ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

                     Abhayarājakumārasuttaṃ
     [91]  Evamme  sutaṃ  ekaṃ  samayaṃ bhagavā rājagahe viharati veḷuvane
kalandakanivāpe  .  atha  kho  abhayo  rājakumāro yena nigantho nāṭaputto
tenupasaṅkami   upasaṅkamitvā   niganthaṃ   nāṭaputtaṃ  abhivādetvā  ekamantaṃ
nisīdi.
     [92]  Ekamantaṃ  nisinnaṃ  kho  abhayaṃ  rājakumāraṃ nigantho nāṭaputto
etadavoca   ehi  tvaṃ  rājakumāra  samaṇassa  gotamassa  vādaṃ  āropehi
evaṃ    te    kalyāṇo   kittisaddo   abbhuggacchissati   1-   abhayena
rājakumārena     samaṇassa     gotamassa    evaṃ    mahiddhikassa    evaṃ
mahānubhāvassa vādo āropitoti.
     {92.1}   Yathākathaṃ   panāhaṃ   bhante   samaṇassa   gotamassa  evaṃ
mahiddhikassa   evaṃ   mahānubhāvassa   vādaṃ   āropessāmīti   .   ehi
tvaṃ   rājakumāra   yena   samaṇo   gotamo   tenupasaṅkama  upasaṅkamitvā
samaṇaṃ  gotamaṃ  evaṃ  vadehi  bhāseyya  nu  kho  bhante  tathāgato taṃ vācaṃ
yā   sā   vācā   paresaṃ   appiyā  amanāpāti  sace  pana  2-  te
samaṇo   gotamo   evaṃ  puṭṭho  evaṃ  byākaroti  bhāseyya  rājakumāra
tathāgato  taṃ  vācaṃ  yā  sā  vācā  paresaṃ  appiyā  amanāpāti tamenaṃ
tvaṃ  evaṃ  vadeyyāsi  atha  kiñcarahi  te  bhante  puthujjanena  nānākaraṇaṃ
puthujjanopi  hi  taṃ  vācaṃ bhāseyya yā sā vācā paresaṃ appiyā amanāpāti
@Footnote: 1 Yu. abbhuggañchiti. Ma. ubbhuggacchati .  2 Yu. panasaddo natthi.
Sace   pana   te   samaṇo   gotamo   evaṃ   puṭṭho  evaṃ  byākaroti
na   rājakumāra  tathāgato  taṃ  vācaṃ  bhāseyya  yā  sā  vācā  paresaṃ
appiyā   amanāpāti   tamenaṃ   tvaṃ   evaṃ   vadeyyāsi   atha  kiñcarahi
te   bhante   devadatto   byākato   āpāyiko  devadatto  nerayiko
devadatto    kappaṭṭho    devadatto   atekiccho   devadattoti   tāya
ca pana te vācāya devadatto kupito ahosi anattamanoti.
     {92.2}  Imaṃ  kho  te rājakumāra samaṇo gotamo ubhatokoṭikaṃ pañhaṃ
puṭṭho   samāno   neva   sakkhiti  1-  uggilituṃ  neva  sakkhiti  oggilituṃ
seyyathāpi   nāma  purisassa  ayasiṅghāṭakaṃ  2-  kaṇṭhe  vilaggaṃ  so  neva
sakkuṇeyya   uggilituṃ   neva   3-  sakkuṇeyya  oggilituṃ  evameva  kho
te   rājakumāra   samaṇo   gotamo   imaṃ   ubhatokoṭikaṃ   pañhaṃ  puṭṭho
samāno neva sakkhiti uggilituṃ neva sakkhiti oggilitunti.
     {92.3}  Evaṃ bhanteti kho abhayo rājakumāro niganthassa nāṭaputtassa
paṭissutvā   uṭṭhāyāsanā   niganthaṃ   nāṭaputtaṃ   abhivādetvā   padakkhiṇaṃ
katvā   yena  bhagavā  tenupasaṅkami  upasaṅkamitvā  bhagavantaṃ  abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ  nisinnassa  kho  abhayassa  rājakumārassa
suriyaṃ   oloketvā   etadahosi   akālo   kho  ajja  bhagavato  vādaṃ
āropetuṃ  svedānāhaṃ  sake  nivesane  bhagavato vādaṃ āropessāmīti.
Bhagavantaṃ    etadavoca   adhivāsetu   me   bhante   bhagavā   svātanāya
attacatuttho    bhattanti    .    adhivāsesi   bhagavā   tuṇhībhāvena  .
@Footnote: 1 Ma. sakkhati. Yu. sakkhīti. ito paraṃ īdisapāṭhā evameva pākaṭā.
@2 Yu. ayo.... 3 Ma. na..
Atha  kho  abhayo  rājakumāro  bhagavato  adhivāsanaṃ  viditvā  uṭṭhāyāsanā
bhagavantaṃ  abhivādetvā  padakkhiṇaṃ  katvā  pakkāmi  1-  .  atha kho bhagavā
tassā   rattiyā   accayena   pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
yena    abhayassa   rājakumārassa   nivesanaṃ   tenupasaṅkami   upasaṅkamitvā
paññatte   āsane   nisīdi   .  atha  kho  abhayo  rājakumāro  bhagavantaṃ
paṇītena   khādanīyena   bhojanīyena   sahatthā  santappesi  sampavāresi .
Atha    kho   abhayo   rājakumāro   bhagavantaṃ   bhuttāviṃ   onītapattapāṇiṃ
aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.
     [93]   Ekamantaṃ   nisinno   kho   abhayo  rājakumāro  bhagavantaṃ
etadavoca   bhāseyya   nu   kho  bhante  tathāgato  taṃ  vācaṃ  yā  sā
vācā   paresaṃ   appiyā   amanāpāti  .  na  khvettha  2-  rājakumāra
ekaṃsenāti   .   ettha   bhante   anassuṃ  niganthāti  .  kiṃ  pana  tvaṃ
rājakumāra  evaṃ  vadesīti  3-  .  ettha  bhante anassuṃ niganthāti idhāhaṃ
bhante    yena    nigantho    nāṭaputto    tenupasaṅkamiṃ   upasaṅkamitvā
niganthaṃ   nāṭaputtaṃ   abhivādetvā   ekamantaṃ   nisīdiṃ   ekamantaṃ  nisinnaṃ
kho   maṃ  bhante  nigantho  nāṭaputto  etadavoca  ehi  tvaṃ  rājakumāra
samaṇassa   gotamassa   vādaṃ  āropehi  evaṃ  te  kalyāṇo  kittisaddo
abbhuggacchissati    4-    abhayena    rājakumārena   samaṇassa   gotamassa
evaṃ mahiddhikassa evaṃ mahānubhāvassa vādo āropitoti
     {93.1}  evaṃ vutte ahaṃ bhante niganthaṃ nāṭaputtaṃ etadavocaṃ yathākathaṃ
@Footnote: 1 Ma. pakkami .  2 Yu. na khottha .  3 Ma. Yu. itisaddo natthi.
@4 Ma. abbhuggacchati. Yu. abbhuggañchīti.
Panāhaṃ    bhante    samaṇassa    gotamassa    evaṃ    mahiddhikassa   evaṃ
mahānubhāvassa   vādaṃ   āropessāmīti   ehi   tvaṃ   rājakumāra  yena
samaṇo    gotamo   tenupasaṅkama   upasaṅkamitvā   samaṇaṃ   gotamaṃ   evaṃ
vadehi   bhāseyya   nu   kho   bhante   tathāgato   taṃ  vācaṃ  yā  sā
vācā   paresaṃ   appiyā   amanāpāti   sace   te   samaṇo   gotamo
evaṃ   puṭṭho   samāno   1-   evaṃ  byākaroti  bhāseyya  rājakumāra
tathāgato   taṃ   vācaṃ   yā   sā   vācā  paresaṃ  appiyā  amanāpāti
tamenaṃ   tvaṃ   evaṃ   vadeyyāsi  atha  kiñcarahi  te  bhante  puthujjanena
nānākaraṇaṃ  puthujjanopi  hi  taṃ  vācaṃ  bhāseyya  yā  sā  vācā  paresaṃ
appiyā amanāpāti sace pana te samaṇo gotamo evaṃ puṭṭho
     {93.2}  evaṃ  byākaroti na rājakumāra tathāgato taṃ vācaṃ bhāseyya
yā  sā  vācā  paresaṃ  appiyā  amanāpāti  tamenaṃ tvaṃ evaṃ vadeyyāsi
atha    kiñcarahi    te    bhante    devadatto   byākato   āpāyiko
devadatto   nerayiko   devadatto   kappaṭṭho   devadatto   atekiccho
devadattoti   tāya   ca   pana  te  vācāya  devadatto  kupito  ahosi
anattamanoti   imaṃ   kho   te  rājakumāra  samaṇo  gotamo  ubhatokoṭikaṃ
pañhaṃ   puṭṭho   samāno  neva  sakkhiti  uggilituṃ  neva  sakkhiti  oggilituṃ
seyyathāpi   nāma   purisassa   ayasiṅghāṭakaṃ   kaṇṭhe   vilaggaṃ  so  neva
sakkuṇeyya    uggilituṃ   neva   sakkuṇeyya   oggilituṃ   evameva   kho
te   rājakumāra   samaṇo   gotamo   imaṃ   ubhatokoṭikaṃ   pañhaṃ  puṭṭho
@Footnote: 1 Ma. Yu. samānoti natthi.
Samāno neva sakkhiti uggilituṃ neva sakkhiti oggilitunti.
     [94]  Tena  kho  pana  samayena  daharo 1- mando uttānaseyyako
abhayassa  rājakumārassa  aṅke  2-  nisinno  hoti  .  atha  kho  bhagavā
abhayaṃ   rājakumāraṃ   etadavoca   taṃ   kiṃ   maññasi   rājakumāra   sacāyaṃ
kumāro    tuyhaṃ    vā   pamādamanvāya   dhātiyā   vā   pamādamanvāya
kaṭṭhaṃ  vā  kaṭhalaṃ  vā  mukhe  āhareyya  kinti  taṃ  3-  kareyyāsīti .
Āhareyyassāhaṃ  bhante  4-  sacāhaṃ  bhante  na  sakkuṇeyyaṃ  ādikeneva
āharituṃ   5-   vāmena  hatthena  sīsaṃ  pariggahetvā  dakkhiṇena  hatthena
vaṅkaṅguliṃ  katvā  salohitampi  āhareyyaṃ  taṃ  kissa  hetu  atthi  hi  6-
me bhante kumāre anukampāti.
     {94.1}  Evameva  kho  rājakumāra  yaṃ tathāgato vācaṃ 7- jānāti
abhūtaṃ    atacchaṃ   anatthasañhitaṃ   sā   ca   paresaṃ   appiyā   amanāpā
na  taṃ  tathāgato  vācaṃ  bhāsati  yampi  tathāgato  vācaṃ  jānāti bhūtaṃ tacchaṃ
anatthasañhitaṃ   sā   ca   paresaṃ   appiyā   amanāpā   tampi  tathāgato
vācaṃ   na   bhāsati   yañca   kho   tathāgato  vācaṃ  jānāti  bhūtaṃ  tacchaṃ
atthasañhitaṃ  sā  ca  paresaṃ  appiyā  amanāpā  tatra  kālaññū  tathāgato
hoti   tassā   vācāya   veyyākaraṇāya   yaṃ  tathāgato  vācaṃ  jānāti
abhūtaṃ  atacchaṃ  anatthasañhitaṃ  sā  ca  paresaṃ  piyā manāpā taṃ 8- tathāgato
vācaṃ  na  bhāsati  yampi  tathāgato  vācaṃ  jānāti  bhūtaṃ  tacchaṃ anatthasañhitaṃ
@Footnote: 1 Ma. Yu. etthantare kumāroti atthi .  2 Ma. aṅge .  3 Ma. Yu. naṃ.
@4 Ma. sace bhante na sakkuṇeyya .  5 Sī. Yu. āhattuṃ .  6 Yu. hisaddo natthi.
@7 Ma. taṃ vācaṃ .  8 Ma. Yu. na taṃ.
Sā   ca   paresaṃ   piyā   manāpā   tampi  tathāgato  vācaṃ  na  bhāsati
yañca   kho   tathāgato   vācaṃ   jānāti   bhūtaṃ   tacchaṃ  atthasañhitaṃ  sā
ca   paresaṃ   piyā   manāpā   tatra   kālaññū  tathāgato  hoti  tassā
vācāya   byākaraṇāya   1-  taṃ  kissa  hetu  atthi  hi  2-  rājakumāra
tathāgatassa sattesu anukampāti.
     [95]    Ye   me   bhante   khattiyapaṇḍitāpi   brāhmaṇapaṇḍitāpi
gahapatipaṇḍitāpi     samaṇapaṇḍitāpi     pañhaṃ     abhisaṅkharitvā    tathāgataṃ
upasaṅkamitvā   pucchanti   pubbeva   nu   kho   etaṃ   bhante   bhagavato
cetaso   parivitakkitaṃ   hoti   ye   maṃ  upasaṅkamitvā  evaṃ  pucchissanti
tesāhaṃ   evaṃ   puṭṭho   evaṃ   byākarissāmīti   udāhu   ṭhānasovetaṃ
tathāgataṃ  paṭibhātīti  3-  .  tenahi  rājakumāra  taññevettha paṭipucchissāmi
yathā    te   khameyya   tathā   naṃ   byākareyyāsi   taṃ   kiṃ   maññasi
rājakumāra   kusalo   tvaṃ   rathassa   aṅgapaccaṅgānanti  .  evaṃ  bhante
kusalo ahaṃ rathassa aṅgapaccaṅgānanti.
     {95.1}  Taṃ kiṃ maññasi rājakumāra ye taṃ upasaṅkamitvā evaṃ puccheyyuṃ
kinnāmidaṃ  rathassa  aṅgapaccaṅganti  pubbeva  nukho  te  etaṃ  cetaso 4-
parivitakkitaṃ  assa  ye  maṃ  upasaṅkamitvā  evaṃ  pucchissanti  tesāhaṃ evaṃ
puṭṭho  5- evaṃ byākarissāmīti udāhu ṭhānasovetaṃ taṃ 6- paṭibhāseyyāti.
Ahaṃ   hi   bhante   rathiko   saññāto   kusalo   rathassa  aṅgapaccaṅgānaṃ
sabbāni    me   rathassa   aṅgapaccaṅgāni   suviditāni   ṭhānasovetaṃ   maṃ
@Footnote: 1 Yu. veyyākaraṇāya  2 Yu. hisaddo natthi .  3 Po. paṭibhāseyya .  4 Po. cetasā.
@5 Yu. evaṃ puṭṭhoti dve pāṭhā natthi .  6 Ma. ayaṃ pāṭho natthi.
Paṭibhāseyyāti   .  evameva  kho  rājakumāra  ye  te  khattiyapaṇḍitāpi
brāhmaṇapaṇḍitāpi       gahapatipaṇḍitāpi       samaṇapaṇḍitāpi       pañhaṃ
abhisaṅkharitvā   tathāgataṃ   upasaṅkamitvā   pucchissanti   1-   ṭhānasovetaṃ
tathāgataṃ  paṭibhāti  taṃ  kissa  hetu  sā  hi rājakumāra tathāgatassa dhammadhātu
supaṭividdhā    2-    yassā   dhammadhātuyā   supaṭividdhattā   ṭhānasovetaṃ
tathāgataṃ paṭibhātīti.
     [96]   Evaṃ   vutte   abhayo  rājakumāro  bhagavantaṃ  etadavoca
abhikkantaṃ   bhante   abhikkantaṃ   bhante   seyyathāpi   bhante   nikkujjitaṃ
vā   ukkujjeyya   paṭicchannaṃ   vā   vivareyya   mūḷhassa   vā   maggaṃ
ācikkheyya   andhakāre  vā  telapajjotaṃ  dhāreyya  cakkhumanto  rūpāni
dakkhantīti   3-   evameva   bhagavatā  anekapariyāyena  dhammo  pakāsito
esāhaṃ    bhante    bhagavantaṃ   saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca
upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti.
               Abhayarājakumārasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
                     ------------
@Footnote: 1 Ma. Yu. pucchanti .  2 Ma. suppaṭividitā .  3 Yu. dakkhintīti
@dissati. sabbattha īdisameva.



             The Pali Tipitaka in Roman Character Volume 13 page 87-93. https://84000.org/tipitaka/read/roman_read.php?B=13&A=1783              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=1783              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=91&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=91              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2034              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2034              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]