ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

                      Sekhapaṭipadāsuttaṃ
     [24]   Evamme   sutaṃ   ekaṃ   samayaṃ   bhagavā  sakkesu  viharati
kapilavatthusmiṃ  nigrodhārāme  .  tena  kho  pana  samayena  kāpilavatthavānaṃ
sakyānaṃ   navaṃ   santhāgāraṃ   acirakāritaṃ   hoti   anajjhāvuṭṭhapubbaṃ   1-
samaṇena   vā  brāhmaṇena  vā  kenaci  vā  manussabhūtena  .  atha  kho
kāpilavatthavā   2-   sakyā   yena  bhagavā  tenupasaṅkamiṃsu  upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdiṃsu  .  ekamantaṃ  nisinnā  kho
kāpilavatthavā   sakyā   bhagavantaṃ  etadavocuṃ  idha  bhante  kāpilavatthavānaṃ
sakyānaṃ   navaṃ   santhāgāraṃ   acirakāritaṃ   hoti   3-   anajjhāvuṭṭhapubbaṃ
samaṇena   vā   brāhmaṇena   vā  kenaci  vā  manussabhūtena  taṃ  bhante
bhagavā   paṭhamaṃ   paribhuñjatu  bhagavatā  paṭhamaṃ  paribhuttaṃ  pacchā  kāpilavatthavā
sakyā    paribhuñjissanti    tadassa    kāpilavatthavānaṃ   sakyānaṃ   dīgharattaṃ
hitāya sukhāyāti. Adhivāsesi bhagavā tuṇhībhāvena.
     {24.1}  Atha  kho  kāpilavatthavā  sakyā bhagavato adhivāsanaṃ viditvā
uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā   yena   navaṃ
santhāgāraṃ   tenupasaṅkamiṃsu   upasaṅkamitvā   sabbasanthariṃ   4-  santhāgāraṃ
santharāpetvā   5-   āsanāni  paññāpetvā  udakamaṇikaṃ  patiṭṭhāpetvā
telappadīpaṃ   āropetvā   yena   bhagavā   tenupasaṅkamiṃsu  upasaṅkamitvā
@Footnote: 1 Sī. Yu. anajjhāvuṭṭhaṃ .  2 Po. sabbattha " kāpilavatthukāti dissati.
@3 Yu. hotīti natthi .  4 Po. " sabbasantharisanthataṃ .  5 Yu. santharitvā.
Bhagavantaṃ   abhivādetvā   ekamantaṃ   aṭṭhaṃsu   .   ekamantaṃ  ṭhitā  kho
kāpilavatthavā    sakyā    bhagavantaṃ    etadavocuṃ    sabbasanthariṃ   santhataṃ
bhante   santhāgāraṃ   āsanāni  paññattāni  1-  udakamaṇiko  patiṭṭhāpito
telappadīpo āropito yassadāni bhante bhagavā kālaṃ maññatīti.
     [25]   Atha   kho   bhagavā   nivāsetvā  pattacīvaramādāya  saddhiṃ
bhikkhusaṅghena   yena   2-  santhāgāraṃ  tenupasaṅkami  upasaṅkamitvā  pāde
pakkhāletvā   santhāgāraṃ   pavisitvā  majjhimathambhaṃ  nissāya  puratthābhimukho
nisīdi   .  bhikkhusaṅghopi  kho  pāde  pakkhāletvā  santhāgāraṃ  pavisitvā
pacchimaṃ  bhittiṃ  nissāya  puratthābhimukho  nisīdi  bhagavantaṃyeva purakkhatvā 3-.
Kāpilavatthavāpi   kho  sakyā  pāde  pakkhāletvā  santhāgāraṃ  pavisitvā
puratthimaṃ     bhittiṃ    nissāya    pacchimābhimukhā    nisīdiṃsu    bhagavantaṃyeva
purakkhatvā  3-  .  atha  kho  bhagavā  kāpilavatthave  sakye  4- bahudeva
rattiṃ   dhammiyā   kathāya   sandassetvā   samādapetvā   samuttejetvā
sampahaṃsetvā   āyasmantaṃ   ānandaṃ   āmantesi   paṭibhātu  taṃ  ānanda
kāpilavatthavānaṃ   sakyānaṃ   sekho   paṭipado   5-  piṭṭhi  me  agilāyati
tamahaṃ  āyamissāmīti  .  evaṃ  bhanteti  kho  āyasmā  ānando bhagavato
paccassosi   .   atha   kho   bhagavā   catuguṇaṃ   saṅghāṭiṃ   paññāpetvā
dakkhiṇena    passena    sīhaseyyaṃ    kappesi    pādena    6-   pādaṃ
accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā.
     [26]  Atha  kho  āyasmā  ānando mahānāmaṃ sakkaṃ 7- āmantesi
@Footnote: 1 paññāpitānīti yuttataraṃ .  2 Po. navaṃ .  3 Po. purakkhitvātipi dissati.
@4 yu sakke .  5 Yu. pāṭipado .  6 Ma. Yu. pāde .  7 Yu. sakyaṃ.
Idha   mahānāma  ariyasāvako  sīlasampanno  hoti  indriyesu  guttadvāro
hoti    bhojane    mattaññū    hoti   jāgariyamanuyutto   hoti   sattahi
saddhammehi    samannāgato    hoti    catunnaṃ   jhānānaṃ   ābhicetasikānaṃ
diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī.
     [27]   Kathañca   mahānāma   ariyasāvako   sīlasampanno  hoti .
Idha   mahānāma   ariyasāvako  sīlavā  hoti  pātimokkhasaṃvarasaṃvuto  viharati
ācāragocarasampanno    aṇumattesu    vajjesu    bhayadassāvī   samādāya
sikkhati sikkhāpadesu evaṃ kho mahānāma ariyasāvako sīlasampanno hoti.
     [28]   Kathañca   mahānāma   ariyasāvako  indriyesu  guttadvāro
hoti   .   idha   mahānāma   ariyasāvako   cakkhunā   rūpaṃ   disvā  na
nimittaggāhī    hoti    nānubyañjanaggāhī   yatvādhikaraṇamenaṃ   cakkhundriyaṃ
asaṃvutaṃ    viharantaṃ    abhijjhādomanassā    pāpakā    akusalā    dhammā
anvāssaveyyuṃ    tassa    saṃvarāya    paṭipajjati    rakkhati    cakkhundriyaṃ
cakkhundriye   saṃvaraṃ   āpajjati   sotena   saddaṃ  sutvā  ...  ghānena
gandhaṃ    ghāyitvā   ...   jivhāya   rasaṃ   sāyitvā   ...   kāyena
phoṭṭhabbaṃ   phusitvā   ...   manasā   dhammaṃ   viññāya   na  nimittaggāhī
hoti     nānubyañjanaggāhī     yatvādhikaraṇamenaṃ     manindriyaṃ    asaṃvutaṃ
viharantaṃ   abhijjhādomanassā   pāpakā   akusalā   dhammā  anvāssaveyyuṃ
tassa    saṃvarāya    paṭipajjati    rakkhati   manindriyaṃ   manindriye   saṃvaraṃ
Āpajjati   evaṃ   kho   mahānāma  ariyasāvako  indriyesu  guttadvāro
hoti.
     [29]  Kathañca  mahānāma  ariyasāvako  bhojane  mattaññū  hoti .
Idha   mahānāma   ariyasāvako   paṭisaṅkhā   yoniso  āhāraṃ  āhāreti
neva   davāya  na  madāya  na  maṇḍanāya  na  vibhūsanāya  yāvadeva  imassa
kāyassa     ṭhitiyā     yāpanāya    vihiṃsuparatiyā    brahmacariyānuggahāya
iti   purāṇañca   vedanaṃ   paṭihaṅkhāmi  navañca  vedanaṃ  na  uppādessāmi
yātrā   ca   me   bhavissati   anavajjatā  ca  phāsuvihāro  cāti  evaṃ
kho mahānāma ariyasāvako bhojane mattaññū hoti.
     [30]   Kathañca  mahānāma  ariyasāvako  jāgariyamanuyutto  hoti .
Idha   mahānāma   ariyasāvako   divasaṃ   caṅkamena  nisajjāya  āvaraṇīyehi
dhammehi   cittaṃ   parisodheti   rattiyā  paṭhamaṃ  yāmaṃ  caṅkamena  nisajjāya
āvaraṇīyehi  dhammehi  cittaṃ  parisodheti  rattiyā  majjhimaṃ  yāmaṃ  dakkhiṇena
passena   sīhaseyyaṃ  kappesi  1-  pādena  2-  pādaṃ  accādhāya  sato
sampajāno    uṭṭhānasaññaṃ    manasikaritvā    rattiyā    pacchimaṃ    yāmaṃ
paccuṭṭhāya   caṅkamena  nisajjāya  āvaraṇīyehi  dhammehi  cittaṃ  parisodheti
evaṃ kho mahānāma ariyasāvako jāgariyamanuyutto hoti.
     [31]    Kathañca    mahānāma   ariyasāvako   sattahi   saddhammehi
samannāgato   hoti   .   idha   mahānāma   ariyasāvako   saddho  hoti
saddahati   tathāgatassa   bodhiṃ   itipi   so  bhagavā  arahaṃ  sammāsambuddho
@Footnote: 1 Ma. Yu. kappeti .  2 Ma. Yu. pāde.
Vijjācaraṇasampanno   sugato   lokavidū   anuttaro  purisadammasārathi  satthā
devamanussānaṃ   buddho   bhagavāti   hirimā   hoti  hiriyati  kāyaduccaritena
vacīduccaritena   manoduccaritena   hiriyati   pāpakānaṃ   akusalānaṃ   dhammānaṃ
samāpattiyā   ottappī   hoti  ottappati  kāyaduccaritena  vacīduccaritena
manoduccaritena      ottappati     pāpakānaṃ     akusalānaṃ     dhammānaṃ
samāpattiyā    bahussuto    hoti    sutadharo   sutasannicayo   ye   te
dhammā       ādikalyāṇā      majjhekalyāṇā      pariyosānakalyāṇā
sātthā    1-    sabyañjanā    kevalaparipuṇṇaṃ    parisuddhaṃ    brahmacariyaṃ
abhivadanti    tathārūpāssa    dhammā   bahussutā   honti   dhatā   vacasā
paricitā     manasānupekkhitā     diṭṭhiyā    supaṭividdhā    āraddhaviriyo
hoti  2-   akusalānaṃ  dhammānaṃ  pahānāya  kusalānaṃ  dhammānaṃ  upasampadāya
thāmavā    daḷhaparakkamo    anikkhittadhuro    kusalesu   dhammesu   satimā
hoti    paramena   satinepakkena   samannāgato   cirakatampi   cirabhāsitampi
saritā   anussaritā   paññavā   3-   hoti   udayatthagāminiyā   paññāya
samannāgato    4-   ariyāya   nibbedhikāya   sammā   dukkhakkhayagāminiyā
evaṃ kho mahānāma ariyasāvako sattahi saddhammehi samannāgato hoti.
     [32] Kathañca mahānāma ariyasāvako catunnaṃ jhānānaṃ ābhicetasikānaṃ 5-
diṭṭhadhammasukhavihārānaṃ    nikāmalābhī   hoti   akicchalābhī   akasiralābhī  .
Idha   mahānāma   ariyasāvako   vivicceva   kāmehi   vivicca   akusalehi
dhammehi     savitakkaṃ    savicāraṃ    vivekajaṃ    pītisukhaṃ    paṭhamaṃ    jhānaṃ
@Footnote: 1 Po. sātthaṃ sabyañjanaṃ .  2 Ma. Yu. viharati .  3 Yu. paññā vā hoti.
@4 Ma. hoti .  5 Yu. abhi.
Upasampajja    viharati    vitakkavicārānaṃ   vūpasamā   ajjhattaṃ   sampasādanaṃ
cetaso   ekodibhāvaṃ   avitakkaṃ   avicāraṃ  samādhijaṃ  pītisukhaṃ  dutiyaṃ  jhānaṃ
upasampajja  viharati  pītiyā  ca  virāgā  upekkhako  ca  viharati  sato  ca
sampajāno   sukhañca   kāyena   paṭisaṃvedeti   yantaṃ   ariyā  ācikkhanti
upekkhako    satimā    sukhavihārīti   tatiyaṃ   jhānaṃ   upasampajja   viharati
sukhassa   ca  pahānā  dukkhassa  ca  pahānā  pubbeva  somanassadomanassānaṃ
atthaṅgamā     adukkhamasukhaṃ     upekkhāsatipārisuddhiṃ     catutthaṃ     jhānaṃ
upasampajja   viharati   evaṃ  kho  mahānāma  ariyasāvako  catunnaṃ  jhānānaṃ
ābhicetasikānaṃ    diṭṭhadhammasukhavihārānaṃ    nikāmalābhī   hoti   akicchalābhī
akasiralābhī.
     [33]  Yato  1-  kho mahānāma ariyasāvako evaṃ sīlasampanno hoti
evaṃ   indriyesu   guttadvāro   hoti   evaṃ  bhojane  mattaññū  hoti
evaṃ   jāgariyamanuyutto   hoti   evaṃ   sattahi  saddhammehi  samannāgato
hoti    evaṃ   catunnaṃ   jhānānaṃ   ābhicetasikānaṃ   diṭṭhadhammasukhavihārānaṃ
nikāmalābhī    hoti   akicchalābhī   akasiralābhī   ayaṃ   vuccati   mahānāma
ariyasāvako  sekho  paṭipado  apūccaṇḍatāya  2-  samāpanno  3-  bhabbo
abhinibbhidāya    bhabbo   sambodhāya   bhabbo   anuttarassa   yogakkhemassa
adhigamāya   .   seyyathāpi   mahānāma   kukkuṭiyā   aṇḍāni  aṭṭha  vā
dasa   vā   dvādasa  vā  tānassu  kukkuṭiyā  sammā  adhisayitāni  sammā
parisecitāni   sammā   paribhāvitāni   4-   kiñcāpi   tassā   kukkuṭiyā
@Footnote: 1 Po. casaddo dissati .  2 Ma. Yu. apuccaṇḍatāya.
@3 Po. samannāgatotipi dissati. 4 Po. pariseditāni.
Na  evaṃ  icchā  uppajjeyya  aho  vatime  kukkuṭapotakā  pādanakhasikhāya
vā     mukhatuṇḍakena     vā     aṇḍakosaṃ    padāletvā    sotthinā
abhinibbhijjeyyunti   1-   evameva   kho   mahānāma  yato  ariyasāvako
evaṃ   sīlasampanno   hoti   evaṃ  indriyesu  guttadvāro  hoti  evaṃ
bhojane   mattaññū   hoti   evaṃ   jāgariyamanuyutto  hoti  evaṃ  sattahi
saddhammehi   samannāgato   hoti   evaṃ  catunnaṃ  jhānānaṃ  ābhicetasikānaṃ
diṭṭhadhammasukhavihārānaṃ   nikāmalābhī   hoti   akicchalābhī   akasiralābhī   ayaṃ
vuccati    mahānāma    ariyasāvako    sekho    paṭipado   apūccaṇḍatāya
samāpanno     bhabbo    abhinibbhidāya    bhabbo    sambodhāya    bhabbo
anuttarassa yogakkhemassa adhigamāya.
     {33.1}  Sakho  so  2- mahānāma ariyasāvako imaṃyeva 3- anuttaraṃ
upekkhāsatipārisuddhiṃ    āgamma    anekavihitaṃ    pubbenivāsaṃ   anussarati
seyyathīdaṃ  ekampi  jātiṃ  dvepi  jātiyo  .pe.  iti  sākāraṃ sauddesaṃ
anekavihitaṃ    pubbenivāsaṃ   anussarati   ayamassa   paṭhamābhinibbhidā   hoti
kukkuṭacchāpakasseva aṇḍakosamhā.
     {33.2}   Sakho   so   mahānāma  ariyasāvako  imaṃyeva  anuttaraṃ
upekkhāsatipārisuddhiṃ     āgamma     dibbena     cakkhunā     visuddhena
atikkantamānusakena     .pe.     yathākammūpage     satte    pajānāti
ayamassa dutiyābhinibbhidā hoti kukkuṭacchāpakasseva aṇḍakosamhā.
     {33.3} Sa kho so mahānāma ariyasāvako imaṃyeva anuttaraṃ upekkhāsati-
pārisuddhiṃ   āgamma  āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ
@Footnote: 1 Po. etthantare " atha kho bhabbāva te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā
@aṇḍakosaṃ padāletvā sotthinā abhinibbhijjitunti ime pāṭhā dissanti.
@2 Yu. sabbattha sa kho so .  3 Po. " anuttaraṃ yogakkhemaṃ.
Vimuttiṃ   diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā  upasampajja  viharati
ayamassa tatiyābhinibbhidā hoti kukkuṭacchāpakasseva aṇḍakosamhā.
     [34]   Yampi   1-   mahānāma   ariyasāvako  sīlasampanno  hoti
idampissa   hoti   caraṇasmiṃ   yampi   mahānāma   ariyasāvako  indriyesu
guttadvāro    hoti    idampissa    hoti   caraṇasmiṃ   yampi   mahānāma
ariyasāvako    bhojane    mattaññū   hoti   idampissa   hoti   caraṇasmiṃ
yampi    mahānāma    ariyasāvako    jāgariyamanuyutto   hoti   idampissa
hoti    caraṇasmiṃ   yampi   mahānāma   ariyasāvako   sattahi   saddhammehi
samannāgato    hoti    idampissa    hoti   caraṇasmiṃ   yampi   mahānāma
ariyasāvako    catunnaṃ    jhānānaṃ   ābhicetasikānaṃ   diṭṭhadhammasukhavihārānaṃ
nikāmalābhī hoti akicchalābhī akasiralābhī idampissa hoti caraṇasmiṃ
     {34.1}  yañca  kho  mahānāma  ariyasāvako anekavihitaṃ pubbenivāsaṃ
anussarati    seyyathīdaṃ    ekampi    jātiṃ    dvepi   jātiyo   .pe.
Iti   sākāraṃ   sauddesaṃ   anekavihitaṃ  pubbenivāsaṃ  anussarati  idampissa
hoti    vijjāya    yampi   mahānāma   ariyasāvako   dibbena   cakkhunā
visuddhena   atikkantamānusakena   .pe.   yathākammūpage  satte  pajānāti
idampissa   hoti  vijjāya  yampi  mahānāma  ariyasāvako  āsavānaṃ  khayā
anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā
sacchikatvā     upasampajja     viharati     idampissa    hoti    vijjāya
@Footnote: 1 Ma. yampi kho.
Ayaṃ   vuccati  mahānāma  ariyasāvako  vijjāsampanno  itipi  caraṇasampanno
itipi   vijjācaraṇasampanno   itipi   .   brahmunāpesā   1-  mahānāma
sanaṅkumārena gāthā bhāsitā
       khattiyo seṭṭho janetasmiṃ    ye gottapaṭisārino
       vijjācaraṇasampanno          so seṭṭho devamānuseti.
     [35]  Sā  kho  panesā  mahānāma  brahmunā sanaṅkumārena gāthā
sugītā   na   duggītā   subhāsitā   na   dubbhāsitā   atthasañhitā   no
anatthasañhitā   anumatā   bhagavatāti   .   atha   kho  bhagavā  uṭṭhahitvā
āyasmantaṃ   ānandaṃ   āmantesi   sādhu   sādhu   ānanda   sādhu  kho
tvaṃ ānanda kāpilavatthavānaṃ sakyānaṃ sekhapaṭipadaṃ abhāsīti.
     Idamavoca    āyasmā    ānando    samanuñño   satthā   ahosi
attamanā    kāpilavatthavā    sakyā    āyasmato   ānandassa   bhāsitaṃ
abhinandunti.
               Sekhapaṭipadāsuttaṃ 2- niṭṭhitaṃ tatiyaṃ.
                     ------------
@Footnote: 1 Ma. brahmunā kho panesā .  2 Ma. Yu. sekhasuttantaṃ.



             The Pali Tipitaka in Roman Character Volume 13 page 24-32. https://84000.org/tipitaka/read/roman_read.php?B=13&A=472              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=472              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=24&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=24              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=300              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=300              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]