ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

                      Golissānisuttaṃ
     [203]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
veḷuvane   kalandakanivāpe   .   tena   kho   pana  samayena  golissāni
nāma   bhikkhu  āraññako  1-  padarasamācāro  saṅghamajjhe  osaṭo  hoti
kenacideva karaṇīyena.
     [204]   Tatra   kho   āyasmā   sārīputto   golissāniṃ  nāma
bhikkhuṃ    ārabbha    bhikkhū    āmantesi    āraññakenāvuso    bhikkhunā
saṅghagatena    saṅghe   viharantena   sabrahmacārīsu   sagāravena   bhavitabbaṃ
sappatissena   .   sace   āvuso   āraññako  bhikkhu  saṅghagato  saṅghe
viharanto   sabrahmacārīsu   agāravo   hoti   appatisso   tassa  bhavanti
vattāro      kimpanimassāyasmato      āraññakassa      ekassāraññe
serivihārena  yo  ayamāyasmā  sabrahmacārīsu  agāravo hoti appatissoti
tassa   2-   bhavanti  vattāro  tasmā  āraññakena  bhikkhunā  saṅghagatena
saṅghe viharantena sabrahmacārīsu sagāravena bhavitabbaṃ sappatissena.
     [205]  Āraññakenāvuso  bhikkhunā  saṅghagatena  saṅghe  viharantena
āsanakusalena   bhavitabbaṃ   iti   there  ca  bhikkhū  nānupajajja  nisīdissāmi
nave   ca   bhikkhū   na   āsanena   paṭibāhissāmīti   .  sace  āvuso
@Footnote: 1 Po. āraññiko .   2 Yu. agāravo appatissotissa.
Āraññako    bhikkhu    saṅghagato   saṅghe   viharanto   na   āsanakusalo
hoti    tassa    bhavanti    vattāro   kimpanimassāyasmato   āraññakassa
ekassāraññe   serivihārena   yo   ayamāyasmā  1-  abhisamācārikampi
dhammaṃ   na   jānātīti  tassa  2-  bhavanti  vattāro  tasmā  āraññakena
bhikkhunā saṅghagatena saṅghe viharantena āsanakusalena bhavitabbaṃ 3-.
     [206]  Āraññakenāvuso  bhikkhunā  saṅghagatena  saṅghe  viharantena
nātikālena   gāmo   pavisitabbo   na   4-   divā  paṭikkamitabbaṃ  sace
āvuso   āraññako   bhikkhu   saṅghagato   saṅghe   viharanto  atikālena
gāmaṃ    pavisati    divā   paṭikkamatīti   5-   tassa   bhavanti   vattāro
kimpanimassāyasmato    āraññakassa   ekassāraññe   serivihārena   yo
ayamāyasmā   atikālena   gāmaṃ   pavisati   divā  paṭikkamatīti  tassa  6-
bhavanti   vattāro   tasmā   āraññakena   bhikkhunā   saṅghagatena  saṅghe
viharantena nātikālena gāmo pavisitabbo na 7- divā paṭikkamitabbaṃ.
     [207]  Āraññakenāvuso  bhikkhunā   saṅghagatena  saṅghe viharantena
@Footnote: 1 ito paraṃ āsanakusalo na hotīti vacanaṃ marammapotthake dissati. 2 Yu. jānātītissa.
@3 ito paraṃ abhisamācārikopi dhammo jānitabbo sace āvuso āraññako bhikkhu ...
@abhisamācārikampi dhammaṃ na jānāti tassa bhavanti vattāro kimpanimassāyasmato ... na
@jānātīti tassa bhavanti vattāro tasmā āraññakena bhikkhunā ... abhisamācāro dhammo
@jānitabboti vacanaṃ marammapotthake dissati. 4-7 Po. nātidivā .   5 Ma. itisaddo
@natthi. 6 Yu. paṭikkamatītissa.
Na  purebhattaṃ  pacchābhattaṃ  kulesu  cārittaṃ  āpajjitabbaṃ  .  sace āvuso
āraññako   bhikkhu   saṅghagato   saṅghe   viharanto  purebhattaṃ  pacchābhattaṃ
kulesu  cārittaṃ  āpajjati  tassa  bhavanti vattāro ayannūnimassāyasmato 1-
āraññakassa   ekassāraññe   serivihārena   viharato   vikāle  cariyā
bahulīkatā   tamenaṃ  saṅghagatampi  samudācaratīti  tassa  2-  bhavanti  vattāro
tasmā  āraññakena  bhikkhunā  saṅghagatena  saṅghe  viharantena  na purebhattaṃ
pacchābhattaṃ kulesu cārittaṃ āpajjitabbaṃ.
     [208]  Āraññakenāvuso  bhikkhunā  saṅghagatena  saṅghe  viharantena
anuddhatena   bhavitabbaṃ   acapalena   .   sace  āvuso  āraññako  bhikkhu
saṅghagato   saṅghe   viharanto   uddhato   hoti   capalo   tassa  bhavanti
vattāro    idannūnimassāyasmato    1-    āraññakassa   ekassāraññe
serivihārena   viharato   uddhaccaṃ   cāpalyaṃ   bahulīkataṃ  tamenaṃ  saṅghagataṃpi
samudācaratīti   tassa  2-  bhavanti  vattāro  tasmā  āraññakena  bhikkhunā
saṅghagatena saṅghe viharantena anuddhatena bhavitabbaṃ acapalena.
     [209]  Āraññakenāvuso  bhikkhunā  saṅghagatena  saṅghe  viharantena
amukharena   bhavitabbaṃ   avikiṇṇavācena   .   sace   āvuso   āraññako
bhikkhu   saṅghagato   saṅghe   viharanto   mukharo  hoti  vikiṇṇavāco  tassa
bhavanti    vattāro    kimpanimassāyasmato   āraññakassa   ekassāraññe
serivihārena   yo   ayamāyasmā   mukharo   vikiṇṇavācoti   tassa   3-
@Footnote: 1 Po. kimpanimassāyasmato .   2 Yu. samudācaratītissa .   3 Yu. vikiṇṇavācotissa.
Bhavanti   vattāro   tasmā   āraññakena   bhikkhunā   saṅghagatena  saṅghe
viharantena amukharena bhavitabbaṃ avikiṇṇavācena.
     [210]  Āraññakenāvuso  bhikkhunā  saṅghagatena  saṅghe  viharantena
suvacena    bhavitabbaṃ   kalyāṇamittena   .   sace   āvuso   āraññako
bhikkhu   saṅghagato   saṅghe   viharanto   dubbaco  hoti  pāpamitto  tassa
bhavanti    vattāro    kimpanimassāyasmato   āraññakassa   ekassāraññe
serivihārena   yo   ayamāyasmā   dubbaco   pāpamittoti  tassa  bhavanti
vattāro   tasmā   āraññakena  bhikkhunā  saṅghagatena  saṅghe  viharantena
suvacena bhavitabbaṃ kalyāṇamittena.
     [211]   Āraññakenāvuso   bhikkhunā   indriyesu   guttadvārena
bhavitabbaṃ   .   sace  āvuso  āraññako  bhikkhu  indriyesu  guttadvāro
na   hoti  1-  tassa  bhavanti  vattāro  kimpanimassāyasmato  āraññakassa
ekassāraññe   serivihārena  yo  ayamāyasmā  indriyesu  guttadvāro
na   hotīti   tassa  2-  bhavanti  vattāro  tasmā  āraññakena  bhikkhunā
indriyesu guttadvārena bhavitabbaṃ.
     [212]  Āraññakenāvuso  bhikkhunā  bhojane  mattaññunā bhavitabbaṃ.
Sace  āvuso  3-  āraññako  bhikkhu  bhojane amattaññū hoti tassa bhavanti
vattāro      kimpanimassāyasmato      āraññakassa      ekassāraññe
serivihārena    yo   ayamāyasmā   bhojane   amattaññū   4-   hotīti
tassa   5-   bhavanti   vattāro   tasmā  āraññakena  bhikkhunā  bhojane
@Footnote: 1 Yu. aguttadvāro hoti .   2 Yu. aguttadvārotissa .  3 Ma. āvusoti natthi.
@4 Ma. amattaññūti .    5 Yu. amattaññatissa.
Mattaññunā bhavitabbaṃ.
     [213]  Āraññakenāvuso  bhikkhunā  jāgariyaṃ  anuyuttena bhavitabbaṃ.
Sace  āvuso  āraññako  bhikkhu  jāgariyaṃ  ananuyutto  hoti  tassa bhavanti
vattāro      kimpanimassāyasmato      āraññakassa      ekassāraññe
serivihārena   yo  ayamāyasmā  jāgariyaṃ  ananuyutto  hotīti  1-  tassa
bhavanti   vattāro   tasmā   āraññakena   bhikkhunā  jāgariyaṃ  anuyuttena
bhavitabbaṃ.
     [214]   Āraññakenāvuso   bhikkhunā  āraddhaviriyena  bhavitabbaṃ .
Sace   āvuso  āraññako  bhikkhu  kusīto  hoti  tassa  bhavanti  vattāro
kimpanimassāyasmato     āraññakassa     ekassāraññe     serivihārena
yo   ayamāyasmā   kusīto  2-  hotīti  tassa  bhavanti  vattāro  tasmā
āraññakena bhikkhunā āraddhaviriyena bhavitabbaṃ.
     [215]   Āraññakenāvuso   bhikkhunā   upaṭṭhitasatinā  bhavitabbaṃ .
Sace   āvuso   āraññako   bhikkhu   muṭṭhassatī   hoti   tassa   bhavanti
vattāro      kimpanimassāyasmato      āraññakassa      ekassāraññe
serivihārena   yo   ayamāyasmā   muṭṭhassatīti   tassa  bhavanti  vattāro
tasmā āraññakena bhikkhunā upaṭṭhitasatinā bhavitabbaṃ.
     [216]   Āraññakenāvuso   bhikkhunā   samāhitena   bhavitabbaṃ  .
Sace   āvuso   āraññako   bhikkhu   asamāhito   hoti   tassa  bhavanti
vattāro      kimpanimassāyasmato      āraññakassa      ekassāraññe
@Footnote: 1 Yu. ananuyuttotissa. 2 Ma. kusitoti. Yu. kusītotissa.
Serivihārena  yo  ayamāyasmā  asamāhitoti  tassa  1-  bhavanti vattāro
tasmā āraññakena bhikkhunā samāhitena bhavitabbaṃ.
     [217]    Āraññakenāvuso   bhikkhunā   paññavatā   bhavitabbaṃ  .
Sace   āvuso   āraññako   bhikkhu   duppañño   hoti   tassa   bhavanti
vattāro      kimpanimassāyasmato      āraññakassa      ekassāraññe
serivihārena  yo  ayamāyasmā  duppaññoti  tassa  2-  bhavanti  vattāro
tasmā āraññakena bhikkhunā paññavatā bhavitabbaṃ.
     [218]   Āraññakenāvuso   bhikkhunā  abhidhamme  abhivinaye  yogo
karaṇīyo    .    santāvuso    āraññakaṃ   bhikkhuṃ   abhidhamme   abhivinaye
pañhaṃ   pucchitāro   .   sace   āvuso   āraññako   bhikkhu  abhidhamme
abhivinaye    pañhaṃ   puṭṭho   na   sampāyati   tassa   bhavanti   vattāro
kimpanimassāyasmato    āraññakassa   ekassāraññe   serivihārena   yo
ayamāyasmā    abhidhamme    abhivinaye   pañhaṃ   puṭṭho   na   sampāyatīti
tassa   3-   bhavanti   vattāro  tasmā  āraññakena  bhikkhunā  abhidhamme
abhivinaye yogo karaṇīyo.
     [219]   Āraññakenāvuso   bhikkhunā  ye  te  santā  vimokkhā
atikkamma   rūpe   āruppā   tattha   yogo   karaṇīyo   .  santāvuso
āraññakaṃ   bhikkhuṃ  ye  te  santā  vimokkhā  atikkamma  rūpe  āruppā
tattha  [4]-  pucchitāro  .  sace āvuso āraññako bhikkhu ye te santā
vimokkhā   atikkamma  rūpe  āruppā  tattha  pañhaṃ  puṭṭho  na  sampāyati
@Footnote: 1 Yu. asamāhitotissa .  2 Yu. duppaññotissa .   3 Yu. sampāyatītissa.
@4 Po. Ma. Yu. pañhaṃ.
Tassa    1-    bhavanti    vattāro    kimpanimassāyasmato   āraññakassa
ekassāraññe  serivihārena  yo  ayamāyasmā  ye  te santā vimokkhā
atikkamma  rūpe  āruppā  tattha  pañhaṃ  puṭṭho  na  sampāyatīti  tassa 2-
bhavanti  vattāro  tasmā  āraññakena  bhikkhunā  ye  te santā vimokkhā
atikkamma rūpe āruppā tattha yogo karaṇīyo.
     [220]   Āraññakenāvuso   bhikkhunā   uttarimanussadhamme   yogo
karaṇīyo   .   santāvuso   āraññakaṃ   bhikkhuṃ   uttarimanussadhamme   pañhaṃ
pucchitāro   .   sace   āvuso   āraññako   bhikkhu  uttarimanussadhamme
pañhaṃ  puṭṭho  na  sampāyati  tassa  3- bhavanti vattāro kimpanimassāyasmato
āraññakassa     ekassāraññe     serivihārena    yo    ayamāyasmā
yassatthāya  pabbajito  tamatthaṃ  4-  na  jānātīti tassa 5- bhavanti vattāro
tasmā āraññakena bhikkhunā uttarimanussadhamme yogo karaṇīyoti.
     [221]   Evaṃ   vutte   āyasmā  mahāmoggallāno  āyasmantaṃ
sārīputtaṃ  etadavoca  āraññakeneva  nu  kho  āvuso  sārīputta bhikkhunā
ime   dhammā  samādāya  vattitabbā  udāhu  gāmantavihārināpīti  6- .
Āraññakenapi    kho   āvuso   moggallāna   bhikkhunā   ime   dhammā
samādāya vattitabbā pageva gāmantavihārināti.
                 Golissānisuttaṃ niṭṭhitaṃ navamaṃ.
                     -------------
@Footnote: 1-3 Yu. sampāyatissa .   2 Yu. sampāyatītissa .   4 Yu. taṃpatthaṃ.
@5 Yu. jānātītissa. 6 Ma. itisaddo natthi.



             The Pali Tipitaka in Roman Character Volume 13 page 214-220. https://84000.org/tipitaka/read/roman_read.php?B=13&A=4373              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=4373              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=203&items=19              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=19              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=203              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3409              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3409              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]