ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

                     Mahavacchagottasuttam
     [253]   Evamme   sutam   ekam  samayam  bhagava  rajagahe  viharati
veluvane   kalandakanivape   .   atha   kho   vacchagotto   paribbajako
yena   bhagava   tenupasankami   upasankamitva   bhagavata   saddhim   sammodi
sammodaniyam   katham  saraniyam  vitisaretva  ekamantam  nisidi  .  ekamantam
nisinno   kho  vacchagotto  paribbajako  bhagavantam  etadavoca  digharattaham
bhota  gotamena  sahakathi  sadhu  me  bhavam  gotamo  sankhittena kusalakusalam
desetuti   .   sankhittenapi  kho  te  aham  vaccha  kusalakusalam  deseyyam
vittharenapi  kho  te  aham  vaccha  kusalakusalam  deseyyam  apica  te  aham
vaccha   sankhittena   kusalakusalam   desessami   1-   tam  sunahi  sadhukam
manasikarohi   bhasissamiti  .  evam  bhoti  kho  vacchagotto  paribbajako
bhagavato paccassosi.
     [254]  Bhagava  etadavoca  lobho  2-  kho  vaccha akusalam alobho
kho  vaccha  3-  kusalam  doso  kho  vaccha  akusalam  adoso kho vaccha kusalam
moho  kho  vaccha  akusalam  amoho  kho  vaccha  kusalam  iti kho vaccha ime
tayo dhamma akusala tayo dhamma kusala.
     {254.1}  Panatipato  kho  vaccha  akusalam  panatipata veramani
kusalam   adinnadanam   kho   vaccha   akusalam  adinnadana  veramani  kusalam
kamesumicchacaro  kho  vaccha  akusalam  kamesumicchacara  veramani  kusalam
@Footnote: 1 Po. deseyyami .   2 Po. lobho ... doso ... moho ... akusalam alobho ...
@adoso ... amoho ... kusalam .  3 Ma. Yu. kho vacchati natthi.
Musavado   kho   vaccha   akusalam   musavada   veramani   kusalam  pisuna
vaca   kho   vaccha   akusalam   pisunaya  vacaya  veramani  kusalam  pharusa
vaca    kho    vaccha    akusalam   pharusaya   vacaya   veramani   kusalam
samphappalapo    kho    vaccha   akusalam   samphappalapa   veramani   kusalam
abhijjha    kho    vaccha   akusalam   anabhijjha   kusalam   byapado   kho
vaccha   akusalam   abyapado   kusalam   micchaditthi   kho   vaccha   akusalam
sammaditthi   kusalam   iti   kho   vaccha   ime   dasa   dhamma   akusala
dasa dhamma kusala.
     {254.2}   Yato   kho   vaccha   bhikkhuno   tanha  pahina  hoti
ucchinnamula    talavatthukata    anabhavangata   ayatim   anuppadadhamma
hoti  so  bhikkhu  araham  khinasavo  vusitava  1-  katakaraniyo  ohitabharo
anuppattasadattho parikkhinabhavasannojano sammadanna vimuttoti.
     [255]   Titthatu  bhavam  gotamo  atthi  pana  2-  bhoto  gotamassa
ekabhikkhu   3-   savako  [4]-  asavanam  khaya  anasavam  cetovimuttim
pannavimuttim   dittheva   dhamme   sayam   abhinna   sacchikatva  upasampajja
viharatiti  .  na  kho  vaccha  ekamyeva  satam na dve satani na tini satani na
cattari  satani  na  panca  satani  atha kho vaccha 5- bhiyyova ye bhikkhu mama
savaka   asavanam   khaya   anasavam  cetovimuttim  pannavimuttim  dittheva
dhamme sayam abhinna sacchikatva upasampajja 6- viharantiti.
     {255.1}  Titthatu  bhavam  gotamo  titthantu  bhikkhu  atthi  pana bhoto
gotamassa   ekabhikkhunipi   savika  asavanam  khaya  anasavam  cetovimuttim
pannavimuttim     dittheva     dhamme     sayam     abhinna    sacchikatva
@Footnote: 1 Po. vusitabrahmacariyo .  2 Ma. pana te .    3 Ma. ekabhikkhupi .   4 Ma.
@etthantare yoti dissati .    5 Ma. Yu. ayam patho na dissati    6 Yu. ayam
@patho na dissati 6 Yu. ayam patho na dissati.
Upasampajja  viharatiti  .  na  kho  vaccha  ekamyeva  satam  na  dve  satani
na  tini  satani  na  cattari  satani  na  panca  satani  atha  kho bhiyyova
ya   bhikkhuniyo   mama   savika   asavanam  khaya  anasavam  cetovimuttim
pannavimuttim   dittheva   dhamme   sayam   abhinna   sacchikatva  upasampajja
viharantiti.
     [256]   Titthatu  bhavam  gotamo  titthantu  bhikkhu  titthantu  bhikkhuniyo
atthi   pana  bhoto  gotamassa  ekupasakopi  savako  gihi  odatavasano
sabrahmacari    1-   pancannam   orambhagiyanam   sannojananam   parikkhaya
opapatiko   tattha   parinibbayi   anavattidhammo   tasma   lokati .
Na  kho  vaccha  ekamyeva  satam  na  dve  satani  na tini satani na cattari
satani  na  panca  satani  atha  kho  bhiyyova  ye  upasaka  mama savaka
gihi     odatavasana     sabrahmacarino     pancannam    orambhagiyanam
sannojananam      parikkhaya     opapatika     tattha     parinibbayino
anavattidhamma tasma lokati.
     {256.1}  Titthatu  bhavam  gotamo  titthantu  bhikkhu  titthantu bhikkhuniyo
titthantu   upasaka   gihi  odatavasana  sabrahmacarino  2-  atthi  pana
bhoto   gotamassa   ekupasakopi  savako  gihi  odatavasano  kamabhogi
sasanakaro    ovadapatikaro    [3]-     tinnavicikiccho    vigatakathamkatho
vesarajjappatto  aparappaccayo  satthu  sasane  viharatiti  .  na kho vaccha
ekamyeva  satam  na  dve  satani  na  tini satani na cattari satani na panca
@Footnote: 1 Ma. brahmacari yo .   2 Ma. brahmacarino .   3 Ma. etthantare yoti dissati.
Satani  atha  kho  bhiyyova  ye  upasaka  mama  savaka gihi odatavasana
kamabhogino    sasanakara   ovadapatikara   tinnavicikiccha   vigatakathamkatha
vesarajjappatta aparappaccaya satthu sasane viharantiti.
     {256.2}  Titthatu  bhavam  gotamo  titthantu  bhikkhu  titthantu bhikkhuniyo
titthantu    upasaka    gihi    odatavasana   sabrahmacarino   titthantu
upasaka   gihi  odatavasana  kamabhogino  atthi  pana  bhoto  gotamassa
ekupasikapi  savika  gihi  odatavasana  sabrahmacarini  [1]-  pancannam
orambhagiyanam   sannojananam   parikkhaya   opapatika   tatthaparinibbayini
anavattidhamma  tasma  lokati  .  na  kho  vaccha  ekamyeva satam na dve
satani  na  tini  satani  na  cattari  satani  na  panca  satani  atha  kho
bhiyyova  ya  upasika  mama  savika  gihi  odatavasana sabrahmacariniyo
pancannam   orambhagiyanam   sannojananam   parikkhaya   opapatika   tattha
parinibbayiniyo anavattidhamma tasma lokati.
     {256.3}  Titthatu  bhavam  gotamo  titthantu  bhikkhu  titthantu bhikkhuniyo
titthantu    upasaka    gihi    odatavasana   sabrahmacarino   titthantu
upasaka   gihi   odatavasana   kamabhogino   titthantu   upasika  gihi
odatavasana    sabrahmacariniyo    atthi    pana    bhoto    gotamassa
ekupasikapi   savika   gihi  odatavasana  kamabhogini  sasanakara  2-
ovadapatikara   [3]-   tinnavicikiccha   vigatakathamkatha   vesarajjappatta
aparappaccaya  satthu  sasane  viharatiti  .  na  kho  vaccha ekamyeva satam na
@Footnote: 1 Ma. etthantare yati dissati. 2 Ma. sasanakari. 3 Ma. etthantare yati dissati.
Dve   satani   na   tini  satani  na  cattari  satani  na  panca  satani
atha   kho   bhiyyova   ya   upasika  mama  savika  gihi  odatavasana
kamabhoginiyo   sasanakara   ovadapatikara   tinnavicikiccha   vigatakathamkatha
vesarajjappatta aparappaccaya satthu sasane viharantiti.
     [257]   Sace   hi   bho   gotama  imam  dhammam  bhavamyeva  gotamo
aradhako  abhavissa  no  ca  kho  bhikkhu  aradhaka  abhavimsu  1- evamidam
brahmacariyam   apparipuram   abhavissa   tenangena    yasma   ca   kho  bho
gotama   imam  dhammam  bhavanceva  gotamo  aradhako  bhikkhu  ca  aradhaka
evamidam   brahmacariyam  paripuram  tenangena  .  sace  hi  bho  gotama  imam
dhammam   bhavanceva   gotamo   aradhako   abhavissa  bhikkhu  ca  aradhaka
abhavissamsu    no   ca   kho   bhikkhuniyo   aradhika   abhavimsu   evamidam
brahmacariyam   apparipuram   abhavissa   tenangena   yasma   ca   kho   bho
gotama   imam  dhammam  bhavanceva  gotamo  aradhako  bhikkhu  ca  aradhaka
bhikkhuniyo ca aradhika evamidam brahmacariyam paripuram tenangena.
     [258]  Sace  hi  bho gotama imam dhammam bhavanceva gotamo aradhako
abhavissa   bhikkhu   ca   aradhaka   abhavissamsu   bhikkhuniyo  ca  aradhika
abhavissamsu   no   ca   kho  upasaka  gihi  odatavasana  sabrahmacarino
aradhaka     abhavimsu    evamidam    brahmacariyam    apparipuram    abhavissa
tenangena   yasma  ca  kho  bho  gotama  imam  dhammam  bhavanceva  gotamo
aradhako  bhikkhu  [2]-  aradhaka  bhikkhuniyo  ca aradhika upasaka ca
@Footnote: 1 Po. abhavissum. Ma. abhavissamsu .    2 Yu. ca.
Gihi   odatavasana  sabrahmacarino  aradhaka  1-  evamidam  brahmacariyam
paripuram tenangena.
     {258.1}  Sace hi bho gotama imam dhammam bhavanceva gotamo aradhako
abhavissa  bhikkhu  ca  aradhaka  abhavissamsu  bhikkhuniyo ca aradhika abhavissamsu
upasaka  ca  gihi  odatavasana  sabrahmacarino  aradhaka abhavissamsu no
ca  kho 2- upasaka gihi odatavasana kamabhogino aradhaka abhavimsu [3]-
evamidam  brahmacariyam  apparipuram  abhavissa tenangena yasma ca kho bho gotama
imam  dhammam  bhavanceva   gotamo  aradhako bhikkhu ca aradhaka bhikkhuniyo ca
aradhika   upasaka  ca  gihi  odatavasana  sabrahmacarino  aradhaka
upasaka  ca  gihi  odatavasana  kamabhogino  aradhaka  [4]- evamidam
brahmacariyam paripuram tenangena.
     {258.2}  Sace hi bho gotama imam dhammam bhavanceva gotamo aradhako
abhavissa  bhikkhu  ca  aradhaka  abhavissamsu  bhikkhuniyo ca aradhika abhavissamsu
upasaka   ca   gihi  odatavasana  sabrahmacarino  aradhaka  abhavissamsu
upasaka  ca  gihi  odatavasana  kamabhogino  aradhaka  abhavissamsu  no
ca   kho  5-  upasika  gihi  odatavasana  sabrahmacariniyo  aradhika
abhavimsu   6-   evamidam  brahmacariyam  aparipuram  abhavissa  tenangena  yasma
ca  kho  bho  gotama  imam  dhammam  bhavanceva  gotamo  aradhako  bhikkhu ca
aradhaka   bhikkhuniyo   ca  aradhika  upasaka  ca  gihi  odatavasana
sabrahmacarino  aradhaka  upasaka  ca  gihi  odatavasana  kamabhogino
@Footnote: 1 potthake upasaka ca gihi odatavasana kamabhogino aradhakati dissati.
@2-5 Po. no ca khoti na dissati .   3 Po. no ca kho upasika gihi odatavasana
@brahmacariniyo aradhaka abhavissunti dissati .   4 Po. upasika ca gihi
@odatavasana brahmacariniyo aradhaka .   6 Po. no ca kho upasika gihi
@odatavasana kamabhoginiyo aradhaka abhavissum.
Aradhaka  upasika  ca  gihi odatavasana sabrahmacariniyo aradhika 1-
evamidam brahmacariyam paripuram tenangena.
     {258.3}  Sace  2-  hi  bho  gotama  imam dhammam bhavanceva gotamo
aradhako   abhavissa   bhikkhu   ca   aradhaka   abhavissamsu  bhikkhuniyo  ca
aradhika   abhavissamsu   upasaka  ca  gihi  odatavasana  sabrahmacarino
aradhaka   abhavissamsu   upasaka    ca  gihi  odatavasana  kamabhogino
aradhaka   abhavissamsu  upasika  ca  gihi  odatavasana  sabrahmacariniyo
aradhika  abhavissamsu  no  ca kho upasika gihi odatavasana kamabhoginiyo
aradhika   abhavimsu   evamidam  brahmacariyam  apparipuram  abhavissa  tenangena
yasma  ca  kho  bho  gotama imam dhammam bhavanceva gotamo aradhako bhikkhu ca
aradhaka   bhikkhuniyo   ca  aradhika  upasaka  ca  gihi  odatavasana
sabrahmacarino  aradhaka  upasaka  ca  gihi  odatavasana  kamabhogino
aradhaka    upasika    ca    gihi    odatavasana   sabrahmacariniyo
aradhika   upasika   ca  gihi  odatavasana  kamabhoginiyo  aradhika
evamidam brahmacariyam paripuram tenangena.
     [259]   Seyyathapi   bho   gotama   ganga   nadi   samuddaninna
samuddapona    samuddapabbhara   samuddam   ahacca   titthati   evamevayam
bhoto   gotamassa   parisa  sagahatthapabbajita  nibbananinna  nibbanapona
nibbanapabbhara     nibbanam     ahacca     titthati    .    abhikkantam
bho   gotama   abhikkantam  bho  gotama  seyyathapi  [3]-  nikkujjitam  va
@Footnote: 1 Po. upasika ca gihi odatavasana kamabhoginiyo aradhaka .  2 Po. sace
@hi bho .pe. paripuram tenangenati natthi .   3 Yu. bho gotama.
Ukkujjeyya   paticchannam  va  vivareyya  mulhassa  va  maggam  acikkheyya
andhakare   va   telapajjotam   dhareyya  cakkhumanto  rupani  dakkhantiti
evameva   bhota  gotamena  anekapariyayena  dhammo  pakasito  esaham
bhavantam    gotamam   saranam   gacchami   dhammanca   bhikkhusanghanca   labheyyaham
bhoto   gotamassa   santike   pabbajjam   labheyyam   upasampadanti  .  yo
kho   vaccha   annatitthiyapubbo   imasmim   dhammavinaye   akankhati  pabbajjam
akankhati    upasampadam    so    cattaro    mase   parivasati   catunnam
masanam   accayena   araddhacitta   bhikkhu   pabbajenti  upasampadenti
bhikkhubhavaya   apica   khvettha   1-  puggalavemattata  viditati  .  sace
bhante    annatitthiyapubba   imasmim   dhammavinaye   akankhanta   pabbajjam
akankhanta   upasampadam   cattaro   mase   parivasanti  catunnam  masanam
accayena   araddhacitta  bhikkhu  pabbajenti  upasampadenti  bhikkhubhavaya
aham   cattari   vassani  parivasissami  [2]-  catunnam  vassanam  accayena
araddhacitta   bhikkhu   pabbajentu   upasampadentu   bhikkhubhavayati .
Alattha  kho  vacchagotto  paribbajako  bhagavato  santike  pabbajjam  alattha
upasampadam.
     [260]  Acirupasampanno  kho  panayasma  vacchagotto  addhamasupa-
sampanno    yena    bhagava    tenupasankami    upasankamitva   bhagavantam
abhivadetva   ekamantam   nisidi   .  ekamantam  nisinno  kho  ayasma
vacchagotto   bhagavantam   etadavoca   yavatakam   bhante  sekhena  nanena
@Footnote: 1 Ma. mettha .   2. Yu. mam.
Sekhaya   vijjaya   pattabbam   anuppattam  [1]-  maya  uttarim  2-  me
bhagava  dhammam  desetuti  .  tenahi  tvam  vaccha dve dhamme uttarim bhavehi
samathanca   3-   vipassananca  ime  kho  te  vaccha  dve  dhamma  uttarim
bhavita samatho ca vipassana ca anekadhatupativedhaya samvattissanti.
     [261]   So   tvam   vaccha   yavadeva   akankhissasi  anekavihitam
iddhividham    paccanubhaveyyam   ekopi   hutva   bahudhapi   assam   bahudhapi
hutva   eko   assam   avibhavam   tirobhavam   tirokuddam   tiropakaram
tiropabbatam    asajjamano   gaccheyyam   seyyathapi   akase   pathaviyampi
ummujjanimmujjam    kareyyam   seyyathapi   udake   udakepi   abhijjamane
gaccheyyam   seyyathapi   pathaviyam   akasepi  pallankena  sankameyyam  4-
seyyathapi    pakkhi    sakuno    imepi    candimasuriye    evammahiddhike
evammahanubhave    panina    parimaseyyam    5-    parimajjeyyam   yava
brahmalokapi   kayena   samvatteyyanti   .   tatra  tatreva  sakkhibhabbatam
papunissasi sati sati ayatane.
     [262]  So  tvam  vaccha  yavadeva akankhissasi dibbaya sotadhatuya
visuddhaya  atikkantamanusakaya  6-  ubho  sadde  suneyyam  seyyathidam  7-
dibabe  ca  manusake  8-  ca  ye  dure  santike  cati. Tatra tatreva
sakkhibhabbatam papunissasi sati sati ayatane.
     [263]   So   tvam   vaccha   yavadeva   akankhissasi  parasattanam
parapuggalanam   cetasa   ceto   paricca   pajaneyyam  saragam  va  cittam
@Footnote: 1 Ma. tam     2 Po. Ma. uttarim ca .    3 Ma. samadhinca .    4 Ma. kameyyam.
@Po. cankameyyam. 5 Ma. paramaseyyam. 6 Po. ...manusikaya.
@7 Ma. ayam patho na dissati. 8 Ma. manuse.
Saragam   cittanti   pajaneyyam   vitaragam   va   cittam  vitaragam  cittanti
pajaneyyam   sadosam   va   cittam   sadosam  cittanti  pajaneyyam  vitadosam
va   cittam   vitadosam   cittanti   pajaneyyam  samoham  va  cittam  samoham
cittanti    pajaneyyam    vitamoham    va    cittam    vitamoham   cittanti
pajaneyyam    sankhittam    va    cittam   sankhittam   cittanti   pajaneyyam
vikkhittam   va   cittam   vikkhittam   cittanti   pajaneyyam   mahaggatam   va
cittam    mahaggatam    cittanti    pajaneyyam    amahaggatam    va    cittam
amahaggatam    cittanti    pajaneyyam     sauttaram   va   cittam   sauttaram
cittanti    pajaneyyam    anuttaram    va    cittam    anuttaram   cittanti
pajaneyyam    samahitam    va    cittam   samahitam   cittanti   pajaneyyam
asamahitam    va    cittam    asamahitam    cittanti   pajaneyyam   vimuttam
va   cittam   vimuttam   cittanti  pajaneyyam  avimuttam  va  cittam  avimuttam
cittanti   pajaneyyanti   .   tatra   tatreva   sakkhibhabbatam   papunissasi
sati sati ayatane.
     [264]   So   tvam   vaccha   yavadeva   akankhissasi  anekavihitam
pubbenivasam   anussareyyam   seyyathidam   ekampi   jatim  dvepi  jatiyo
tissopi   jatiyo   catassopi   jatiyo  pancapi  jatiyo  dasapi  jatiyo
visampi   jatiyo   timsampi   jatiyo   cattalisampi   jatiyo  pannasampi
jatiyo   jatisatampi   1-   jatisahassampi   jatisatasahassampi   anekepi
samvattakappe    anekepi    vivattakappe    anekepi   samvattavivattakappe
@Footnote: 1 Ma. satampi jatiyo sahassampi jatiyo satasahassampi jatiyo.
Amutrasim   evamnamo   evamgotto   evamvanno   evamaharo   evam
sukhadukkhapatisamvedi   evamayupariyanto   so   tato  cuto  amutra  udapadim
tatrapasim   evamnamo   evamgotto   evamvanno   evamaharo  evam
sukhadukkhapatisamvedi    evamayupariyanto   so   tato   cuto   idhupapannoti
iti   sakaram   sauddesam   anekavihitam   pubbenivasam  anussareyyanti .
Tatra tatreva sakkhibhabbatam papunissasi sati sati ayatane.
     [265]  So  tvam  vaccha  yavadeva  akankhissasi  dibbena  cakkhuna
visuddhena   atikkantamanusakena  satte  passeyyam  cavamane  upapajjamane
hine    panite   suvanne   dubbanne   sugate   duggate   yathakammupage
satte    pajaneyyam    ime   vata   bhonto   satta   kayaduccaritena
samannagata       vaciduccaritena       samannagata      manoduccaritena
samannagata    ariyanam    upavadaka    micchaditthika   micchaditthikamma-
samadana   te   kayassa  bheda  parammarana  apayam  duggatim  vinipatam
nirayam   upapanna   ime   va   pana   bhonto   satta   kayasucaritena
samannagata    vacisucaritena    samannagata   manosucaritena   samannagata
ariyanam    anupavadaka    sammaditthika   sammaditthikammasamadana   te
kayassa   bheda   parammarana   sugatim   saggam  lokam  upapannati  .  iti
dibbena    cakkhuna   visuddhena   atikkantamanusakena   satte   passeyyam
cavamane   upapajjamane   hine   panite   suvanne   dubbanne   sugate
Duggate    yathakammupage   satte   pajaneyyanti   .   tatra   tatreva
sakkhibhabbatam papunissasi sati sati ayatane.
     [266]   So  tvam  vaccha  yavadeva  akankhissasi  asavanam  khaya
anasavam   cetovimuttim   pannavimuttim   dittheva   dhamme   sayam   abhinna
sacchikatva   upasampajja   vihareyyanti   .   tatra   tatreva  sakkhibhabbatam
papunissasi sati sati ayataneti.
     [267]   Atha   kho   ayasma   vacchagotto   bhagavato   bhasitam
abhinanditva    anumoditva    utthayasana    bhagavantam    abhivadetva
padakkhinam   katva   pakkami  .  atha  kho  ayasma  vacchagotto  eko
vupakattho    appamatto    atapi    pahitatto   viharanto   nacirasseva
yassatthaya    kulaputta    sammadeva   agarasma   anagariyam   pabbajanti
tadanuttaram    brahmacariyapariyosanam    dittheva    dhamme    sayam   abhinna
sacchikatva    upasampajja    vihasi    khina   jati   vusitam   brahmacariyam
katam   karaniyam   naparam   itthattayati   abbhannasi   .   annataro  kho
panayasma vacchagotto arahatam ahosi.
     [268]   Tena   kho   pana   samayena   sambahula  bhikkhu  bhagavantam
dassanaya   gacchanti   .   addasa   kho   ayasma   vacchagotto  te
bhikkhu   duratova  gacchante   1-  disvana  yena  te  bhikkhu  tenupasankami
upasankamitva    te    bhikkhu   etadavoca   handa   kaham   pana   tumhe
ayasmanto   gacchathati   .   bhagavantam   kho   mayam   avuso  dassanaya
@Footnote: 1 Ma. agacchante.
Gacchamati   .   tenahayasmanto  mama  vacanena  bhagavato  pade  sirasa
vandatha   vacchagotto  1-  bhante  bhikkhu  bhagavato  pade  sirasa  vandati
evanca  vadeti  2-  paricinno  me  bhagava  paricinno  me  sugatoti .
Evamavusoti   kho  te  bhikkhu  ayasmato  vacchagottassa  paccassosum .
Atha   kho   te   bhikkhu   yena   bhagava   tenupasankamimsu   upasankamitva
bhagavantam   abhivadetva   3-   ekamantam  nisidimsu  .  ekamantam  nisinna
kho   te   bhikkhu   bhagavantam   etadavocum  ayasma  bhante  vacchagotto
bhagavato   pade   sirasa   vandati   evanca   vadeti   paricinno   me
bhagava  paricinno  me  sugatoti. Pubbeva me 4- bhikkhave vacchagotto 5-
bhikkhu   cetasa   ceto   paricca   vidito  tevijjo  vacchagotto  bhikkhu
mahiddhiko   mahanubhavoti   .   devatapi   me   etamattham   arocesum
tevijjo bhante vacchagotto bhikkhu mahiddhiko mahanubhavoti.
     Idamavoca    bhagava    attamana   te   bhikkhu   bhagavato   bhasitam
abhinandunti.
               Mahavacchagottasuttam nitthitam tatiyam.
                     ------------
@Footnote: 1 Ma. vacchagotto ... vandatiti ime patha na dissanti .  2 Ma. vadetha.
@3 Ma. abhivadetva ... te bhikkhuti ime patha na dissanti .  4 Ma. maya.
@5 Ma. vacchagottassa bhikkhuno.



             The Pali Tipitaka in Roman Character Volume 13 page 250-262. https://84000.org/tipitaka/read/roman_read.php?B=13&A=5118&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=5118&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=253&items=16              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=23              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=253              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3701              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3701              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]