ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

                         Subhasuttaṃ
     [709]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
subho    māṇavo    todeyyaputto    sāvatthiyaṃ    paṭivasati   aññatarassa
gahapatissa    nivesane   kenacideva   karaṇīyena   .   atha   kho   subho
māṇavo    todeyyaputto   yassa   gahapatissa   nivesane   paṭivasati   taṃ
gahapatiṃ   etadavoca   sutametaṃ   gahapati   avivittā   sāvatthī  arahantehi
kaṃ  1-  nu  khvajja  samaṇaṃ  vā  brāhmaṇaṃ  vā  payirupāseyyāmāti. Ayaṃ
bhante   bhagavā   sāvatthiyaṃ   viharati  jetavane  anāthapiṇḍikassa  ārāme
taṃ bhante bhagavantaṃ payirupāsassūti.
     [710]  Atha  kho  subho  māṇavo  todeyyaputto  tassa  gahapatissa
paṭissutvā    yena    bhagavā    tenupasaṅkami    upasaṅkamitvā   bhagavatā
saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ
nisīdi   .   ekamantaṃ   nisinno   kho   subho   māṇavo  todeyyaputto
bhagavantaṃ   etadavoca   brāhmaṇā   bho   gotama   evamāhaṃsu   gahaṭṭho
ārādhako    hoti   ñāyaṃ   dhammaṃ   kusalaṃ   na   pabbajito   ārādhako
hoti ñāyaṃ dhammaṃ kusalanti idha bhavaṃ gotamo kimāhāti.
     {710.1}  Vibhajavādo  kho  ahamettha māṇava nāhamettha ekaṃsavādo
gihissa  vāhaṃ  māṇava  pabbajitassa  vā micchāpaṭipattiṃ [2]- vaṇṇemi gihī vā
@Footnote: 1 Yu. kannu. 2 Yu. etthantare nasaddo dissati.
Hi   māṇava   pabbajito   vā   micchāpaṭipanno   micchāpaṭipattādhikaraṇahetu
na  ārādhako  hoti  ñāyaṃ  dhammaṃ  kusalaṃ  gihissa  vāhaṃ  māṇava pabbajitassa
vā   sammāpaṭipattiṃ   vaṇṇemi   gihī   vā   hi   māṇava  pabbajito  vā
sammāpaṭipanno      sammāpaṭipattādhikaraṇahetu      ārādhako      hoti
ñāyaṃ dhammaṃ kusalanti.
     [711]   Brāhmaṇā  bho  gotama  evamāhaṃsu  mahatthamidaṃ  mahākiccaṃ
mahādhikaraṇaṃ     mahāsamārambhaṃ     gharāvāsakammaṭṭhānaṃ    mahapphalaṃ    hoti
appatthamidaṃ     appakiccaṃ     appādhikaraṇaṃ    appasamārambhaṃ    pabbajjā-
kammaṭṭhānaṃ appapphalaṃ hotīti idha bhavaṃ gotamo kimāhāti.
     {711.1}  Etthapi kho ahaṃ māṇava vibhajavādo nāhamettha ekaṃsavādo
atthi   māṇava   kammaṭṭhānaṃ   mahatthaṃ  mahākiccaṃ  mahādhikaraṇaṃ  mahāsamārambhaṃ
vipajjamānaṃ   appapphalaṃ  hoti  atthi  māṇava  kammaṭṭhānaṃ  mahatthaṃ  mahākiccaṃ
mahādhikaraṇaṃ   mahāsamārambhaṃ   sampajjamānaṃ   mahapphalaṃ   hoti  atthi  māṇava
kammaṭṭhānaṃ   appatthaṃ   appakiccaṃ   appādhikaraṇaṃ  appasamārambhaṃ  vipajjamānaṃ
appapphalaṃ  hoti  atthi  māṇava  kammaṭṭhānaṃ  appatthaṃ  appakiccaṃ appādhikaraṇaṃ
appasamārambhaṃ sampajjamānaṃ mahapphalaṃ hoti.
     [712]  Katamaṃ  1-  māṇava  kammaṭṭhānaṃ  mahatthaṃ mahākiccaṃ mahādhikaraṇaṃ
mahāsamārambhaṃ   vipajjamānaṃ  appapphalaṃ  hoti  kasi  kho  māṇava  kammaṭṭhānaṃ
mahatthaṃ      mahākiccaṃ      mahādhikaraṇaṃ     mahāsamārambhaṃ     vipajjamānaṃ
@Footnote: 1 Yu. katamañca.
Appapphalaṃ   hoti   .   katamañca   māṇava   kammaṭṭhānaṃ  mahatthaṃ  mahākiccaṃ
mahādhikaraṇaṃ    mahāsamārambhaṃ    sampajjamānaṃ    mahapphalaṃ   hoti   kasiyeva
kho   māṇava   kammaṭṭhānaṃ   mahatthaṃ   mahākiccaṃ  mahādhikaraṇaṃ  mahāsamārambhaṃ
sampajjamānaṃ    mahapphalaṃ    hoti    .    katamañca   māṇava   kammaṭṭhānaṃ
appatthaṃ   appakiccaṃ   appādhikaraṇaṃ   appasamārambhaṃ   vipajjamānaṃ  appapphalaṃ
hoti   vanijjā  kho  māṇava  kammaṭṭhānaṃ  appatthaṃ  appakiccaṃ  appādhikaraṇaṃ
appasamārambhaṃ    vipajjamānaṃ    appapphalaṃ   hoti   .   katamañca   māṇava
kammaṭṭhānaṃ     appatthaṃ     appakiccaṃ     appādhikaraṇaṃ     appasamārambhaṃ
sampajjamānaṃ   mahapphalaṃ   hoti   vanijjāyeva   kho   māṇava   kammaṭṭhānaṃ
appatthaṃ     appakiccaṃ     appādhikaraṇaṃ     appasamārambhaṃ    sampajjamānaṃ
mahapphalaṃ hoti.
     [713]   Seyyathāpi   māṇava   kasikammaṭṭhānaṃ   mahatthaṃ   mahākiccaṃ
mahādhikaraṇaṃ    mahāsamārambhaṃ    vipajjamānaṃ   appapphalaṃ   hoti   evameva
kho    māṇava    gharāvāsakammaṭṭhānaṃ    mahatthaṃ    mahākiccaṃ   mahādhikaraṇaṃ
mahāsamārambhaṃ   vipajjamānaṃ   appapphalaṃ   hoti   .   seyyathāpi   māṇava
kasiyeva    kammaṭṭhānaṃ    mahatthaṃ   mahākiccaṃ   mahādhikaraṇaṃ   mahāsamārambhaṃ
sampajjamānaṃ   mahapphalaṃ   hoti  evameva  kho  māṇava  gharāvāsakammaṭṭhānaṃ
mahatthaṃ      mahākiccaṃ     mahādhikaraṇaṃ     mahāsamārambhaṃ     sampajjamānaṃ
mahapphalaṃ   hoti   .   seyyathāpi   māṇava   vanijjākammaṭṭhānaṃ   appatthaṃ
appakiccaṃ    appādhikaraṇaṃ   appasamārambhaṃ   vipajjamānaṃ   appapphalaṃ   hoti
Evameva    kho    māṇava    pabbajjākammaṭṭhānaṃ    appatthaṃ   appakiccaṃ
appādhikaraṇaṃ   appasamārambhaṃ   vipajjamānaṃ  appapphalaṃ  hoti  .  seyyathāpi
māṇava    vanijjāyeva    kammaṭṭhānaṃ   appatthaṃ   appakiccaṃ   appādhikaraṇaṃ
appasamārambhaṃ   sampajjamānaṃ   mahapphalaṃ   hoti   evameva   kho   māṇava
pabbajjākammaṭṭhānaṃ    appatthaṃ    appakiccaṃ   appādhikaraṇaṃ   appasamārambhaṃ
sampajjamānaṃ mahapphalaṃ hotīti.
     [714]   Brāhmaṇā   bho   gotama   pañca   dhamme   paññapenti
puññassa   kiriyāya   kusalassa   ārādhanāyāti   .   ye   te   māṇava
brāhmaṇā    pañca   dhamme   paññapenti   puññassa   kiriyāya   kusalassa
ārādhanāya   sace   te   agaru  sādhu  te  pañca  dhamme  imasmiṃ  1-
parisati  2-  bhāsassūti  .  na  kho  3-  bho  gotama garu yatthassu bhavanto
vā nisinnā bhavantarūpā vāti. Tenahi māṇava bhāsassūti.
     [715]   Saccaṃ   kho   bho   gotama   brāhmaṇā   paṭhamaṃ   dhammaṃ
paññapenti    puññassa    kiriyāya    kusalassa   ārādhanāya   tapaṃ   kho
bho   gotama   brāhmaṇā   dutiyaṃ   dhammaṃ   paññapenti  puññassa  kiriyāya
kusalassa    ārādhanāya    brahmacariyaṃ   kho   bho   gotama   brāhmaṇā
tatiyaṃ    dhammaṃ   paññapenti   puññassa   kiriyāya   kusalassa   ārādhanāya
ajjhenaṃ   kho   bho   gotama   brāhmaṇā   catutthaṃ   dhammaṃ   paññapenti
puññassa   kiriyāya   kusalassa   ārādhanāya   cāgaṃ   kho   bho   gotama
@Footnote: 1 imissanti pāṭhena bhavitabbaṃ. 2 Yu. parisatiṃ. 3 Yu. na kho me.
Brāhmaṇā    pañcamaṃ   dhammaṃ   paññapenti   puññassa   kiriyāya   kusalassa
ārādhanāya   brāhmaṇā   bho   gotama  ime  pañca  dhamme  paññapenti
puññassa kiriyāya kusalassa ārādhanāyāti idha bhavaṃ gotamo kimāhāti.
     [716]  Kiṃ  pana  māṇava  atthi  koci  brāhmaṇānaṃ ekabrāhmaṇopi
yo   evamāha   ahaṃ   imesaṃ   pañcannaṃ   dhammānaṃ   sayaṃ  1-  abhiññā
sacchikatvā  vipākaṃ  pavedemīti  .  no  hidaṃ  bho  gotama. Kiṃ pana māṇava
atthi   koci   brāhmaṇānaṃ   ekācariyopi   ekācariyapācariyopi   yāva
sattamā   ācariyamahayugā   yo  evamāha  ahaṃ  imesaṃ  pañcannaṃ  dhammānaṃ
sayaṃ  abhiññā  sacchikatvā  vipākaṃ  pavedemīti  .  no  hidaṃ  bho gotama.
Kiṃ   pana   māṇava   yepi   te   brāhmaṇānaṃ  pubbakā  isayo  mantānaṃ
kattāro   mantānaṃ   pavattāro   yesamidaṃ   etarahi   brāhmaṇānaṃ  2-
porāṇaṃ    mantapadaṃ   gītaṃ   pavuttaṃ   samihitaṃ   tadanugāyanti   tadanubhāsanti
bhāsitamanubhāsanti    vācitamanuvācenti    seyyathīdaṃ    aṭṭhako    vāmako
vāmadevo   vessāmitto   yamataggi   aṅgīraso  bhāradvājo  vāseṭṭho
kassapo   bhagu   tepi   evamāhaṃsu   mayaṃ   imesaṃ  pañcannaṃ  [3]-  sayaṃ
abhiññā sacchikatvā vipākaṃ pavedemāti. No hidaṃ bho gotama.
     [717]  Iti  kira  māṇava  natthi  koci brāhmaṇānaṃ ekabrāhmaṇopi
yo     evamāha     ahaṃ     imesaṃ     pañcannaṃ    dhammānaṃ     sayaṃ
@Footnote: 1 Yu. sayanti natthi. 2 Yu. brāhmaṇāti dissati. 3 Yu. etthantare dhammānanti
@dissati.
Abhiññā   sacchikatvā   vipākaṃ   pavedemīti   natthi   koci   brāhmaṇānaṃ
ekācariyopi   ekācariyapācariyopi   yāva  sattamā  ācariyamahayugā  yo
evamāha   ahaṃ   imesaṃ   pañcannaṃ   dhammānaṃ   sayaṃ  abhiññā  sacchikatvā
vipākaṃ   pavedemīti   yepi   te  brāhmaṇānaṃ  pubbakā  isayo  mantānaṃ
kattāro   mantānaṃ   pavattāro  yesamidaṃ  etarahi  brāhmaṇānaṃ  porāṇaṃ
mantapadaṃ   gītaṃ  pavuttaṃ  samihitaṃ  tadanugāyanti  tadanubhāsanti  bhāsitamanubhāsanti
vācitamanuvācenti   seyyathīdaṃ  aṭṭhako  vāmako  vāmadevo  vessāmitto
yamataggi  aṅgīraso  bhāradvājo  vāseṭṭho kassapo bhagu tepi na evamāhaṃsu
mayaṃ imesaṃ pañcannaṃ dhammānaṃ sayaṃ abhiññā sacchikatvā vipākaṃ pavedemāti
     {717.1}   seyyathāpi  māṇava  andhaveṇi  paraṃparāsaṃsattā  purimopi
na   passati   majjhimopi  na  passati  pacchimopi  na  passati  evameva  kho
māṇava     andhaveṇūpamaṃ    maññe    brāhmaṇānaṃ    bhāsitaṃ    sampajjati
purimopi na passati majjhimopi na passati pacchimopi na passatīti.
     [718]  Evaṃ  vutte  subho  māṇavo  todeyyaputto  bhagavato 1-
andhaveṇūpammena   vuccamāno   kupito  anattamano  bhagavantaṃyeva  khuṃsento
bhagavantaṃyeva    vambhento    bhagavantaṃyeva   vadamāno   samaṇo   gotamo
pāpito   2-   bhavissatīti   bhagavantaṃ  etadavoca  brāhmaṇo  3-  gotama
pokkharasāti   opamañño   subhagavaniko   evamāha   evameva   kho  4-
panime   ke  samaṇabrāhmaṇā  uttariṃ  manussadhammā  alamariyañāṇadassanavisesaṃ
@Footnote: 1 Yu. bhagavatā. 2. Yu. pāpiko. 3 Yu. brāhmaṇo bho. 4 Yu. khoti natthi.
Paṭijānanti    tesamidaṃ    bhāsitaṃ    hassakaṃyeva    sampajjati   nāmakaṃyeva
sampajjati   rittakaṃyeva   sampajjati   tucchakaṃyeva  sampajjati  kathaṃ  hi  nāma
manussabhūto       uttariṃ       manussadhammā      alamariyañāṇadassanavisesaṃ
ñassati vā dakkhiti 1- vā sacchi vā karissatīti netaṃ ṭhānaṃ vijjatīti.
     {718.1}   Kiṃ   pana  māṇava  brāhmaṇo  pokkharasāti  opamañño
subhagavaniko    sabbesaṃyeva   samaṇabrāhmaṇānaṃ   cetasā   ceto   paricca
pajānātīti   .  sakāyapi  hi  bho  gotama  puṇṇikāya  dāsiyā  brāhmaṇo
pokkharasāti   opamañño   subhagavaniko   [2]-   cetasā  ceto  paricca
pajānāti   kuto   pana   sabbesaṃyeva   samaṇabrāhmaṇānaṃ  cetasā  ceto
paricca pajānissatīti.
     [719]  Seyyathāpi  māṇava  jaccandho  puriso  so 3- na passeyya
kaṇhasukkāni   rūpāni   na   passeyya   nīlakāni   rūpāni   na  passeyya
pītakāni   rūpāni   na   passeyya   lohitakāni   rūpāni   na   passeyya
mañjeṭṭhakāni    rūpāni    na    passeyya   samavisamāni   na   passeyya
tārakarūpāni   na   passeyya   candimasuriye   so   evaṃ  vadeyya  natthi
kaṇhasukkāni    rūpāni    natthi   kaṇhasukkānaṃ   rūpānaṃ   dassāvī   natthi
nīlakāni   rūpāni   natthi   nīlakānaṃ   rūpānaṃ   dassāvī   natthi   pītakāni
rūpāni   natthi   pītakānaṃ   rūpānaṃ   dassāvī   natthi   lohitakāni  rūpāni
natthi    lohitakānaṃ    rūpānaṃ   dassāvī   natthi   mañjeṭṭhakāni   rūpāni
natthi   mañjeṭṭhakānaṃ   rūpānaṃ  dassāvī  natthi  samavisamaṃ  natthi  samavisamassa
@Footnote: 1 Yu. dakkhissati. 2 Yu. etthantare nasaddo dissati. 3 Yu. soti natthi.
Dassāvī     natthi     tārakarūpāni     natthi    tārakarūpānaṃ    dassāvī
natthi    candimasuriyā    natthi    candimasuriyānaṃ   dassāvī   ahametaṃ   na
jānāmi   ahametaṃ  na  passāmi  tasmā  taṃ  1-  natthīti  sammā  nu  kho
so māṇava vadamāno vadeyyāti.
     {719.1}  No  hidaṃ  bho  gotama  atthi  kaṇhasukkāni  rūpāni atthi
kaṇhasukkānaṃ   rūpānaṃ   dassāvī   atthi   nīlakāni  rūpāni  atthi  nīlakānaṃ
rūpānaṃ   dassāvī  atthi  pītakāni  rūpāni  atthi  pītakānaṃ  rūpānaṃ  dassāvī
atthi   lohitakāni   rūpāni   atthi   lohitakānaṃ   rūpānaṃ  dassāvī  atthi
mañjeṭṭhakāni   rūpāni   atthi   mañjeṭṭhakānaṃ   rūpānaṃ   dassāvī   atthi
samavisamaṃ    atthi    samavisamassa    dassāvī   atthi   tārakarūpāni   atthi
tārakarūpānaṃ    dassāvī    atthi    candimasuriyā    atthi   candimasuriyānaṃ
dassāvī   ahametaṃ   na   jānāmi  ahametaṃ  na  passāmi  tasmā  taṃ  2-
natthīti na hi 3- bho gotama sammā vadamāno vadeyyāti.
     {719.2}  Evameva  kho  māṇava brāhmaṇo pokkharasāti opamañño
subhagavaniko  andho  acakkhuko  so  vata  uttariṃ  manussadhammā alamariyañāṇa-
dassanavisesaṃ   ñassati   vā   dakkhiti   vā  sacchi  vā  karissatīti  netaṃ
ṭhānaṃ vijjati.
     [720]  Taṃ  kiṃ  maññasi  māṇava  ye  pana  4-  te  kosalikā 5-
brāhmaṇamahāsālā     seyyathīdaṃ     caṅkī     brāhmaṇo     tārukkho
brāhmaṇo     pokkharasāti     brāhmaṇo     jāṇussoṇi    brāhmaṇo
pitā   vā   te   todeyyo   katamā   nesaṃ   seyyā  yaṃ  vā  te
@Footnote: 1-2 Yu. tanti natthi. 3 Yu. na hi so bho. 4 Yu. pana saddo natthi. 5 Yu.
@kosalakā.
Saṃmucchā  1-  vācaṃ  bhāseyyuṃ  yaṃ  vā  asaṃmucchāti  2-  .  saṃmucchā bho
gotama  .  katamā  tesaṃ  seyyā  yaṃ  vā  te  mantā vācaṃ bhāseyyuṃ yaṃ
vā  amantāti  .  mantā  bho  gotama . Katamā tesaṃ seyyā 3- yaṃ vā
te  paṭisaṅkhāya  vācaṃ  bhāseyyuṃ  yaṃ  vā  appaṭisaṅkhāyāti . Paṭisaṅkhāya
bho  gotama  .  katamā  tesaṃ  seyyā  4-  yaṃ  vā te atthasañhitaṃ vācaṃ
bhāseyyuṃ yaṃ vā anatthasañhitanti. Atthasañhitaṃ bho gotama.
     [721]   Taṃ   kiṃ  maññasi  māṇava  yadi  evaṃ  sante  brāhmaṇena
pokkharasātinā   opamaññena   subhagavanikena   saṃmucchā   vācā   bhāsitā
asaṃmucchāti  5-  .  saṃmucchā  bho  gotama. Mantā vācā bhāsitā amantā
vācāti  6-  .  amantā  bho  gotama  .  paṭisaṅkhāya bhāsitā 7- vācā
appaṭisaṅkhāyāti   8-   .   appaṭisaṅkhāya  bho  gotama  .  atthasañhitā
vācā bhāsitā anatthasañhitāti 9-. Anatthasañhitā bho gotama.
     [722]  Pañca  kho  ime  māṇava  nīvaraṇā katame pañca kāmacchanda-
nīvaraṇaṃ      byāpādanīvaraṇaṃ      thīnamiddhanīvaraṇaṃ     uddhaccakukkuccanīvaraṇaṃ
vicikicchānīvaraṇaṃ  ime  kho  māṇava  pañca  nīvaraṇā  .  imehi  kho māṇava
pañcahi    nīvaraṇehi   brāhmaṇo   pokkharasāti   opamañño   subhagavaniko
āvuto  10-  nivuto  ophuto  pariyonaddho  so  vata uttariṃ manussadhammā
alamariyañāṇadassanavisesaṃ   ñassati   vā  dakkhiti  vā  sacchi  vā  karissatīti
netaṃ ṭhānaṃ vijjati.
@Footnote: 1 Yu. sammusā. 2 Yu. asammusā. 3-4 Yu. seyyo. 5 Yu. asammusā vāti.
@6 Yu. amantā vāti. 7 Yu. vācā bhāsitā. 8 Yu. appaṭisaṅkhāya vāti. 9 Yu.
@anatthasañhitā vāti. 10 Yu. āvaṭo.
     [723]   Pañca   kho   ime   māṇava   kāmaguṇā   katame  pañca
cakkhuviññeyyā   rūpā   iṭṭhā   kantā  manāpā  piyarūpā  kāmūpasañhitā
rajanīyā   sotaviññeyyā   saddā   ...   ghānaviññeyyā  gandhā  ...
Jivhāviññeyyā      rasā     ...     kāyaviññeyyā     phoṭṭhabbā
iṭṭhā    kantā    manāpā   piyarūpā   kāmūpasañhitā   rajanīyā   ime
kho  māṇava  pañca  kāmaguṇā  .  imehi  kho  māṇava  pañcahi  kāmaguṇehi
brāhmaṇo   pokkharasāti   opamañño   subhagavaniko  gadhito  1-  mucchito
ajjhāpanno       anādīnavadassāvī       anissaraṇapañño      paribhuñjati
so    vata    uttariṃ    manussadhammā    alamariyañāṇadassanavisesaṃ   ñassati
vā dakkhiti vā sacchi vā karissatīti netaṃ ṭhānaṃ vijjati.
     [724]   Taṃ   kiṃ  maññasi  māṇava  yaṃ  vā  tiṇakaṭṭhupādānaṃ  paṭicca
aggiṃ    jāleyya   yaṃ   vā   nissaṭṭhatiṇakaṭṭhupādānaṃ   aggiṃ   jāleyya
katamo  nu  kho  assa  aggi  accimā  ceva  4-  vaṇṇimā  ca  pabhassaro
cāti   .   sace   taṃ   bho  gotama  ṭhānaṃ  nissaṭṭhatiṇakaṭṭhupādānaṃ  aggiṃ
jalituṃ   3-   svāssa  aggi  accimā  ceva  2-  vaṇṇimā  ca  pabhassaro
cāti   .   aṭṭhānaṃ   kho   etaṃ   māṇava   anavakāso   yaṃ  nissaṭṭha-
tiṇakaṭṭhupādānaṃ    aggiṃ    jāleyya   aññatra   iddhimatā   seyyathāpi
māṇava    tiṇakaṭṭhupādānaṃ    paṭicca    aggi   jalati   tathūpamāhaṃ   māṇava
imaṃ   pītiṃ   vadāmi   yāyaṃ  pīti  pañca  kāmaguṇe  paṭicca  .  seyyathāpi
māṇava     nissaṭṭhatiṇakaṭṭhupādāno    5-    aggi    jalati    tathūpamāhaṃ
@Footnote: 1 Yu.gathito. 2-4 Yu.evasaddo natthi. 3 Yu.jālituṃ. 5 Yu. ...pādānaṃ paṭicca.
Māṇava   imaṃ   pītiṃ   vadāmi   yāyaṃ   pīti  aññatreva  kāmehi  aññatra
akusalehi dhammehi
     {724.1}    katamā    ca   māṇava   pīti   aññatreva   kāmehi
aññatra   akusalehi   dhammehi   idha   māṇava   bhikkhu  vivicceva  kāmehi
vivicca   akusalehi   dhammehi   .pe.   paṭhamaṃ   jhānaṃ  upasampajja  viharati
ayampi   kho   māṇava   pīti   aññatreva   kāmehi   aññatra  akusalehi
dhammehi  .  puna  caparaṃ  māṇava  [1]- vitakkavicārānaṃ vūpasamā .pe. Dutiyaṃ
jhānaṃ    upasampajja   viharati   ayampi   kho   māṇava   pīti   aññatreva
kāmehi aññatra akusalehi dhammehi.
     [725]   Ye   te  māṇava  brāhmaṇā  pañca  dhamme  paññapenti
puññassa   kiriyāya   kusalassa   ārādhanāya   kamettha   brāhmaṇā  dhammaṃ
mahapphalataraṃ   paññapenti   puññassa   kiriyāya  kusalassa  ārādhanāyāti .
Yeme   bho   gotama   brāhmaṇā   pañca   dhamme  paññapenti  puññassa
kiriyāya   kusalassa  ārādhanāya  cāgamettha  brāhmaṇā  dhammaṃ  mahapphalataraṃ
paññapenti puññassa kiriyāya kusalassa ārādhanāyāti.
     [726]   Taṃ   kiṃ   maññasi   māṇava  idha  aññatarassa  brāhmaṇassa
mahāyañño   paccupaṭṭhito   assa  .  atha  dve  brāhmaṇā  āgaccheyyuṃ
itthannāmassa   brāhmaṇassa   mahāyaññaṃ   anubhavissāmāti   .  tatra  2-
ekassa   brāhmaṇassa   evamassa   aho  vatāhameva  labheyyaṃ  bhattagge
aggāsanaṃ   aggodakaṃ   aggapiṇḍaṃ   na   aññe  3-  brāhmaṇā  labheyyuṃ
bhattagge   aggāsanaṃ   aggodakaṃ   aggapiṇḍanti   .   ṭhānaṃ  kho  panetaṃ
@Footnote: 1 Yu. etthantare bhikkhūti dissati. 2 Yu. tattheva tassa. 3 Yu. na añño
@brāhmaṇo labheyya.
Māṇava    vijjati    yaṃ    añño    brāhmaṇo    labheyya    bhattagge
aggāsanaṃ    aggodakaṃ    aggapiṇḍaṃ    na    so   brāhmaṇo   labheyya
bhattagge    aggāsanaṃ    aggodakaṃ    aggapiṇḍaṃ    .    aññe    1-
brāhmaṇā    labhanti    bhattagge    aggāsanaṃ    aggodakaṃ    aggapiṇḍaṃ
nāhaṃ    labhāmi    bhattagge   aggāsanaṃ   aggodakaṃ   aggapiṇḍanti   iti
so   kupito   2-   anattamano   imassa   pana   māṇava  brāhmaṇā  kiṃ
vipākaṃ   paññapentīti   .   na   khvettha  bho  gotama  brāhmaṇā  evaṃ
dānaṃ   denti   iminā  3-  ca  vo  kupito  anattamanoti  atha  khvettha
brāhmaṇā   anukampajātikaṃyeva   dānaṃ   dentīti   .  evaṃ  sante  kho
māṇava   brāhmaṇānaṃ   idaṃ   chaṭṭhaṃ   puññakiriyāvatthuṃ   4-   hoti  yadidaṃ
anukampajātikanti   5-   .  evaṃ  sante  bho  gotama  brāhmaṇānaṃ  idaṃ
chaṭṭhaṃ puññakiriyāvatthuṃ 6- hoti yadidaṃ anukampajātikanti 7-.
     [727]   Ye   te  māṇava  brāhmaṇā  pañca  dhamme  paññapenti
puññassa   kiriyāya   kusalassa   ārādhanāya   ete   8-   kattha  bahulaṃ
samanupassasīti  .  yeme  bho  gotama  brāhmaṇā  pañca  dhamme paññapenti
puññassa    kiriyāya    kusalassa    ārādhanāya   imāhaṃ   pañca   dhamme
pabbajitesu   bahulaṃ   samanupassāmi   appaṃ   gahaṭṭhesu   gahaṭṭho   hi  bho
gotama    mahattho    mahākicco    mahādhikaraṇo    mahāsamārambho    na
satataṃ   samitaṃ   saccavādī   hoti   pabbajito   kho   pana   bho   gotama
appattho    appakicco    appādhikaraṇo   appasamārambho   satataṃ   samitaṃ
@Footnote: 1 Yu. añño brāhmaṇo labhati. 2 Yu. kupito hoti. 3 Yu. iminā paro
@kupito hotu. 4-6 Yu. .. vatthu. 5-7 Yu. anukampājātikanti
@8 Yu. ime tavaṃ pañca... *-
@* jeiṅaararath์ m‡garaḗa
Saccavādī    hoti   gahaṭṭho   hi   bho   gotama   mahattho   mahākicco
mahādhikaraṇo   mahāsamārambho   na   satataṃ   samitaṃ   tapassī   hoti  ...
Brahmacārī   hoti   ...   sajjhāyabahulo  hoti  ...  cāgabahulo  hoti
pabbajito   kho   pana   bho  gotama  appattho  appakicco  appādhikaraṇo
appasamārambho    satataṃ    samitaṃ    tapassī    hoti   ...   brahmacārī
hoti  ...  sajjhāyabahulo  hoti  ...  cāgabahulo  hoti  .  yeme bho
gotama   brāhmaṇā   1-   pañca   dhamme  paññapenti  puññassa  kiriyāya
kusalassa    ārādhanāya    imāhaṃ    pañca   dhamme   pabbajitesu   bahulaṃ
samanupassāmi appaṃ gahaṭṭhesūti.
     [728]   Ye   te  māṇava  brāhmaṇā  pañca  dhamme  paññapenti
puññassa   kiriyāya   kusalassa  ārādhanāya  cittassāhaṃ  ete  parikkhāre
vadāmi   yadidaṃ   cittaṃ   averaṃ   abyāpajjhaṃ   tassa   bhāvanāya  .  idha
māṇava   bhikkhu   saccavādī   hoti   so   saccavādimhīti  labhati  atthavedaṃ
labhati    dhammavedaṃ   labhati   dhammūpasañhitaṃ   pāmujjaṃ   yantaṃ   kusalūpasañhitaṃ
pāmujjaṃ   cittassāhaṃ   etaṃ   parikkhāraṃ   vadāmi   yadidaṃ   cittaṃ  averaṃ
abyāpajjhaṃ   tassa  bhāvanāya  .  idha  māṇava  bhikkhu  tapassī  hoti  ...
Brahmacārī  hoti  ...  sajjhāyabahulo  hoti  ...  cāgabahulo  hoti so
cāgabahulomhīti   labhati   atthavedaṃ   labhati   dhammavedaṃ  labhati  dhammūpasañhitaṃ
pāmujjaṃ   yantaṃ   kusalūpasañhitaṃ   pāmujjaṃ   cittassāhaṃ   etaṃ   parikkhāraṃ
vadāmi    yadidaṃ    cittaṃ    averaṃ   abyāpajjhaṃ   tassa   bhāvanāya  .
@Footnote: 1 Yu. samaṇabrāhmaṇā.
Ye   te   māṇava   brāhmaṇā   pañca   dhamme   paññapenti   puññassa
kiriyāya   kusalassa   ārādhanāya   cittassāhaṃ  ete  parikkhāre  vadāmi
yadidaṃ   cittaṃ   averaṃ   abyāpajjhaṃ  tassa  bhāvanāyāti  .  evaṃ  vutte
subho   māṇavo   todeyyaputto   bhagavantaṃ   etadavoca  sutaṃ  metaṃ  bho
gotama samaṇo gotamo brahmānaṃ sahabyatāya maggaṃ pajānātīti 1-.
     [729]   Taṃ   kiṃ   maññasi  māṇava  āsanne  ito  naḷakāragāmo
nayito  dūre  naḷakāragāmoti  .  evaṃ  bho  gotama  2-  āsanne ito
naḷakāragāmo   nayito   dūre  naḷakāragāmoti  .  taṃ  kiṃ  maññasi  māṇava
idha  3-  khvassa  puriso  naḷakāragāme  jātavaḍḍho  tamenaṃ naḷakāragāmato
tāvadeva   apasakkaṃ  4-  naḷakāragāmassa  maggaṃ  puccheyya  siyā  nu  kho
māṇava    tassa   purisassa   naḷakāragāme   jātavaḍḍhassa   naḷakāragāmassa
maggaṃ   puṭṭhassa   dandhāyitattaṃ   vā   vitthāyitattaṃ   vāti  .  no  hidaṃ
bho   gotama  taṃ  kissa  hetu  assa  5-  hi  bho  gotama  purisassa  6-
naḷakāragāme    jātavaḍḍhassa    sabbāneva    naḷakāragāmassa    maggāni
suviditānīti  .  siyā  na  7-  kho  māṇava  tassa  purisassa  naḷakāragāme
jātavaḍḍhassa    naḷakāragāmassa    maggaṃ    puṭṭhassa    dandhāyitattaṃ   vā
vitthāyitattaṃ  vā  na  tveva  tathāgatassa  brahmalokaṃ  vā brahmalokagāminiṃ
vā  paṭipadaṃ  puṭṭhassa  dandhāyitattaṃ  vā  vitthāyitattaṃ  vā  brahmānañcāhaṃ
māṇava        pajānāmi        brahmalokañca       brahmalokagāminiñca
paṭipadaṃ     yathāpaṭipanno     ca     brahmalokaṃ     upapanno     tañca
@Footnote: 1 Yu. jānātīti. 2 Yu. gotamāti natthi. 3 Yu. idhassa. 4 Yu. avasaṭaṃ.
@5 Yu. amu. 6 Yu. puriso naḷakāragāme jātavaddho tassa. 7 Yu. nu.
Pajānāmīti   .   sutaṃ   metaṃ   bho   gotama  samaṇo  gotamo  brahmānaṃ
sahabyatāya   maggaṃ   desetīti   sādhu   me   bhavaṃ   gotamo   brahmānaṃ
sahabyatāya    maggaṃ   desetūti   .   tenahi   māṇava   suṇāhi   sādhukaṃ
manasikarohi    bhāsissāmīti    .   evaṃ   bhoti   kho   subho   māṇavo
todeyyaputto bhagavato paccassosi.
     [730]    Bhagavā   etadavoca   katamo   ca   māṇava   brahmānaṃ
sahabyatāya    maggo   idha   māṇava   bhikkhu   mettāsahagatena   cetasā
ekaṃ   disaṃ   pharitvā   viharati   tathā  dutiyaṃ  tathā  tatiyaṃ  tathā  catutthaṃ
iti    uddhamadho    tiriyaṃ    sabbadhi    sabbatthatāya    1-   sabbāvantaṃ
lokaṃ    mettāsahagatena   cetasā   vipulena   mahaggatena   appamāṇena
averena   abyāpajjhena   pharitvā  viharati  evaṃ  bhāvitāya  kho  māṇava
mettāya   cetovimuttiyā   yaṃ   pamāṇakataṃ   kammaṃ  na  taṃ  tatrāvasissati
na  taṃ  tatrāvatiṭṭhati  seyyathāpi  māṇava  balavā  saṅkhadhamo appakasireneva
cātuddisā    viññāpeyya   evameva   kho   māṇava   evaṃ   bhāvitāya
mettāya   cetovimuttiyā   yaṃ   pamāṇakataṃ   kammaṃ  na  taṃ  tatrāvasissati
na   taṃ   tatrāvatiṭṭhati   ayampi   kho   māṇava   brahmānaṃ   sahabyatāya
maggo   .   puna   caparaṃ   māṇava  bhikkhu  karuṇāsahagatena  cetasā  ...
Muditāsahagatena   cetasā   ...   upekkhāsahagatena  cetasā  ekaṃ  disaṃ
pharitvā  viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā catutthaṃ iti uddhamadho tiriyaṃ
sabbadhi   sabbatthatāya   2-  sabbāvantaṃ  lokaṃ  upekkhāsahagatena  cetasā
@Footnote: 1-2 Yu. sabbattatāya.
Vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena   pharitvā
viharati   evaṃ   bhāvitāya   kho   māṇava  upekkhāya  cetovimuttiyā  yaṃ
pamāṇakataṃ    kammaṃ    na    taṃ   tatrāvasissati   na   taṃ   tatrāvatiṭṭhati
seyyathāpi    māṇava    balavā   saṅkhadhamo   appakasireneva   cātuddisā
viññāpeyya    evameva   kho   māṇava   evaṃ   bhāvitāya   upekkhāya
cetovimuttiyā   yaṃ   pamāṇakataṃ   kammaṃ   na   taṃ   tatrāvasissati  na  taṃ
tatrāvatiṭṭhati ayampi kho māṇava brahmānaṃ sahabyatāya maggoti.
     [731]   Evaṃ   vutte   subho  māṇavo  todeyyaputto  bhagavantaṃ
etadavoca   abhikkantaṃ   bho   gotama  abhikkantaṃ  bho  gotama  seyyathāpi
bho   gotama   nikkujjitaṃ   vā   ukkujjeyya   paṭicchannaṃ  vā  vivareyya
mūḷhassa  vā  maggaṃ  ācikkheyya  andhakāre  vā  telapajjotaṃ  dhāreyya
cakkhumanto  rūpāni  dakkhantīti  1-  evameva  bhotā 2- gotamena aneka-
pariyāyena   dhammo   pakāsito  esāhaṃ  bhavantaṃ  gotamaṃ  saraṇaṃ  gacchāmi
dhammañca   bhikkhusaṅghañca   upāsakaṃ   maṃ  bhavaṃ  gotamo  dhāretu  ajjatagge
pāṇupetaṃ   saraṇaṅgataṃ  handa  cadāni  mayaṃ  bho  gotama  gacchāma  bahukiccā
mayaṃ  bahukaraṇīyāti  .  yassadāni  tvaṃ  māṇava  kālaṃ  maññasīti  .  atha kho
subho   māṇavo   todeyyaputto   bhagavato   bhāsitaṃ  abhinanditvā  [3]-
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
     [732]  Tena  kho  pana  samayena jāṇussoṇi brāhmaṇo sabbasetena
valavābhirathena    sāvatthiyā   niyyāti   divādivassa   .   addasā   kho
@Footnote: 1 Yu. dakkhintīti. 2 Yu. bhoto. 3 Yu. etthantare anumoditvāti dissati.
Jāṇussoṇi     brāhmaṇo    subhaṃ    māṇavaṃ    todeyyaputtaṃ    dūratova
āgacchantaṃ   disvāna   subhaṃ  māṇavaṃ  todeyyaputtaṃ  etadavoca  handa  1-
bhavaṃ  bhāradvājo  āgacchi  2-  divādivassāti  .  ito  hi  kho ahaṃ bho
āgacchāmi   samaṇassa   gotamassa   santikāti   .   taṃ   kiṃ  maññasi  bhavaṃ
bhāradvājo   samaṇassa   gotamassa   paññāveyyattiyaṃ   paṇḍito   maññeti
ko   cāhambho  ko  ca  samaṇassa  gotamassa  paññāveyyattiyaṃ  jānissāmi
sopi   nūnassa   tādisova   yo   samaṇassa   gotamassa   paññāveyyattiyaṃ
jāneyyāti   .   uḷārāya   khalu   bhavaṃ   bhāradvājo   samaṇaṃ   gotamaṃ
pasaṃsāya   pasaṃsatīti  .  ko  cāhambho  ko  ca  samaṇaṃ  gotamaṃ  pasaṃsissāmi
pasatthappasattho  ca  3-  bhavaṃ  gotamo  seṭṭho  devamanussānaṃ  ye  cime
bho    brāhmaṇā    pañca    dhamme    paññapenti   puññassa   kiriyāya
kusalassa  ārādhanāya  cittasseva  4-  samaṇo  gotamo  ete parikkhāre
vadeti yadidaṃ cittaṃ averaṃ abyāpajjhaṃ tassa bhāvanāyāti.
     [733]    Evaṃ    vutte   jāṇussoṇi   brāhmaṇo   sabbasetā
valavābhirathā   orohitvā   ekaṃsaṃ   uttarāsaṅgaṃ  karitvā  yena  bhagavā
tenañjalimpaṇāmetvā   udānaṃ   udānesi   lābhā   rañño   pasenadissa
kosalassa    suladdhaṃ    [5]-    rañño   pasenadissa   kosalassa   yassa
vijite tathāgato viharati arahaṃ sammāsambuddhoti.
                   Subhasuttaṃ niṭṭhitaṃ navamaṃ.
                        ------
@Footnote: 1 Yu. handa kuto nu. 2 Yu. āgacchati. 3 Yu. ca so bhavaṃ. 4 Yu. cittassa
@te samaṇo gotamo parikkhāre vadati. 5 Yu. etthantare lābhāti dissati.



             The Pali Tipitaka in Roman Character Volume 13 page 650-666. https://84000.org/tipitaka/read/roman_read.php?B=13&A=13289              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=13289              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=709&items=25              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=49              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=709              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=7993              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=7993              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]