ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

page203.

Naḷakapānasuttaṃ [195] Evamme sutaṃ ekaṃ samayaṃ bhagavā kosalesu viharati naḷakapāne palāsavane . tena kho pana samayena sambahulā abhiññātā abhiññātā kulaputtā bhagavantaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā honti āyasmā ca anuruddho āyasmā ca bhaddiyo 1- āyasmā ca kimbilo āyasmā ca bhagu āyasmā ca koṇḍañño 2- āyasmā ca revato āyasmā ca ānando aññe ca abhiññātā abhiññātā kulaputtā . tena kho pana samayena bhagavā bhikkhusaṅghaparivuto abbhokāse nisinno hoti . atha kho bhagavā [3]- kulaputte ārabbha bhikkhū āmantesi ye te bhikkhave kulaputtā mamaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā kacci te bhikkhave [4]- abhiratā brahmacariyeti. [5]- Te bhikkhū tuṇhī ahesuṃ. {195.1} Dutiyampi kho bhagavā te kulaputte ārabbha bhikkhū āmantesi ye te bhikkhave kulaputtā mamaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā kacci te bhikkhave bhikkhū abhiratā brahmacariyeti . dutiyampi kho te bhikkhū tuṇhī ahesuṃ . tatiyampi kho bhagavā te kulaputte ārabbha bhikkhū āmantesi ye te bhikkhave kulaputtā mamaṃ uddissa saddhā agārasmā anagāriyaṃ @Footnote: 1 Ma. evaṃ. Sī. Yu. nandiyo . 2 Ma. evaṃ. Sī. Yu. koṇḍadhāno. @3 Po. Ma. Yu. te . 4 Po. Ma. Yu. bhikkhū . 5 evaṃ vutte.

--------------------------------------------------------------------------------------------- page204.

Pabbajitā kacci te bhikkhave bhikkhū abhiratā brahmacariyeti . Tatiyampi kho te bhikkhū tuṇhī ahesuṃ. [196] Atha kho bhagavato etadahosi yannūnāhaṃ teva 1- kulaputte puccheyyanti . atha kho bhagavā āyasmantaṃ anuruddhaṃ āmantesi kacci tumhe anuruddhā 2- abhiratā brahmacariyeti . Taggha mayaṃ bhante abhiratā brahmacariyeti . sādhu sādhu anuruddhā etaṃ kho anuruddhā tumhākaṃ paṭirūpaṃ kulaputtānaṃ saddhā agārasmā anagāriyaṃ pabbajitānaṃ yaṃ tumhe abhirameyyātha brahmacariye yena tumhe anuruddhā bhadrena yobbanena samannāgatā paṭhamena vayasā susukāḷakesā kāme paribhuñjeyyātha tena tumhe anuruddhā bhadrena 3- yobbanena samannāgatā paṭhamena vayasā susukāḷakesā agārasmā anagāriyaṃ pabbajitā te 4- kho pana tumhe anuruddhā neva rājābhinītā agārasmā anagāriyaṃ pabbajitā na corābhinītā agārasmā anagāriyaṃ pabbajitā na iṇaṭṭā agārasmā anagāriyaṃ pabbajitā na bhayaṭṭā agārasmā anagāriyaṃ pabbajitā na ājīvikāpakatā agārasmā anagāriyaṃ pabbajitā apica khomhi otiṇṇo jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhotiṇṇo dukkhapareto appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti nanu tumhe anuruddhā evaṃ saddhā agārasmā anagāriyaṃ pabbajitāti. Evaṃ bhante. @Footnote: 1 Ma. vasaddo natthi . 2 Po. anuruddha. sabbattha īdisameva . 3 Ma. bhadrenapi. @4 Ma. te ca kho.

--------------------------------------------------------------------------------------------- page205.

{196.1} Evaṃ pabbajitena ca pana anuruddhā kulaputtena kimassa 1- karaṇīyaṃ. Vivekaṃ anuruddhā kāmehi vivekaṃ akusalehi dhammehi pītisukhaṃ nādhigacchati aññaṃ vā 2- tato santataraṃ . tassa abhijjhāpi cittaṃ pariyādāya tiṭṭhati byāpādopi cittaṃ pariyādāya tiṭṭhati thīnamiddhampi cittaṃ pariyādāya tiṭṭhati uddhaccakukkuccampi cittaṃ pariyādāya tiṭṭhati vicikicchāpi cittaṃ pariyādāya tiṭṭhati aratipi cittaṃ pariyādāya tiṭṭhati tandīpi cittaṃ pariyādāya tiṭṭhati vivekaṃ anuruddhā kāmehi vivekaṃ akusalehi dhammehi pītisukhaṃ nādhigacchati aññaṃ vā tato santataraṃ . Vivekaṃ anuruddhā kāmehi vivekaṃ akusalehi dhammehi pītisukhaṃ adhigacchati aññaṃ vā tato santataraṃ . tassa abhijjhāpi cittaṃ na pariyādāya tiṭṭhati byāpādopi cittaṃ na pariyādāya tiṭṭhati thīnamiddhampi cittaṃ na pariyādāya tiṭṭhati uddhaccakukkuccampi cittaṃ na pariyādāya tiṭṭhati vicikicchāpi cittaṃ na pariyādāya tiṭṭhati aratipi cittaṃ na pariyādāya tiṭṭhati tandīpi cittaṃ na pariyādāya tiṭṭhati vivekaṃ anuruddhā kāmehi vivekaṃ akusalehi dhammehi pītisukhaṃ adhigacchati aññaṃ vā tato santataraṃ. [197] Kinti vo anuruddhā mayi hoti ye āsavā saṅkilesikā ponobbhavikā sadarā 3- dukkhavipākā āyatiṃ jātijarāmaraṇiyā appahīnā te tathāgatassa tasmā tathāgato saṅkhāyekaṃ paṭisevati saṅkhāyekaṃ adhivāseti saṅkhāyekaṃ parivajjeti saṅkhāyekaṃ vinodetīti . @Footnote: 1 Ma. kiṃ maññasi karaṇīyanti . 2 Ma. ca . 3 Po. sadarathā. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page206.

Evaṃ kho no bhante bhagavati hoti ye āsavā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā pahīnā te tathāgatassa tasmā tathāgato saṅkhāyekaṃ paṭisevati saṅkhāyekaṃ adhivāseti saṅkhāyekaṃ parivajjeti saṅkhāyekaṃ vinodetīti . sādhu sādhu anuruddhā tathāgatassa anuruddhā ye āsavā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā pahīnā te ucchinnamūlā tālāvatthukatā anabhāvaṅgatā 1- āyatiṃ anuppādadhammā seyyathāpi anuruddhā tālo matthakacchinno abhabbo puna virūḷhiyā evameva kho anuruddhā tathāgatassa ye āsavā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā pahīnā [2]- ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā tasmā tathāgato saṅkhāyekaṃ paṭisevati saṅkhāyekaṃ adhivāseti saṅkhāyekaṃ parivajjeti saṅkhāyekaṃ vinodetīti. [198] Taṃ kiṃ maññasi anuruddhā kaṃ atthavasaṃ sampassamāno tathāgato sāvake abbhatīte 3- kālakate upapattīsu byākaroti asu amutra uppanno 4- asu amutra uppannoti 5- . bhagavaṃmūlakā 6- no bhante dhammā bhagavaṃnettikā bhagavaṃpaṭisaraṇā sādhu vata bhante bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho bhagavato sutvā bhikkhū @Footnote: 1 Ma. evaṃ anabhāvakatā. Sī. Yu. anabhāvakatā . 2 Po. te.. Ma. īdisameva. @3 Po. ārabhatite. ito paraṃ īdisameva. 4-5 Po. Ma. upapanno. @ito paraṃ īdisameva. 6 Ma. Yu. bhagavaṃmūlikā.

--------------------------------------------------------------------------------------------- page207.

Dhāressantīti . na kho anuruddhā tathāgato janakuhanatthaṃ na janalapanatthaṃ na lābhasakkārasilokānisaṃsatthaṃ na iti maṃ jano jānātūti sāvake abbhatīte kālakate upapattīsu byākaroti asu amutra uppanno asu amutra uppannoti . santi ca kho anuruddhā kulaputtā saddhā oḷāravedā oḷārapāmujjā te taṃ sutvā tathattāya cittaṃ upasaṃharanti tesaṃ taṃ anuruddhā hoti dīgharattaṃ hitāya sukhāya. [199] Idhānuruddhā bhikkhu suṇāti itthannāmo bhikkhu kālakato so bhagavatā byākato aññāya saṇṭhahīti na kho no bhante bhagavati evaṃ hoti ye āsavā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā appahīnā te tathāgatassa tasmā tathāgato saṅkhāyekaṃ paṭisevati saṅkhāyekaṃ adhivāseti saṅkhāyekaṃ parivajjeti saṅkhāyekaṃ vinodetīti so kho panassa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā evaṃsīlo so āyasmā ahosi itipi evaṃdhammo so āyasmā ahosi itipi evaṃpañño so āyasmā ahosi itipi evaṃvihārī so āyasmā ahosi itipi evaṃ vimutto so āyasmā ahosi itipīti . so tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tathattāya cittaṃ upasaṃharati . evampi kho anuruddhā bhikkhuno phāsuvihāro hoti . Idhānuruddhā bhikkhu suṇāti itthannāmo bhikkhu kālakato so bhagavatā byākato pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokāti

--------------------------------------------------------------------------------------------- page208.

So kho panassa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā evaṃsīlo so āyasmā ahosi itipi evaṃdhammo .pe. evaṃpañño ... evaṃvihārī ... evaṃ vimutto so āyasmā ahosi itipīti. So tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tathattāya 1- cittaṃ upasaṃharati . evampi kho anuruddhā bhikkhuno phāsuvihāro hoti. {199.1} Idhānuruddhā bhikkhu suṇāti itthannāmo bhikkhu kālakato so bhagavatā byākato tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissatīti so kho panassa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā evaṃsīlo so āyasmā ahosi itipi evaṃdhammo .pe. Evaṃpañño ... Evaṃvihārī ... evaṃ vimutto so āyasmā ahosi itipīti. So tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tathattāya cittaṃ upasaṃharati. Evampi kho anuruddhā bhikkhuno phāsuvihāro hoti. {199.2} Idhānuruddhā bhikkhu suṇāti itthannāmo bhikkhu kālakato so bhagavatā byākato tiṇṇaṃ saññojanānaṃ parikkhayā sotāpanno avinipātadhammo niyato sambodhiparāyanoti so kho panassa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto 2- vā evaṃsīlo so āyasmā ahosi itipi evaṃdhammo .pe. Evaṃpañño ... Evaṃvihārī ... Evaṃ vimutto so āyasmā @Footnote: 1 Ma. tadatthāya. sabbattha īdisameva . 2 Ma. anussāssuto.

--------------------------------------------------------------------------------------------- page209.

Ahosi itipīti . so tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tathattāya cittaṃ upasaṃharati . evampi kho anuruddhā bhikkhuno phāsuvihāro hoti. [200] Idhānuruddhā bhikkhunī suṇāti itthannāmā bhikkhunī kālakatā sā bhagavatā byākatā aññāya saṇṭhahīti sā kho panassā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā evaṃsīlā sā bhaginī ahosi itipi evaṃdhammā sā bhaginī ahosi itipi evaṃpaññā sā bhaginī ahosi itipi evaṃvihārinī sā bhaginī ahosi itipi evaṃ vimuttā sā bhaginī ahosi itipīti . sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī tathattāya cittaṃ upasaṃharati . Evampi kho anuruddhā bhikkhuniyā phāsuvihāro hoti. {200.1} Idhānuruddhā bhikkhunī suṇāti itthannāmā bhikkhunī kālakatā sā bhagavatā byākatā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātikā tatthaparinibbāyinī anāvattidhammā tasmā lokāti sā kho panassā 1- bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā evaṃsīlā sā bhaginī ahosi itipi evaṃdhammā sā bhaginī ahosi itipi evaṃpaññā sā bhaginī ahosi itipi evaṃvihārinī sā bhaginī ahosi itipi evaṃ vimuttā sā bhaginī ahosi itipīti . sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī tathattāya cittaṃ upasaṃharati . @Footnote: 1 Ma. pana.

--------------------------------------------------------------------------------------------- page210.

Evampi kho anuruddhā bhikkhuniyā phāsuvihāro hoti . idhānuruddhā bhikkhunī suṇāti itthannāmā bhikkhunī kālakatā sā bhagavatā byākatā tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāminī sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissatīti sā kho panassā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā evaṃsīlā sā bhaginī ahosi itipi evaṃdhammā .pe. evaṃpaññā ... Evaṃvihārinī ... evaṃ vimuttā sā bhaginī ahosi itipīti. Sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī tathattāya cittaṃ upasaṃharati. Evampi kho anuruddhā bhikkhuniyā phāsuvihāro hoti. {200.2} Idhānuruddhā bhikkhunī suṇāti itthannāmā bhikkhunī kālakatā sā bhagavatā byākatā tiṇṇaṃ saññojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyanāti sā kho panassā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā evaṃsīlā sā bhaginī ahosi itipi evaṃdhammā .pe. evaṃpaññā ... Evaṃvihārinī ... Evaṃ vimuttā sā bhaginī ahosi itipīti . sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī tathattāya cittaṃ upasaṃharati. Evampi kho anuruddhā bhikkhuniyā phāsuvihāro hoti. [201] Idhānuruddhā upāsako suṇāti itthannāmo upāsako kālakato so bhagavatā byākato pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā upapātiko tattha parinibbāyī anāvattidhammo

--------------------------------------------------------------------------------------------- page211.

Tasmā lokāti so kho panassa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā evaṃsīlo so āyasmā ahosi itipi evaṃdhammo so āyasmā ahosi itipi evaṃpañño so āyasmā ahosi itipi evaṃvihārī so āyasmā ahosi itipi evaṃ vimutto so āyasmā ahosi itipīti . so tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tathattāya cittaṃ upasaṃharati . Evampi kho anuruddhā upāsakassa phāsuvihāro hoti. {201.1} Idhānuruddhā upāsako suṇāti itthannāmo upāsako kālakato so bhagavatā byākato tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissatīti so kho panassa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā evaṃsīlo so āyasmā ahosi itipi evaṃdhammo .pe. Evaṃpañño ... evaṃvihārī ... evaṃ vimutto so āyasmā ahosi itipīti . so tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tathattāya cittaṃ upasaṃharati . evampi kho anuruddhā upāsakassa phāsuvihāro hoti. {201.2} Idhānuruddhā upāsako suṇāti itthannāmo upāsako kālakato so bhagavatā byākato tiṇṇaṃ saññojanānaṃ parikkhayā sotāpanno avinipātadhammo niyato sambodhiparāyanoti so kho panassa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā evaṃsīlo so āyasmā ahosi itipi evaṃdhammo

--------------------------------------------------------------------------------------------- page212.

.pe. Evaṃpañño ... evaṃvihārī ... evaṃ vimutto so āyasmā ahosi itipīti . so tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tathattāya cittaṃ upasaṃharati . evampi kho anuruddhā upāsakassa phāsuvihāro hoti. [202] Idhānuruddhā upāsikā suṇāti itthannāmā upāsikā kālakatā sā bhagavatā byākatā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātikā tattha parinibbāyinī anāvattidhammā tasmā lokāti sā kho panassā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā evaṃsīlā sā bhaginī ahosi itipi evaṃdhammā .pe. Evaṃpaññā ... evaṃvihārinī ... Evaṃ vimuttā sā bhaginī ahosi itipīti. Sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī tathattāya cittaṃ upasaṃharati . evampi kho anuruddhā upāsikāya phāsuvihāro hoti. {202.1} Idhānuruddhā upāsikā suṇāti itthannāmā upāsikā kālakatā sā bhagavatā byākatā tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāminī sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissatīti sā kho panassā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā evaṃsīlā sā bhaginī ahosi itipi evaṃdhammā .pe. Evaṃpaññā ... evaṃvihārinī ... Evaṃ vimuttā sā bhaginī ahosi itipīti. Sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī

--------------------------------------------------------------------------------------------- page213.

Tathattāya cittaṃ upasaṃharati . evampi kho anuruddhā upāsikāya phāsuvihāro hoti. {202.2} Idhānuruddhā upāsikā suṇāti itthannāmā upāsikā kālakatā sā bhagavatā byākatā tiṇṇaṃ saññojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyanāti sā kho panassā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā evaṃsīlā sā bhaginī ahosi itipi evaṃdhammā sā bhaginī ahosi itipi [1]- evaṃvihārinī sā bhaginī ahosi itipi evaṃ vimuttā sā bhaginī ahosi itipīti . sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī tathattāya cittaṃ upasaṃharati . Evampi kho anuruddhā upāsikāya phāsuvihāro hoti. {202.3} Iti kho anuruddhā tathāgato na janakuhanatthaṃ na janalapanatthaṃ na lābhasakkārasilokānisaṃsatthaṃ na iti maṃ jano jānātūti sāvake abbhatīte 2- kālakate upapattīsu byākaroti asu amutra uppanno 3- asu amutra uppannoti 4- . santi 5- kho anuruddhā kulaputtā saddhā oḷāravedā oḷārapāmujjā te taṃ sutvā tathattāya cittaṃ upasaṃharanti tesantaṃ anuruddhā hoti dīgharattaṃ hitāya sukhāyāti. Idamavoca bhagavā attamano āyasmā anuruddho bhagavato bhāsitaṃ abhinandīti. Naḷakapānasuttaṃ niṭṭhitaṃ aṭṭhamaṃ. ---------- @Footnote: 1 Po. Ma. evaṃpaññā sā bhaginī ahosi itipi . 2 Po. ārabhati te. @3-4 Po. Yu. upapanno . 5 Ma. Yu. santi ca kho.


             The Pali Tipitaka in Roman Character Volume 13 page 203-213. https://84000.org/tipitaka/read/roman_read.php?B=13&A=4143&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=4143&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=195&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=18              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=195              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3320              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3320              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]