaṃ gotamaṃ dasasu 3- yojanesu dasapi mayaṃ yojanāni gaccheyyāma taṃ bhavantaṃ gotamaṃ dassanāya arahantaṃ sammāsambuddhaṃ sace hi 4- mayaṃ bho udena suṇeyyāma taṃ bhavantaṃ gotamaṃ vīsatiyā yojanesu ... Tiṃsatiyā yojanesu ... Cattāḷīsāya yojanesu ... paññāsāya yojanesu paññāsaṃpi mayaṃ yojanāni @Footnote: 1 Yu. dakkhintīti . 2 Yu. gaccha . 3 Yu. dasasupi . 4 Yu. hisaddo natthi.

--------------------------------------------------------------------------------------------- page589.

Gaccheyyāma taṃ bhavantaṃ gotamaṃ dassanāya arahantaṃ sammāsambuddhaṃ yojanasatepi mayaṃ bho udena suṇeyyāma taṃ bhavantaṃ gotamaṃ yojanasataṃpi mayaṃ gaccheyyāma taṃ bhavantaṃ gotamaṃ dassanāya arahantaṃ sammāsambuddhaṃ yato ca kho bho udena parinibbuto so bhavaṃ gotamo parinibbutaṃpi mayaṃ taṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhavaṃ udeno dhāretu ajjatagge pāṇupetaṃ saraṇaṅgataṃ atthi ca me bho udena aṅgarājā devasikaṃ niccabhikkhaṃ dadāti tato ahaṃ bhoto udenassa ekaṃ niccabhikkhaṃ dadāmīti. [645] Kiṃ pana te brāhmaṇa aṅgarājā devasikaṃ niccabhikkhaṃ dadātīti . pañcapi 1- bho udena kahāpaṇasatānīti . na kho no brāhmaṇa kappati jātarūparajataṃ paṭiggahetunti . sace taṃ bho 2- udena na kappati vihāraṃ bhoto udenassa kārāpessāmīti . Sace kho me tvaṃ brāhmaṇa vihāraṃ kārāpetukāmo pāṭaliputte saṅghassa upaṭṭhānasālaṃ kārāpehīti . imināhaṃ 3- bhoto udenassa bhiyyoso mattāya attamano abhiraddho yaṃ maṃ bhavaṃ udeno saṅghe dāne 4- samādapeti esāhaṃ bho udena etissā ca niccabhikkhāya aparāya ca niccabhikkhāya pāṭaliputte saṅghassa upaṭṭhānasālaṃ kārāpessāmīti. @Footnote: 1 Yu. pisaddo natthi . 2 Yu. bhoto udenassa na kappati . 3 Yu. imināpahaṃ. @4 Yu. dānaṃ.

--------------------------------------------------------------------------------------------- page590.

Atha kho ghoṭamukho brāhmaṇo etissā ca niccabhikkhāya aparāya ca niccabhikkhāya pāṭaliputte saṅghassa upaṭṭhānasālaṃ kārāpesi. Sā etarahi ghoṭamukhīti vuccatīti. Ghoṭamukhasuttaṃ niṭṭhitaṃ catutthaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 13 page 573-590. https://84000.org/tipitaka/read/roman_read.php?B=13&A=11726&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=11726&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=630&items=16              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=44              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=630              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=7467              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=7467              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]