ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

page591.

Caṅkīsuttaṃ [646] Evamme sutaṃ ekaṃ samayaṃ bhagavā kosalesu cārikañcaramāno mahatā bhikkhusaṅghena saddhiṃ yena opāsādaṃ 1- nāma kosalānaṃ brāhmaṇagāmo tadavasari . tatra sudaṃ bhagavā opāsāde viharati uttarena opāsādaṃ devavane sālavane . tena kho pana samayena caṅkī brāhmaṇo opāsādaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā pasenadinā kosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ. [647] Assosuṃ kho opāsādakā 2- brāhmaṇagahapatikā samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kosalesu cārikañcaramāno mahatā bhikkhusaṅghena saddhiṃ opāsādaṃ anuppatto opāsāde viharati uttarena opāsādaṃ devavane sālavane taṃ kho pana bhavantaṃ gotamaṃ evaṃkalyāṇo kittisaddo abbhuggato itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ @Footnote: 1 Yu. opasādanti dissati . 2 Yu. opasādakāti dissati.

--------------------------------------------------------------------------------------------- page592.

Sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti. Atha kho opāsādakā brāhmaṇagahapatikā opāsādā nikkhamitvā saṅghā saṅghīgaṇībhūtā uttarena mukhā 1- gacchanti yena devavanaṃ sālavanaṃ . tena kho pana samayena caṅkī brāhmaṇo upari pāsāde divā seyyaṃ upagato hoti. [648] Addasā kho caṅkī brāhmaṇo opāsādake brāhmaṇagahapatike opāsādā nikkhamitvā saṅghe saṅghīgaṇībhūte uttarena mukhe gacchante yena devavanaṃ sālavanaṃ disvāna khattaṃ āmantesi kinnu kho bho khatte opāsādakā brāhmaṇagahapatikā opāsādā nikkhamitvā saṅghā saṅghīgaṇībhūtā uttarena mukhā 2- gacchanti yena devavanaṃ sālavananti . atthi bho caṅki samaṇo gotamo sakyaputto sakyakulā pabbajito kosalesu cārikañcaramāno mahatā bhikkhusaṅghena saddhiṃ opāsādaṃ anuppatto opāsāde viharati uttarena opāsādaṃ devavane sālavane taṃ kho pana bhavantaṃ gotamaṃ evaṃkalyāṇo kittisaddo abbhuggato itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti tamete bhavantaṃ gotamaṃ dassanāya upasaṅkamantīti . tenahi bho khatte yena opāsādakā brāhmaṇagahapatikā tenupasaṅkami 3- upasaṅkamitvā @Footnote: 1-2 Yu. mukhe . 3 Yu. tenupasaṅkama.

--------------------------------------------------------------------------------------------- page593.

Opāsāde 1- brāhmaṇagahapatike evaṃ vadehi caṅkī bho brāhmaṇo evamāha āgamentu kira bhavanto caṅkīpi brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamatīti . evaṃ bhoti kho so khattā caṅkissa brāhmaṇassa paṭissutvā yena opāsādakā brāhmaṇagahapatikā tenupasaṅkami upasaṅkamitvā opāsādake brāhmaṇagahapatike etadavoca caṅkī bho brāhmaṇo evamāha āgamentu kira bhavanto caṅkīpi brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatīti. [649] Tena kho pana samayena nānāverajjakānaṃ brāhmaṇānaṃ pañcamattāni brāhmaṇasatāni opāsāde paṭivasanti kenacideva karaṇīyena . assosuṃ kho te brāhmaṇā caṅkī kira brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatīti . atha 2- te brāhmaṇā yena caṅkī brāhmaṇo tenupasaṅkamiṃsu upasaṅkamitvā caṅkiṃ brāhmaṇaṃ etadavocuṃ saccaṃ kira bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkamissatīti. Evaṃ kho 3- bho hoti ahaṃpi samaṇaṃ gotamaṃ dassanāya upasaṅkamissāmīti. {649.1} Mā bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkami na arahati bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ samaṇo tveva gotamo arahati bhavantaṃ caṅkiṃ dassanāya upasaṅkamituṃ bhavañhi caṅkī ubhatosujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto @Footnote: 1 Yu. opasādake . 2 Yu. atha kho te . 3 Yu. evaṃ kho me.

--------------------------------------------------------------------------------------------- page594.

Anupakkuṭṭho jātivādena yampi bhavaṃ caṅkī ubhatosujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena imināpaṅgena na arahati bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ samaṇo tveva gotamo arahati bhavantaṃ caṅkiṃ dassanāya upasaṅkamituṃ {649.2} bhavañhi caṅkī addho mahaddhano mahābhogo bhavañhi caṅkī tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo bhavañhi caṅkī abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavacchasī akhuddāvakāso dassanāya bhavañhi caṅkī sīlavā buḍḍhasīlī buḍḍhasīlena 1- samannāgato bhavañhi caṅkī kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato visaṭṭhāya anelagaḷāya atthassa viññāpaniyā bhavañhi caṅkī bahunnaṃ ācariyapācariyo tīṇi māṇavakasatāni mante vāceti bhavañhi caṅkī rañño pasenadissa kosalassa sakkato garukato mānito pūjito apacito bhavañhi caṅkī brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito bhavañhi caṅkī opāsādaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā 2- pasenadinā kosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ yampi bhavaṃ caṅkī opāsādaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ @Footnote: 1 Yu. buddhasīlī buddhasīlena . 2 Yu. rañaño

--------------------------------------------------------------------------------------------- page595.

Sadhaññaṃ rājabhoggaṃ raññā pasenadinā kosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ imināpaṅgena na arahati bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ samaṇo tveva gotamo arahati bhavantaṃ caṅkiṃ dassanāya upasaṅkamitunti. [650] Evaṃ vutte caṅkī brāhmaṇo te brāhmaṇe etadavoca tenahi bho mamāpi suṇātha yathā yathā mayameva arahāma taṃ samaṇaṃ 1- gotamaṃ dassanāya upasaṅkamituṃ na tveva arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ samaṇo khalu bho gotamo ubhatosujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena yampi 2- samaṇo gotamo ubhatosujāto .pe. jātivādena imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ samaṇo khalu bho gotamo pahūtaṃ hiraññasuvaṇṇaṃ ohāya pabbajito bhūmigataṃ ca vehāsaṭṭhañca samaṇo khalu bho gotamo daharova samāno susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā agārasmā anagāriyaṃ pabbajito samaṇo khalu bho gotamo akāmakānaṃ mātāpitūnaṃ assumukhānaṃ rudantānaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito samaṇo khalu bho gotamo abhirūpo dassanīyo pāsādiko paramāya @Footnote: 1 Yu. bhavantaṃ . 2 Yu. yampi bho.

--------------------------------------------------------------------------------------------- page596.

Vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavacchasī akhuddāvakāso dassanāya samaṇo khalu bho gotamo sīlavā ariyasīlī kusalasīlī kusalena sīlena samannāgato samaṇo khalu bho gotamo kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato visaṭṭhāya anelagaḷāya atthassa viññāpaniyā samaṇo khalu bho gotamo bahunnaṃ ācariyapācariyo {650.1} samaṇo khalu bho gotamo khīṇakāmarāgo vigatacāpallo samaṇo khalu bho gotamo kammavādī kiriyavādī apāpapurekkhāro brahmaññāya pajāya samaṇo khalu bho gotamo uccākulā pabbajito asaṃbhinnā 1- khattiyakulā samaṇo khalu bho gotamo addhakulā pabbajito mahaddhanā mahābhogā samaṇaṃ khalu bho gotamaṃ tiroraṭṭhā tirojanapadā saṃpucchituṃ āgacchanti samaṇaṃ khalu bho gotamaṃ anekāni devatāsahassāni pāṇena 2- saraṇaṃ gatāni samaṇaṃ khalu bho gotamaṃ evaṃkalyāṇo kittisaddo abbhuggato itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti {650.2} samaṇo khalu bho gotamo dvattiṃsamahāpurisalakkhaṇehi samannāgato samaṇaṃ khalu bho gotamaṃ rājā māgadho seniyo bimbisāro saputtadāro pāṇehi saraṇaṃ gato samaṇaṃ khalu bho gotamaṃ rājā pasenadi kosalo [3]- pāṇehi saraṇaṃ gato samaṇaṃ khalu bho gotamaṃ brāhmaṇo pokkharasāti @Footnote: 1 Yu. ādīnakhattiyakulā . 2 Yu. pāṇehi . 3 Yu. etthantare saputtadāroti @dissati.

--------------------------------------------------------------------------------------------- page597.

Saputtadāro pāṇehi saraṇaṃ gato {650.3} samaṇo khalu bho gotamo opāsādaṃ anuppatto opāsāde viharati uttarena opāsādaṃ devavane sālavane ye pana kho keci samaṇā vā brāhmaṇā vā amhākaṃ gāmakkhettaṃ āgacchanti atithino 1- te honti atithī kho panamhehi sakkātabbā garukātabbā mānetabbā pūjetabbā yampi bho samaṇo gotamo opāsādaṃ anuppatto opāsāde viharati uttarena opāsādaṃ devavane sālavane atithimhākaṃ samaṇo gotamo atithi kho panamhehi sakkātabbo garukātabbo mānetabbo pūjetabbo imināpaṅgena na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamituṃ ettakaṃ kho ahaṃ bho tassa bhoto gotamassa vaṇṇaṃ pariyāpuṇāmi na ca so bhavaṃ gotamo ettakavaṇṇo apparimāṇavaṇṇo hi so bhavaṃ gotamo ekamekenapi bho aṅgena samannāgato na arahati so bhavaṃ gotamo amhākaṃ dassanāya upasaṅkamituṃ atha kho mayameva arahāma taṃ bhavantaṃ gotamaṃ dassanāya upasaṅkamitunti 2- . tenahi bho sabbeva mayaṃ samaṇaṃ gotamaṃ dassanāya upasaṅkamissāmāti. {650.4} Atha kho caṅkī brāhmaṇo mahatā brāhmaṇagaṇena saddhiṃ yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Tena kho pana @Footnote: 1 Yu. atithī no te honti . 2 Yu. itisaddo natthi.

--------------------------------------------------------------------------------------------- page598.

Samayena bhagavā vuḍḍhehi vuḍḍhehi brāhmaṇehi saddhiṃ kiñci kiñci kathaṃ sārāṇīyaṃ vītisāretvā nisinno hoti. [651] Tena kho pana samayena kāpadiko 1- nāma māṇavo daharo vuttasiro soḷasavassuddesiko jātiyā tiṇṇaṃ vedānaṃ pāragū sanighaṇḍu keṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo tassaṃ parisāyaṃ nisinno hoti . so vuḍḍhānaṃ vuḍḍhānaṃ brāhmaṇānaṃ bhagavatā saddhiṃ mantayamānānaṃ antarantarā kathaṃ opāteti . atha kho bhagavā kāpadikaṃ māṇavaṃ apasādesi mā āyasmā bhāradvājo vuḍḍhānaṃ vuḍḍhānaṃ brāhmaṇānaṃ mantayamānānaṃ antarantarā kathaṃ opātesi 2- kathāpariyosānaṃ āyasmā bhāradvājo āgametūti. [652] Evaṃ vutte caṅkī brāhmaṇo bhagavantaṃ etadavoca mā bhavaṃ gotamo kāpadikaṃ māṇavaṃ apasādesi kulaputto ca kāpadiko māṇavo bahussuto ca kāpadiko māṇavo paṇḍito 3- ca kāpadiko māṇavo kalyāṇavākkaraṇo 4- ca kāpadiko māṇavo pahoti ca kāpadiko māṇavo bhotā gotamena saddhiṃ asmiṃ vacane patimantetunti . atha kho bhagavato etadahosi addhā kho kāpadikassa māṇavassa tevijjake pāvacane kataṃ bhavissati tathā hi naṃ brāhmaṇā saṃpurekkharontīti . atha kho kāpadikassa māṇavassa @Footnote: 1 Sī. kāpaṭhako. Yu. kāpaṭhiko . 2 Yu. opātetu . 3 Yu. kalyāṇavākkaraṇo. @4 Yu. paṇḍito.

--------------------------------------------------------------------------------------------- page599.

Etadahosi yadā me samaṇo gotamo cakkhunā cakkhuṃ upasaṃharissati athāhaṃ samaṇaṃ gotamaṃ pañhaṃ pucchissāmīti. {652.1} Atha kho bhagavā kāpadikassa māṇavassa cetasā ceto parivitakkamaññāya yena kāpadiko māṇavo tena cakkhūni upasaṃhāsi . Atha kho kāpadikassa māṇavassa etadahosi samannāharati kho maṃ samaṇo gotamo yannūnāhaṃ samaṇaṃ gotamaṃ pañhaṃ puccheyyanti . atha kho kāpadiko māṇavo bhagavantaṃ etadavoca yadidaṃ bho gotama brāhmaṇānaṃ porāṇaṃ mantapadaṃ itihītihaparaṃparāya piṭakasampadāya tattha ca brāhmaṇā ekaṃsena niṭṭhaṃ gacchanti idameva saccaṃ moghamaññanti idha bhavaṃ gotamo kimāhāti. [653] Kiṃ pana bhāradvāja atthi koci brāhmaṇānaṃ ekabrāhmaṇopi yo evamāha ahametaṃ jānāmi ahametaṃ passāmi idameva saccaṃ moghamaññanti . no hidaṃ bho gotama . kiṃ pana bhāradvāja atthi koci brāhmaṇānaṃ ekācariyopi ekācariyapācariyopi yāva sattamā ācariyamahayugā 1- yo evamāha ahametaṃ jānāmi ahametaṃ passāmi idameva saccaṃ moghamaññanti . no hidaṃ bho gotama . kiṃ pana bhāradvāja yepi te brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro yesamidaṃ etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti seyyathīdaṃ @Footnote: 1 Yu. ācariyamahayugāpi.

--------------------------------------------------------------------------------------------- page600.

Aṭṭhako vāmako vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu tepi evamāhaṃsu mayametaṃ jānāma mayametaṃ passāma idameva saccaṃ moghamaññanti . no hidaṃ bho gotama. [654] Iti kira bhāradvāja natthi koci brāhmaṇānaṃ ekabrāhmaṇopi yo evamāha ahametaṃ jānāmi ahametaṃ passāmi idameva saccaṃ moghaññanti natthi koci brāhmaṇānaṃ ekācariyopi ekācariya- pācariyopi yāva sattamā ācariyamahayugā yo evamāha ahametaṃ jānāmi ahametaṃ passāmi idameva saccaṃ moghamaññanti yepi te brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro yesamidaṃ etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti seyyathīdaṃ aṭṭhako vāmako vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu tepi na evamāhaṃsu mayametaṃ jānāma mayametaṃ passāma idameva saccaṃ moghamaññanti. {654.1} Seyyathāpi bhāradvāja andhaveṇi paramparāsaṃsattā purimopi na passati majjhimopi na passati pacchimopi na passati evameva kho bhāradvāja andhaveṇūpamaṃ maññe brāhmaṇānaṃ bhāsitaṃ sampajjati purimopi na passati majjhimopi na passati pacchimopi na passati taṃ kiṃ maññasi

--------------------------------------------------------------------------------------------- page601.

Bhāradvāja nanu evaṃ sante brāhmaṇānaṃ amūlikā saddhā sampajjatīti . na khvettha bho gotama brāhmaṇā saddhāyayeva payirupāsanti anussavāpettha brāhmaṇā payirupāsantīti. [655] Pubbeva kho tvaṃ bhāradvāja saddhaṃ agamāsi anussavaṃ idāni vadesi pañca kho ime bhāradvāja dhammā diṭṭheva dhamme dvidhāvipākā katame pañca saddhā ruci anussavo ākāraparivitakko diṭṭhinijjhānakkhanti ime kho bhāradvāja pañca dhammā diṭṭheva dhamme dvidhāvipākā apica bhāradvāja susaddahitaṃ 1- yeva hoti tañca hoti rittaṃ tucchaṃ musā no cepi susaddahitaṃ hoti tañca hoti bhūtaṃ tacchaṃ anaññathā apica bhāradvāja surucitaṃyeva hoti .pe. svānussutaṃyeva hoti .pe. suparivitakkaṃyeva hoti .pe. sunijjhāyitaṃyeva hoti tañca hoti rittaṃ tucchaṃ musā no cepi sunijjhāyitaṃ hoti tañca hoti bhūtaṃ tacchaṃ anaññathā saccaṃ anurakkhatā bhāradvāja viññunā purisena nālamettha ekaṃsena niṭṭhaṃ gantuṃ idameva saccaṃ moghamaññanti . kittāvatā pana bho gotama saccānurakkhaṇā hoti kittāvatā saccamanurakkhati saccānurakkhaṇaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti. [656] Saddhā cepi bhāradvāja purisassa hoti evaṃ me saddhāti iti vadaṃ saccamanurakkhati na tveva tāva ekaṃsena niṭṭhaṃ @Footnote: 1 Sī. susaddhitaṃ.

--------------------------------------------------------------------------------------------- page602.

Gacchati idameva saccaṃ moghamaññanti ettāvatā kho bhāradvāja saccamanurakkhaṇā hoti ettāvatā saccamanurakkhati ettāvatā ca mayaṃ saccānurakkhaṇaṃ paññāpema na tveva tāva saccānubodho hoti {656.1} ruci cepi bhāradvāja purisassa hoti ... Anussavo cepi bhāradvāja purisassa hoti ... ākāraparivitakko cepi bhāradvāja purisassa hoti ... diṭṭhinijjhānakkhanti cepi bhāradvāja purisassa hoti evaṃ me diṭṭhinijjhānakkhantīti iti vadaṃ saccamanurakkhati na tveva tāva ekaṃsena niṭṭhaṃ gacchati idameva saccaṃ moghamaññanti ettāvatā kho bhāradvāja saccamanurakkhaṇā 1- hoti ettāvatā saccamanurakkhati ettāvatā ca mayaṃ saccānurakkhaṇaṃ paññāpema na tveva tāva saccānubodho hotīti. {656.2} Ettāvatā bho gotama saccamanurakkhaṇā hoti ettāvatā saccamanurakkhati ettāvatā ca mayaṃ saccānurakkhaṇaṃ pekkhāma kittāvatā pana bho gotama saccānubodho hoti kittāvatā saccamanubujjhati saccānubodhaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti. [657] Idha kira bhāradvāja bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati . tameva gahapati vā gahapatiputto vā upasaṅkamitvā tīsu dhammesu samannesati lobhanīyesu dhammesu dosanīyesu dhammesu mohanīyesu dhammesu atthi nu kho imassa āyasmato tathārūpā lobhanīyā dhammā yathārūpehi lobhanīyehi dhammehi pariyādinnacitto @Footnote: 1 Yu. saccānurakkhaṇā.

--------------------------------------------------------------------------------------------- page603.

Ajānaṃ vā vadeyya jānāmīti apassaṃ vā vadeyya passāmīti paraṃ vā tathattāya samādapeyya yaṃ paresaṃ assa dīgharattaṃ ahitāya dukkhāyāti . tamenaṃ samannesamāno evaṃ jānāti natthi kho imassāyasmato tathārūpā lobhanīyā dhammā yathārūpehi lobhanīyehi dhammehi pariyādinnacitto ajānaṃ vā vadeyya jānāmīti apassaṃ vā vadeyya passāmīti paraṃ vā tathattāya samādapeyya yaṃ paresaṃ assa dīgharattaṃ ahitāya dukkhāyāti . tathā kho panimassāyasmato kāyasamācāro tathā vacīsamācāro yathātaṃ aluddhassa yaṃ kho pana ayamāyasmā dhammaṃ deseti gambhīro so dhammo duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo na so dhammo sudesiyo luddhenāti. {657.1} Yato naṃ samannesamāno visuddhaṃ lobhanīyehi dhammehi passati 1- samanupassati tato naṃ uttariṃ samannesati dosanīyesu dhammesu atthi nu kho imassāyasmato tathārūpā dosanīyā dhammā yathārūpehi dosanīyehi dhammehi pariyādinnacitto ajānaṃ vā vadeyya jānāmīti apassaṃ vā vadeyya passāmīti paraṃ vā tathattāya samādapeyya yaṃ paresaṃ assa dīgharattaṃ ahitāya dukkhāyāti . tamenaṃ samannesamāno evaṃ jānāti natthi kho imassāyasmato tathārūpā dosanīyā dhammā yathārūpehi dosanīyehi dhammehi pariyādinnacitto ajānaṃ vā vadeyya jānāmīti apassaṃ vā vadeyya passāmīti paraṃ vā tathattāya @Footnote: 1 Yu. passatīti pāṭho natthi.

--------------------------------------------------------------------------------------------- page604.

Samādapeyya yaṃ paresaṃ assa dīgharattaṃ ahitāya dukkhāyāti . tathā kho panimassāyasmato kāyasamācāro tathā vacīsamācāro yathātaṃ aduṭṭhassa yaṃ kho pana ayamāyasmā dhammaṃ deseti gambhīro so dhammo duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo na so dhammo sudesiyo duṭṭhenāti. {657.2} Yato naṃ samannesamāno visuddhaṃ dosanīyehi dhammehi passati 1- samanupassati tato naṃ uttariṃ samannesati mohanīyesu dhammesu atthi nu kho imassāyasmato tathārūpā mohanīyā dhammā yathārūpehi mohanīyehi dhammehi pariyādinnacitto ajānaṃ vā vadeyya jānāmīti apassaṃ vā vadeyya passāmīti paraṃ vā tathattāya samādapeyya yaṃ paresaṃ assa dīgharattaṃ ahitāya dukkhāyāti . tamenaṃ samannesamāno evaṃ jānāti natthi kho imassāyasmato tathārūpā mohanīyā dhammā yathārūpehi mohanīyehi dhammehi pariyādinnacitto ajānaṃ vā vadeyya jānāmīti apassaṃ vā vadeyya passāmīti paraṃ vā tathattāya samādapeyya yaṃ paresaṃ assa dīgharattaṃ ahitāya dukkhāyāti . tathā kho panimassāyasmato kāyasamācāro tathā vacīsamācāro yathātaṃ amūḷhassa yaṃ kho pana ayamāyasmā dhammaṃ deseti gambhīro so dhammo duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo na so dhammo sudesiyo mūḷhenāti. {657.3} Yato naṃ samannesamāno visuddhaṃ mohanīyehi dhammehi passati @Footnote: 1 Yu. passatīti pāṭho natthi.

--------------------------------------------------------------------------------------------- page605.

Samanupassati atha tamhi saddhaṃ niveseti saddhājāto upasaṅkamati 1- upasaṅkamanto payirupāsati payirupāsanto sotaṃ odahati ohitasoto dhammaṃ suṇāti sutvā dhammaṃ dhāreti dhatānaṃ 2- dhammānaṃ atthaṃ upaparikkhati atthaṃ upaparikkhato dhammā nijjhānaṃ khamanti dhammanijjhānakkhantiyā sati chando jāyati chandajāto ussahati ussahitvā tuleti tulayitvā padahati pahitatto samāno kāyena ceva paramatthasaccaṃ 3- sacchikaroti paññāya ca taṃ ativijjha passati . ettāvatā kho bhāradvāja saccānubodho hoti ettāvatā saccamanubujjhati ettāvatā ca mayaṃ saccānubodhaṃ paññāpema na tveva saccānupatti hotīti. {657.4} Ettāvatā bho gotama saccānubodho hoti ettāvatā saccamanubujjhati ettāvatā ca mayaṃ saccānubodhaṃ pekkhāma kittāvatā pana bho gotama saccānupatti hoti kittāvatā saccamanupāpuṇāti saccānupattiṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti. [658] Tesaṃyeva [3]- bhāradvāja dhammānaṃ āsevanā bhāvanā bahulīkammaṃ saccānupatti hoti ettāvatā kho bhāradvāja saccānupatti hoti ettāvatā saccamanupāpuṇāti ettāvatā ca mayaṃ saccānupattiṃ paññāpemāti . ettāvatā bho gotama saccānupatti hoti ettāvatā saccamanupāpuṇāti ettāvatā ca mayaṃ saccānupattiṃ pekkhāma saccānupattiyā pana bho gotama katamo dhammo bahukāro saccānupattiyā bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti. @Footnote: 1 Yu. upasaṅkamatīti pāṭho natthi. 2 Yu. dhāritānaṃ. 3 Yu. paramasaccaṃ. @4 Yu. etthantare khoti dissati.

--------------------------------------------------------------------------------------------- page606.

[659] Saccānupattiyā kho bhāradvāja padhānaṃ bahukāraṃ no ce taṃ padaheyya na yidaṃ saccamanupāpuṇeyya yasmā ca kho padahati tasmā saccamanupāpuṇāti tasmā saccānupattiyā padhānaṃ bahukāranti. {659.1} Padhānassa pana bho gotama katamo dhammo bahukāro padhānassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti . padhānassa kho bhāradvāja tulanā bahukāro 1- no ce taṃ tuleyya na yidaṃ padaheyya yasmā ca kho tuleti tasmā padahati tasmā padhānassa tulanā bahukārāti. {659.2} Tulanāya pana bho gotama katamo dhammo bahukāro tulanāya bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti . Tulanāya kho bhāradvāja ussāho bahukāro no ce taṃ ussaheyya na yidaṃ tuleyya yasmā ca kho ussahati tasmā tuleti tasmā tulanāya ussāho bahukāroti . ussāhassa pana bho gotama katamo dhammo bahukāro ussāhassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti. {659.3} Ussāhassa kho bhāradvāja chando bahukāro no ce taṃ chando jāyetha na yidaṃ ussaheyya yasmā ca kho chando jāyati tasmā ussahati tasmā ussāhassa chando bahukāroti. {659.4} Chandassa pana bho gotama katamo dhammo bahukāro chandassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti . chandassa kho bhāradvāja dhammanijjhānakkhanti bahukārā no ce taṃ dhammā nijjhānaṃ 2- khameyyuṃ na yidaṃ chando jāyetha yasmā ca kho @Footnote: 1 Yu. bahukārā. 2 Yu. dhammanijjhānaṃ.

--------------------------------------------------------------------------------------------- page607.

Dhammā nijjhānaṃ khamanti tasmā chando jāyati tasmā chandassa dhammanijjhānakkhanti bahukārāti. {659.5} Dhammanijjhānakkhantiyā pana bho gotama katamo dhammo bahukāro dhammanijjhānakkhantiyā bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti . dhammanijjhānakkhantiyā kho bhāradvāja atthupaparikkhā bahukārā no ce taṃ atthaṃ upaparikkheyya na yidaṃ dhammā nijjhānaṃ khameyyuṃ yasmā ca kho atthaṃ upaparikkhati tasmā dhammā nijjhānaṃ khamanti tasmā dhammanijjhānakkhantiyā atthupaparikkhā bahukārāti. {659.6} Atthupaparikkhāya pana bho gotama katamo dhammo bahukāro atthupaparikkhāya bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti . Atthupaparikkhāya kho bhāradvāja dhammadhāraṇā bahukārā no ce taṃ dhammaṃ dhāreyya na yidaṃ atthaṃ upaparikkheyya yasmā ca kho dhammaṃ dhāreti tasmā atthaṃ upaparikkhati tasmā atthupaparikkhāya dhammadhāraṇā bahukārāti. {659.7} Dhammadhāraṇāya pana bho gotama katamo dhammo bahukāro dhammadhāraṇāya bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti . Dhammadhāraṇāya kho bhāradvāja dhammassavanaṃ bahukāraṃ no ce taṃ dhammaṃ suṇeyya na yidaṃ dhammaṃ dhāreyya yasmā ca kho dhammaṃ suṇāti tasmā dhammaṃ dhāreti tasmā dhammadhāraṇāya dhammassavanaṃ bahukāranti. {659.8} Dhammassavanassa pana bho gotama katamo dhammo bahukāro dhammassavanassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ

--------------------------------------------------------------------------------------------- page608.

Pucchāmāti . dhammassavanassa kho bhāradvāja sotāvadhānaṃ bahukāraṃ no ce taṃ sotaṃ odaheyya na yidaṃ dhammaṃ suṇeyya yasmā ca kho sotaṃ odahati tasmā dhammaṃ suṇāti tasmā dhammassavanassa sotāvadhānaṃ bahukāranti. {659.9} Sotāvadhānassa pana bho gotama katamo dhammo bahukāro sotāvadhānassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti . Sotāvadhānassa kho bhāradvāja payirupāsanā 1- bahukārā no ce taṃ payirupāseyya na yidaṃ sotaṃ odaheyya yasmā ca kho payirupāsati tasmā sotaṃ odahati tasmā sotāvadhānassa payirupāsanā bahukārāti. {659.10} Payirupāsanāya pana bho gotama katamo dhammo bahukāro payirupāsanāya bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti . Payirupāsanāya kho bhāradvāja upasaṅkamanaṃ bahukāraṃ no ce taṃ upasaṅkameyya na yidaṃ payirupāseyya yasmā ca kho upasaṅkamati tasmā payirupāsati tasmā payirupāsanāya upasaṅkamanaṃ bahukāranti. {659.11} Upasaṅkamanassa pana bho gotama katamo dhammo bahukāro upasaṅkamanassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmāti . upasaṅkamanassa kho bhāradvāja saddhā bahukārā no ce taṃ saddhā jāyetha na yidaṃ upasaṅkameyya yasmā ca kho saddhā jāyati tasmā upasaṅkamati tasmā upasaṅkamanassa saddhā bahukārāti. [660] Saccānurakkhaṇaṃ mayaṃ bhavantaṃ gotamaṃ apucchimhā 2- saccānurakkhaṇaṃ @Footnote: 1 Yu. payirūpāsanā. 2 Yu. apucchimha.

--------------------------------------------------------------------------------------------- page609.

Bhavaṃ gotamo byākāsi tañca panamhākaṃ ruccati ceva khamati ca tena camhā attamanā saccamanubodhaṃ mayaṃ bhavantaṃ gotamaṃ apucchimhā saccamanubodhaṃ bhavaṃ gotamo byākāsi tañca panamhākaṃ ruccati ceva khamati ca tena camhā attamanā saccānupattiṃ mayaṃ bhavantaṃ gotamaṃ apucchimhā saccānupattiṃ bhavaṃ gotamo byākāsi tañca panamhākaṃ ruccati ceva khamati ca tena camhā attamanā saccānupattiyā bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ apucchimhā saccānupattiyā bahukāraṃ dhammaṃ bhavaṃ gotamo byākāsi tañca panamhākaṃ ruccati ceva khamati ca tena camhā attamanā yaṃ yadeva ca mayaṃ bhavantaṃ gotamaṃ apucchimhā taṃ tadeva bhavaṃ gotamo byākāsi tañca panamhākaṃ ruccati ceva khamati ca tena camhā attamanā mayaṃ hi bho gotama pubbe evaṃ jānāma ke ca muṇḍakā samaṇakā ibbhā kaṇhā bandhupādapaccā 1- ke ca dhammassa aññātāroti ajanesi vata me bhavaṃ gotamo samaṇesu samaṇapemaṃ samaṇesu samaṇapasādaṃ samaṇesu samaṇagāravaṃ abhikkantaṃ bho gotama abhikkantaṃ bho gotama .pe. upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Caṅkīsuttaṃ niṭṭhitaṃ pañcamaṃ. --------- @Footnote: 1 Yu. bandhupādāpaccā.


             The Pali Tipitaka in Roman Character Volume 13 page 591-609. https://84000.org/tipitaka/read/roman_read.php?B=13&A=12085&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=12085&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=646&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=45              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=646              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=7504              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=7504              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]