ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

                        Catumasuttam
     [186] Evamme sutam ekam samayam bhagava catumayam viharati amalakivane.
Tena   kho   pana   samayena   sariputtamoggallanappamukhani   pancamattani
bhikkhusatani    catumam    anuppattani   honti   bhagavantam   dassanaya  .
Te   ca   agantuka  bhikkhu  nevasikehi  bhikkhuhi  saddhim  patisammodamana
senasanani       pannapayamana      pattacivarani      patisamayamana
uccasadda   mahasadda   ahesum   .   atha   kho   bhagava  ayasmantam
anandam   amantesi   ke   panete   ananda  uccasadda  mahasadda
kevatta   manne   maccham   vilopentiti  .  etani  bhante  sariputta-
moggallanappamukhani       pancamattani       bhikkhusatani       catumam
anuppattani   bhagavantam   dassanaya   te   agantuka  bhikkhu  nevasikehi
bhikkhuhi   saddhim   patisammodamana   asanani  pannapayamana  pattacivarani
patisamayamana uccasadda mahasaddati.
     {186.1}  Tenahananda  mama  vacanena [1]- bhikkhu amantehi sattha
ayasmante  amantesimti  2-  .  evam  bhanteti  kho ayasma anando
bhagavato  patissutva  yena  te  bhikkhu  tenupasankami upasankamitva te bhikkhu
etadavoca sattha ayasmante amantetiti 3-. Evamavusoti kho te bhikkhu
ayasmato  anandassa  patissutva  yena bhagava tenupasankamimsu upasankamitva
bhagavantam   abhivadetva   ekamantam   nisidimsu  .  ekamantam  nisinne  kho
@Footnote: 1 Yu. te. .   2 Yu. amantetiti   3 Ma. amantesiti.
Te   bhikkhu   bhagava   etadavoca   kinnu   tumhe  bhikkhave  uccasadda
mahasadda   kevatta   manne   maccham   vilopentiti  .  imani  bhante
sariputtamoggallanappamukhani      pancamattani     bhikkhusatani     catumam
anuppattani   bhagavantam   dassanaya  teme  agantuka  bhikkhu  nevasikehi
bhikkhuhi     saddhim     patisammodamana     senasanani    pannapayamana
pattacivarani    patisamayamana   uccasadda   mahasaddati   .   gacchatha
bhikkhave  panamemi  vo  na  vo  mama  santike vatthabbanti. Evam bhanteti
kho  te  bhikkhu  bhagavato  patissutva  utthayasana  bhagavantam abhivadetva
padakkhinam katva senasanam samsametva pattacivaramadaya pakkamimsu.
     [187]  Tena  kho  pana  samayena  catumeyyaka sakya santhagare
sannipatita   honti   kenacideva   karaniyena   .   addasamsu   1-   kho
catumeyyaka   sakya   te  bhikkhu  duratova  agacchante  disvana  yena
te    bhikkhu    tenupasankamimsu   upasankamitva   te   bhikkhu   etadavocum
handa   kaham   pana   tumhe   ayasmanto   gacchathati   .  bhagavata  kho
avuso   bhikkhusangho   panamitoti   .   tenahayasmanto  muhuttam  nisidatha
appevanama   mayam  sakkuneyyama  bhagavantam  pasadetunti  .  evamavusoti
kho   te   bhikkhu   catumeyyakanam   sakyanam   paccassosum  .  atha  kho
catumeyyaka    sakya    yena   bhagava   tenupasankamimsu   upasankamitva
@Footnote: 1 Si. Yu. addasasum.
Bhagavantam abhivadetva ekamantam nisidimsu.
     {187.1}  Ekamantam  nisinna  kho  catumeyyaka  sakya  bhagavantam
etadavocum   abhinandatu  bhante  bhagava  bhikkhusangham  abhivadatu  bhante  bhagava
bhikkhusangham   seyyathapi   bhante   bhagavata  pubbe  bhikkhusangho  anuggahito
evameva  bhagava  etarahi anugganhatu bhikkhusangham santettha bhante bhikkhu nava
acirapabbajita  adhunagata  imam  dhammavinayam  tesam  [1]-  bhagavantam dassanaya
alabhantanam   siya   annathattam   siya   viparinamo   seyyathapi   bhante
bijanam   tarunanam   udakam   alabhantanam  siya  annathattam  siya  viparinamo
evameva   2-  bhante  santettha  bhikkhu  nava  acirapabbajita  adhunagata
imam   dhammavinayam   tesam   bhagavantam  dassanaya  alabhantanam  siya  annathattam
siya    viparinamo    seyyathapi   bhante   vacchassa   tarunassa   mataram
apassantassa     siya     annathattam    siya    viparinamo    evameva
kho   bhante   santettha   bhikkhu   nava   acirapabbajita  adhunagata  imam
dhammavinayam    tesam    bhagavantam    apassantanam   siya   annathattam   siya
viparinamo    abhinandatu   bhante   bhagava   bhikkhusangham   abhivadatu   bhante
bhagava   bhikkhusangham   seyyathapi   bhante   bhagavata   pubbe   bhikkhusangho
anuggahito evameva bhagava etarahi anugganhatu bhikkhusanghanti.
     [188]   Atha   kho   brahma  sahampati  bhagavato  cetasa  ceto
parivitakkamannaya    seyyathapi    nama    balava    puriso    samminjitam
va   baham   pasareyya   pasaritam   va   baham  samminjeyya  evameva
@Footnote: 1 Ma. tam .   2 Ma. Yu. evameva kho.
Brahmaloke antarahito bhagavato purato paturahosi.
     {188.1}  Atha  kho  brahma  sahampati  ekamsam uttarasangam karitva
yena   bhagava   tenanjalimpanametva   bhagavantam   etadavoca   abhinandatu
bhante   bhagava  bhikkhusangham  abhivadatu  bhante  bhagava  bhikkhusangham  seyyathapi
bhante   bhagavata   pubbe   bhikkhusangho   anuggahito   evameva   bhagava
etarahi    anugganhatu    bhikkhusangham   santettha   bhante   bhikkhu   nava
acirapabbajita   adhunagata   imam   dhammavinayam   tesam   bhagavantam  dassanaya
alabhantanam   siya   annathattam   siya   viparinamo   seyyathapi   bhante
bijanam   tarunanam   udakam   alabhantanam  siya  annathattam  siya  viparinamo
evameva   1-  bhante  santettha  bhikkhu  nava  acirapabbajita  adhunagata
imam   dhammavinayam   tesam   bhagavantam  dassanaya  alabhantanam  siya  annathattam
siya    viparinamo    seyyathapi   bhante   vacchassa   tarunassa   mataram
apassantassa     siya     annathattam    siya    viparinamo    evameva
kho   bhante   santettha   bhikkhu   nava   acirapabbajita  adhunagata  imam
dhammavinayam    tesam    bhagavantam    apassantanam   siya   annathattam   siya
viparinamo    abhinandatu   bhante   bhagava   bhikkhusangham   abhivadatu   bhante
bhagava   bhikkhusangham   seyyathapi   bhante   bhagavata   pubbe   bhikkhusangho
anuggahito  evameva  2-  bhagava  etarahi  anugganhatu  bhikkhusanghanti .
Asakkhimsu   kho   catumeyyaka  ca  sakya  brahma  ca  sahampati  bhagavantam
pasadetum bijupamena ca tarunupamena cati 3-.
@Footnote: 1 Yu. evameva kho .  2 Yu. evamevam .   3 Yu. Ma. itisaddo natthi.
     [189]   Atha  kho  ayasma  mahamoggallano  bhikkhu  amantesi
utthethavuso   1-   ganhatha  pattacivaram  pasadito  bhagava  catumeyyakehi
ca   sakyehi   brahmuna   ca   sahampatina   bijupamena   ca   tarunupamena
cati   .  evamavusoti  kho  te  bhikkhu  ayasmato  mahamoggallanassa
patissutva   utthayasana   pattacivaramadaya  yena  bhagava  tenupasankamimsu
upasankamitva   bhagavantam   abhivadetva   ekamantam  nisidimsu  .  ekamantam
nisinnam   kho   ayasmantam   sariputtam   bhagava   etadavoca   kinti  te
sariputta   ahosi   maya   bhikkhusanghe   2-  panamiteti  .  evam  kho
me   bhante   ahosi   bhagavata  bhikkhusanghe  panamite  appossukkodani
bhagava     ditthadhammasukhaviharam     anuyutto     viharissati     mayampidani
appossukka      ditthadhammasukhaviharamanuyutta      viharissamati     .
Agamehi  tvam  sariputta  agamehi  tvam sariputta 3- na kho te sariputta
punapi   evarupam  cittam  uppadetabbanti  .  atha  kho  bhagava  ayasmantam
mahamoggallanam   amantesi   kinti   te   moggallana   ahosi  maya
bhikkhusanghe   panamiteti   .   evam   kho  me  bhante  ahosi  bhagavata
bhikkhusanghe    panamite    appossukkodani   bhagava   ditthadhammasukhaviharam
anuyutto   viharissati   ahancadani   ayasma   ca  sariputto  bhikkhusangham
pariharissamati   .   sadhu   sadhu   moggallana   aham   4-   va  hi
@Footnote: 1 Ma. evam. Si. Yu. utthahathavuso .   2 Po. Ma. bhikkhusangho panamitoti. ito
@param idisameva .  3 Ma. ito param ditthadhammasukhaviharanti patho dissati.
@4 Ma. ahancapi.
Moggallana bhikkhusangham parihareyyam sariputtamoggallana vati 1-.
     [190]  Atha  kho bhagava bhikkhu amantesi cattarimani bhikkhave bhayani
udakorohante    patikankhitabbani    katamani   cattari   ummibhayam   2-
kumbhilabhayam   avattabhayam   susukabhayam   3-   imani   kho   4-   bhikkhave
cattari    bhayani    udakorohante   patikankhitabbani   evameva   kho
bhikkhave   cattarimani   bhayani   idhekacce  puggale  imasmim  dhammavinaye
agarasma   anagariyam   pabbajite   patikankhitabbani   katamani   cattari
ummibhayam kumbhilabhayam avattabhayam susukabhayam.
     [191]  Katamanca  bhikkhave  ummibhayam  idha bhikkhave ekacco kulaputto
saddha    5-   agarasma   anagariyam   pabbajito   hoti   otinnomhi
jatiya  jaraya  maranena  6-  sokehi  paridevehi  dukkhehi  domanassehi
upayasehi     dukkhotinno     dukkhapareto     appevanama    imassa
kevalassa    dukkhakkhandhassa    antakiriya    pannayethati    .   tamenam
tatha   pabbajitam   samanam   sabrahmacari   ovadanti  anusasanti  evante
abhikkamitabbam   evante   patikkamitabbam   evante  alokitabbam  evante
vilokitabbam   evante   samminjitabbam   evante   pasaritabbam   evante
sanghatipattacivaram   dharetabbanti  .  tassa  evam  hoti  mayam  7-  pubbe
agariyabhuta   samana   anne  ovadamapi  8-  anusasamapi  9-  ime
panamhakam  puttamatta  manne  nattamatta  manne  amhe  10- ovaditabbam
@Footnote: 1 Ma. cati. .  2 Ma. imibhayam. Si. Yu. umibhayam .  3. Po. sumsukabhayam. sabbattha
@idisameva .   4 Ma. khosaddo nat .   5 thiPo. saddho. sabbattha idisameva.
@6 Si. jaramaranena .  7. Ma. Yu. mayam kho .  8-9 Ma. pisaddo natthi .  10 Ma. evam.
Anusasitabbam   mannantiti   .   so   sikkham  paccakkhaya  hinayavattati .
Ayam  vuccati  bhikkhave  ummibhayassa  bhito  sikkham  paccakkhayavatto  1- .
Ummibhayanti kho bhikkhave kodhupayasassetam adhivacanam.
     [192]   Katamanca   bhikkhave   kumbhilabhayam   idha  bhikkhave  ekacco
kulaputto     saddha     agarasma     anagariyam    pabbajito    hoti
otinnomhi   jatiya   jaraya   maranena   sokehi  paridevehi  dukkhehi
domanassehi    upayasehi    dukkhotinno    dukkhapareto   appevanama
imassa    kevalassa    dukkhakkhandhassa    antakiriya    pannayethati  .
Tamenam   tatha   pabbajitam   samanam   sabrahmacari   ovadanti   anusasanti
idam   te   khaditabbam  idam  te  na  khaditabbam  idam  te  bhunjitabbam  idam
te  na  bhunjitabbam  idam  te  sayitabbam  idam  te  na  sayitabbam  idam te
patabbam   idam   te   na  patabbam  kappiyam  te  khaditabbam  akappiyam  te
na   khaditabbam   kappiyam   te   bhunjitabbam   akappiyam   te  na  bhunjitabbam
kappiyam   te   sayitabbam   akappiyam   te   na   sayitabbam   kappiyam  te
patabbam   akappiyam   te   na   patabbam  kale  te  khaditabbam  vikale
te   na   khaditabbam  kale  te  bhunjitabbam  vikale  te  na  bhunjitabbam
kale  te  sayitabbam  vikale  te  na  sayitabbam  kale  te  patabbam
vikale te na patabbanti.
     {192.1}  Tassa  evam  hoti  mayam  kho pubbe agariyabhuta samana
yam  icchama  tam  khadama  yam na icchama na tam khadama yam icchama tam bhunjama
@Footnote: 1 Po. Ma. Yu. paccakkhaya hinayavatto.
Yam   na   icchama   na   tam   bhunjama  yam  icchama  tam  sayama  yam  na
icchama  na  tam  sayama  yam  icchama  tam  pivama  1-  yam  na icchama na
tam   pivama   2-   kappiyampi   khadama   akappiyampi  khadama  kappiyampi
bhunjama    akappiyampi    bhunjama    kappiyampi    sayama    akappiyampi
sayama    kappiyampi   pivama   akappiyampi   pivama   kalepi   khadama
vikalepi   khadama   kalepi   bhunjama   vikalepi   bhunjama   kalepi
sayama   vikalepi   sayama   kalepi  pivama  vikalepi  pivama  yampi
no   saddha   gahapatika  diva  vikale  panitam  khadaniyam  bhojaniyam  denti
tatthapime   mukhavaranam   manne   karontiti   .   so   sikkham  paccakkhaya
hinayavattati   .   ayam   vuccati   bhikkhave   kumbhilabhayassa   bhito  sikkham
paccakkhaya     hinayavatto     .     kumbhilabhayanti    kho    bhikkhave
odarikattassetam adhivacanam.
     [193]   Katamanca   bhikkhave   avattabhayam  idha  bhikkhave  ekacco
kulaputto   saddha   agarasma   anagariyam  pabbajito  hoti  otinnomhi
jatiya   jaraya   maranena   sokehi   paridevehi  dukkhehi  domanassehi
upayasehi   dukkhotinno   dukkhapareto   appevanama  imassa  kevalassa
dukkhakkhandhassa   antakiriya   pannayethati   .   so   evam   pabbajito
samano        pubbanhasamayam        nivasetva       pattacivaramadaya
gamam    va   nigamam   va   pindaya   pavisati   arakkhiteneva   kayena
@Footnote: 1-2 Si. Yu. pipama.
Arakkhitaya   vacaya   anupatthitaya   satiya   asamvutehi   indriyehi .
So   tattha   passati   gahapatim   va  gahapatiputtam  va  pancahi  kamagunehi
samappitam  samangibhutam  paricariyamanam  .  tassa  evam  hoti  mayam  1- pubbe
agariyabhuta    samana    pancahi    kamagunehi   samappita   samangibhuta
paricarimha  2-  samvijjante  3-  kho  kule  bhoga  sakka  bhoge  ca
bhunjitum  punnani  ca  katunti  .  so  sikkham  paccakkhaya  hinayavattati.
Ayam  vuccati  bhikkhave  avattabhayassa  bhito sikkham paccakkhaya hinayavatto.
Avattabhayanti kho bhikkhave pancannetam 4- kamagunanam adhivacanam.
     [194]   Katamanca   bhikkhave   susukabhayam   idha  bhikkhave  ekacco
kulaputto   saddha   agarasma   anagariyam  pabbajito  hoti  otinnomhi
jatiya   jaraya   maranena   sokehi   paridevehi  dukkhehi  domanassehi
upayasehi     dukkhotinno     dukkhapareto     appevanama    imassa
kevalassa   dukkhakkhandhassa   antakiriya   pannayethati   .   so   evam
pabbajito     samano    pubbanhasamayam    nivasetva    pattacivaramadaya
gamam    va   nigamam   va   pindaya   pavisati   arakkhiteneva   kayena
arakkhitaya   vacaya   anupatthitaya   satiya   asamvutehi   indriyehi .
So   tattha   passati   matugamam   dunnivattham   va  dupparutam  va  tassa
matugamam    disva   dunnivattham   va   dupparutam   va   rago   cittam
anuddhamseti    .    so   raganuddhamsena   cittena   sikkham   paccakkhaya
@Footnote: 1 Ma. Yu. mayam kho .   2 Po. paricaritamha .  3 Ma. samvijjanti kho pana me.
@4 Ma. pancannam kamagunanametam.
Hinayavattati   .   ayam   vuccati   bhikkhave   susukabhayassa   bhito  sikkham
paccakkhaya   hinayavatto  .  susukabhayanti  kho  bhikkhave  matugamassetam
adhivacanam  .  imani  kho  bhikkhave cattari bhayani idhekacce puggale imasmim
dhammavinaye agarasma anagariyam pabbajite patikankhitabbaniti.
     Idamavoca    bhagava    attamana   te   bhikkhu   bhagavato   bhasitam
abhinandunti.
                  Catumasuttam nitthitam sattamam.
                     ------------



             The Pali Tipitaka in Roman Character Volume 13 page 193-202. https://84000.org/tipitaka/read/roman_read.php?B=13&A=3949&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=3949&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=186&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=17              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=186              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3220              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3220              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]