ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

page250.

Mahāvacchagottasuttaṃ [253] Evamme sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe . atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca dīgharattāhaṃ bhotā gotamena sahakathī sādhu me bhavaṃ gotamo saṅkhittena kusalākusalaṃ desetūti . saṅkhittenapi kho te ahaṃ vaccha kusalākusalaṃ deseyyaṃ vitthārenapi kho te ahaṃ vaccha kusalākusalaṃ deseyyaṃ apica te ahaṃ vaccha saṅkhittena kusalākusalaṃ desessāmi 1- taṃ suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evaṃ bhoti kho vacchagotto paribbājako bhagavato paccassosi. [254] Bhagavā etadavoca lobho 2- kho vaccha akusalaṃ alobho kho vaccha 3- kusalaṃ doso kho vaccha akusalaṃ adoso kho vaccha kusalaṃ moho kho vaccha akusalaṃ amoho kho vaccha kusalaṃ iti kho vaccha ime tayo dhammā akusalā tayo dhammā kusalā. {254.1} Pāṇātipāto kho vaccha akusalaṃ pāṇātipātā veramaṇī kusalaṃ adinnādānaṃ kho vaccha akusalaṃ adinnādānā veramaṇī kusalaṃ kāmesumicchācāro kho vaccha akusalaṃ kāmesumicchācārā veramaṇī kusalaṃ @Footnote: 1 Po. deseyyāmi . 2 Po. lobho ... doso ... moho ... akusalaṃ alobho ... @adoso ... amoho ... kusalaṃ . 3 Ma. Yu. kho vacchāti natthi.

--------------------------------------------------------------------------------------------- page251.

Musāvādo kho vaccha akusalaṃ musāvādā veramaṇī kusalaṃ pisuṇā vācā kho vaccha akusalaṃ pisuṇāya vācāya veramaṇī kusalaṃ pharusā vācā kho vaccha akusalaṃ pharusāya vācāya veramaṇī kusalaṃ samphappalāpo kho vaccha akusalaṃ samphappalāpā veramaṇī kusalaṃ abhijjhā kho vaccha akusalaṃ anabhijjhā kusalaṃ byāpādo kho vaccha akusalaṃ abyāpādo kusalaṃ micchādiṭṭhi kho vaccha akusalaṃ sammādiṭṭhi kusalaṃ iti kho vaccha ime dasa dhammā akusalā dasa dhammā kusalā. {254.2} Yato kho vaccha bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā hoti so bhikkhu arahaṃ khīṇāsavo vusitavā 1- katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimuttoti. [255] Tiṭṭhatu bhavaṃ gotamo atthi pana 2- bhoto gotamassa ekabhikkhu 3- sāvako [4]- āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti . na kho vaccha ekaṃyeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni atha kho vaccha 5- bhiyyova ye bhikkhū mama sāvakā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja 6- viharantīti. {255.1} Tiṭṭhatu bhavaṃ gotamo tiṭṭhantu bhikkhū atthi pana bhoto gotamassa ekabhikkhunīpi sāvikā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā @Footnote: 1 Po. vusitabrahmacariyo . 2 Ma. pana te . 3 Ma. ekabhikkhupi . 4 Ma. @etthantare yoti dissati . 5 Ma. Yu. ayaṃ pāṭho na dissati 6 Yu. ayaṃ @pāṭho na dissati 6 Yu. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page252.

Upasampajja viharatīti . na kho vaccha ekaṃyeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni atha kho bhiyyova yā bhikkhuniyo mama sāvikā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti. [256] Tiṭṭhatu bhavaṃ gotamo tiṭṭhantu bhikkhū tiṭṭhantu bhikkhuniyo atthi pana bhoto gotamassa ekupāsakopi sāvako gihī odātavasano sabrahmacārī 1- pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokāti . Na kho vaccha ekaṃyeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni atha kho bhiyyova ye upāsakā mama sāvakā gihī odātavasanā sabrahmacārino pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokāti. {256.1} Tiṭṭhatu bhavaṃ gotamo tiṭṭhantu bhikkhū tiṭṭhantu bhikkhuniyo tiṭṭhantu upāsakā gihī odātavasanā sabrahmacārino 2- atthi pana bhoto gotamassa ekupāsakopi sāvako gihī odātavasano kāmabhogī sāsanakaro ovādapatikaro [3]- tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthu sāsane viharatīti . na kho vaccha ekaṃyeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca @Footnote: 1 Ma. brahmacārī yo . 2 Ma. brahmacārino . 3 Ma. etthantare yoti dissati.

--------------------------------------------------------------------------------------------- page253.

Satāni atha kho bhiyyova ye upāsakā mama sāvakā gihī odātavasanā kāmabhogino sāsanakarā ovādapatikarā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthu sāsane viharantīti. {256.2} Tiṭṭhatu bhavaṃ gotamo tiṭṭhantu bhikkhū tiṭṭhantu bhikkhuniyo tiṭṭhantu upāsakā gihī odātavasanā sabrahmacārino tiṭṭhantu upāsakā gihī odātavasanā kāmabhogino atthi pana bhoto gotamassa ekupāsikāpi sāvikā gihī odātavasanā sabrahmacārinī [1]- pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātikā tatthaparinibbāyinī anāvattidhammā tasmā lokāti . na kho vaccha ekaṃyeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni atha kho bhiyyova yā upāsikā mama sāvikā gihī odātavasanā sabrahmacāriniyo pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātikā tattha parinibbāyiniyo anāvattidhammā tasmā lokāti. {256.3} Tiṭṭhatu bhavaṃ gotamo tiṭṭhantu bhikkhū tiṭṭhantu bhikkhuniyo tiṭṭhantu upāsakā gihī odātavasanā sabrahmacārino tiṭṭhantu upāsakā gihī odātavasanā kāmabhogino tiṭṭhantu upāsikā gihī odātavasanā sabrahmacāriniyo atthi pana bhoto gotamassa ekupāsikāpi sāvikā gihī odātavasanā kāmabhoginī sāsanakarā 2- ovādapatikarā [3]- tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthu sāsane viharatīti . na kho vaccha ekaṃyeva sataṃ na @Footnote: 1 Ma. etthantare yāti dissati. 2 Ma. sāsanakārī. 3 Ma. etthantare yāti dissati.

--------------------------------------------------------------------------------------------- page254.

Dve satāni na tīṇi satāni na cattāri satāni na pañca satāni atha kho bhiyyova yā upāsikā mama sāvikā gihī odātavasanā kāmabhoginiyo sāsanakarā ovādapatikarā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthu sāsane viharantīti. [257] Sace hi bho gotama imaṃ dhammaṃ bhavaṃyeva gotamo ārādhako abhavissa no ca kho bhikkhū ārādhakā abhaviṃsu 1- evamidaṃ brahmacariyaṃ apparipūraṃ abhavissa tenaṅgena yasmā ca kho bho gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako bhikkhū ca ārādhakā evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena . sace hi bho gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako abhavissa bhikkhū ca ārādhakā abhavissaṃsu no ca kho bhikkhuniyo ārādhikā abhaviṃsu evamidaṃ brahmacariyaṃ apparipūraṃ abhavissa tenaṅgena yasmā ca kho bho gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena. [258] Sace hi bho gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako abhavissa bhikkhū ca ārādhakā abhavissaṃsu bhikkhuniyo ca ārādhikā abhavissaṃsu no ca kho upāsakā gihī odātavasanā sabrahmacārino ārādhakā abhaviṃsu evamidaṃ brahmacariyaṃ apparipūraṃ abhavissa tenaṅgena yasmā ca kho bho gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako bhikkhū [2]- ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca @Footnote: 1 Po. abhavissuṃ. Ma. abhavissaṃsu . 2 Yu. ca.

--------------------------------------------------------------------------------------------- page255.

Gihī odātavasanā sabrahmacārino ārādhakā 1- evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena. {258.1} Sace hi bho gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako abhavissa bhikkhū ca ārādhakā abhavissaṃsu bhikkhuniyo ca ārādhikā abhavissaṃsu upāsakā ca gihī odātavasanā sabrahmacārino ārādhakā abhavissaṃsu no ca kho 2- upāsakā gihī odātavasanā kāmabhogino ārādhakā abhaviṃsu [3]- evamidaṃ brahmacariyaṃ apparipūraṃ abhavissa tenaṅgena yasmā ca kho bho gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca gihī odātavasanā sabrahmacārino ārādhakā upāsakā ca gihī odātavasanā kāmabhogino ārādhakā [4]- evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena. {258.2} Sace hi bho gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako abhavissa bhikkhū ca ārādhakā abhavissaṃsu bhikkhuniyo ca ārādhikā abhavissaṃsu upāsakā ca gihī odātavasanā sabrahmacārino ārādhakā abhavissaṃsu upāsakā ca gihī odātavasanā kāmabhogino ārādhakā abhavissaṃsu no ca kho 5- upāsikā gihī odātavasanā sabrahmacāriniyo ārādhikā abhaviṃsu 6- evamidaṃ brahmacariyaṃ aparipūraṃ abhavissa tenaṅgena yasmā ca kho bho gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca gihī odātavasanā sabrahmacārino ārādhakā upāsakā ca gihī odātavasanā kāmabhogino @Footnote: 1 potthake upāsakā ca gihī odātavasanā kāmabhogino ārādhakāti dissati. @2-5 Po. no ca khoti na dissati . 3 Po. no ca kho upāsikā gihī odātavasanā @brahmacāriniyo ārādhakā abhavissunti dissati . 4 Po. upāsikā ca gihī @odātavasanā brahmacāriniyo ārādhakā . 6 Po. no ca kho upāsikā gihī @odātavasanā kāmabhoginiyo ārādhakā abhavissuṃ.

--------------------------------------------------------------------------------------------- page256.

Ārādhakā upāsikā ca gihī odātavasanā sabrahmacāriniyo ārādhikā 1- evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena. {258.3} Sace 2- hi bho gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako abhavissa bhikkhū ca ārādhakā abhavissaṃsu bhikkhuniyo ca ārādhikā abhavissaṃsu upāsakā ca gihī odātavasanā sabrahmacārino ārādhakā abhavissaṃsu upāsakā ca gihī odātavasanā kāmabhogino ārādhakā abhavissaṃsu upāsikā ca gihī odātavasanā sabrahmacāriniyo ārādhikā abhavissaṃsu no ca kho upāsikā gihī odātavasanā kāmabhoginiyo ārādhikā abhaviṃsu evamidaṃ brahmacariyaṃ apparipūraṃ abhavissa tenaṅgena yasmā ca kho bho gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca gihī odātavasanā sabrahmacārino ārādhakā upāsakā ca gihī odātavasanā kāmabhogino ārādhakā upāsikā ca gihī odātavasanā sabrahmacāriniyo ārādhikā upāsikā ca gihī odātavasanā kāmabhoginiyo ārādhikā evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena. [259] Seyyathāpi bho gotama gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā samuddaṃ āhacca tiṭṭhati evamevāyaṃ bhoto gotamassa parisā sagahaṭṭhapabbajitā nibbānaninnā nibbānapoṇā nibbānapabbhārā nibbānaṃ āhacca tiṭṭhati . abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi [3]- nikkujjitaṃ vā @Footnote: 1 Po. upāsikā ca gihī odātavasanā kāmabhoginiyo ārādhakā . 2 Po. sace @hi bho .pe. paripūraṃ tenaṅgenāti natthi . 3 Yu. bho gotama.

--------------------------------------------------------------------------------------------- page257.

Ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evameva bhotā gotamena anekapariyāyena dhammo pakāsito esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ labheyyaṃ upasampadanti . yo kho vaccha aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ ākaṅkhati upasampadaṃ so cattāro māse parivasati catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya apica khvettha 1- puggalavemattatā viditāti . sace bhante aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ ākaṅkhantā upasampadaṃ cattāro māse parivasanti catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya ahaṃ cattāri vassāni parivasissāmi [2]- catunnaṃ vassānaṃ accayena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyāti . Alattha kho vacchagotto paribbājako bhagavato santike pabbajjaṃ alattha upasampadaṃ. [260] Acirūpasampanno kho panāyasmā vacchagotto addhamāsūpa- sampanno yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā vacchagotto bhagavantaṃ etadavoca yāvatakaṃ bhante sekhena ñāṇena @Footnote: 1 Ma. mettha . 2. Yu. maṃ.

--------------------------------------------------------------------------------------------- page258.

Sekhāya vijjāya pattabbaṃ anuppattaṃ [1]- mayā uttariṃ 2- me bhagavā dhammaṃ desetūti . tenahi tvaṃ vaccha dve dhamme uttariṃ bhāvehi samathañca 3- vipassanañca ime kho te vaccha dve dhammā uttariṃ bhāvitā samatho ca vipassanā ca anekadhātupaṭivedhāya saṃvattissanti. [261] So tvaṃ vaccha yāvadeva ākaṅkhissasi anekavihitaṃ iddhividhaṃ paccanubhaveyyaṃ ekopi hutvā bahudhāpi assaṃ bahudhāpi hutvā eko assaṃ āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gaccheyyaṃ seyyathāpi ākāse paṭhaviyaṃpi ummujjanimmujjaṃ kareyyaṃ seyyathāpi udake udakepi abhijjamāne gaccheyyaṃ seyyathāpi paṭhaviyaṃ ākāsepi pallaṅkena saṅkameyyaṃ 4- seyyathāpi pakkhī sakuṇo imepi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimaseyyaṃ 5- parimajjeyyaṃ yāva brahmalokāpi kāyena saṃvatteyyanti . tatra tatreva sakkhibhabbataṃ pāpuṇissasi sati sati āyatane. [262] So tvaṃ vaccha yāvadeva ākaṅkhissasi dibbāya sotadhātuyā visuddhāya atikkantamānusakāya 6- ubho sadde suṇeyyaṃ seyyathīdaṃ 7- dibabe ca mānusake 8- ca ye dūre santike cāti. Tatra tatreva sakkhibhabbataṃ pāpuṇissasi sati sati āyatane. [263] So tvaṃ vaccha yāvadeva ākaṅkhissasi parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajāneyyaṃ sarāgaṃ vā cittaṃ @Footnote: 1 Ma. taṃ 2 Po. Ma. uttariṃ ca . 3 Ma. samādhiñca . 4 Ma. kameyyaṃ. @Po. caṅkameyyaṃ. 5 Ma. parāmaseyyaṃ. 6 Po. ...mānusikāya. @7 Ma. ayaṃ pāṭho na dissati. 8 Ma. mānuse.

--------------------------------------------------------------------------------------------- page259.

Sarāgaṃ cittanti pajāneyyaṃ vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajāneyyaṃ sadosaṃ vā cittaṃ sadosaṃ cittanti pajāneyyaṃ vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajāneyyaṃ samohaṃ vā cittaṃ samohaṃ cittanti pajāneyyaṃ vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajāneyyaṃ saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajāneyyaṃ vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajāneyyaṃ mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajāneyyaṃ amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajāneyyaṃ sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajāneyyaṃ anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajāneyyaṃ samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajāneyyaṃ asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajāneyyaṃ vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajāneyyaṃ avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajāneyyanti . tatra tatreva sakkhibhabbataṃ pāpuṇissasi sati sati āyatane. [264] So tvaṃ vaccha yāvadeva ākaṅkhissasi anekavihitaṃ pubbenivāsaṃ anussareyyaṃ seyyathīdaṃ ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi 1- jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe @Footnote: 1 Ma. satampi jātiyo sahassampi jātiyo satasahassampi jātiyo.

--------------------------------------------------------------------------------------------- page260.

Amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyyanti . Tatra tatreva sakkhibhabbataṃ pāpuṇissasi sati sati āyatane. [265] So tvaṃ vaccha yāvadeva ākaṅkhissasi dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyaṃ ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikamma- samādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti . iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate

--------------------------------------------------------------------------------------------- page261.

Duggate yathākammūpage satte pajāneyyanti . tatra tatreva sakkhibhabbataṃ pāpuṇissasi sati sati āyatane. [266] So tvaṃ vaccha yāvadeva ākaṅkhissasi āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyanti . tatra tatreva sakkhibhabbataṃ pāpuṇissasi sati sati āyataneti. [267] Atha kho āyasmā vacchagotto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . atha kho āyasmā vacchagotto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi . aññataro kho panāyasmā vacchagotto arahataṃ ahosi. [268] Tena kho pana samayena sambahulā bhikkhū bhagavantaṃ dassanāya gacchanti . addasā kho āyasmā vacchagotto te bhikkhū dūratova gacchante 1- disvāna yena te bhikkhū tenupasaṅkami upasaṅkamitvā te bhikkhū etadavoca handa kahaṃ pana tumhe āyasmanto gacchathāti . bhagavantaṃ kho mayaṃ āvuso dassanāya @Footnote: 1 Ma. āgacchante.

--------------------------------------------------------------------------------------------- page262.

Gacchāmāti . tenahāyasmanto mama vacanena bhagavato pāde sirasā vandatha vacchagotto 1- bhante bhikkhu bhagavato pāde sirasā vandati evañca vadeti 2- pariciṇṇo me bhagavā pariciṇṇo me sugatoti . Evamāvusoti kho te bhikkhū āyasmato vacchagottassa paccassosuṃ . Atha kho te bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā 3- ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ āyasmā bhante vacchagotto bhagavato pāde sirasā vandati evañca vadeti pariciṇṇo me bhagavā pariciṇṇo me sugatoti. Pubbeva me 4- bhikkhave vacchagotto 5- bhikkhu cetasā ceto paricca vidito tevijjo vacchagotto bhikkhu mahiddhiko mahānubhāvoti . devatāpi me etamatthaṃ ārocesuṃ tevijjo bhante vacchagotto bhikkhu mahiddhiko mahānubhāvoti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Mahāvacchagottasuttaṃ niṭṭhitaṃ tatiyaṃ. ------------ @Footnote: 1 Ma. vacchagotto ... vandatīti ime pāṭhā na dissanti . 2 Ma. vadetha. @3 Ma. abhivādetvā ... te bhikkhūti ime pāṭhā na dissanti . 4 Ma. mayā. @5 Ma. vacchagottassa bhikkhuno.


             The Pali Tipitaka in Roman Character Volume 13 page 250-262. https://84000.org/tipitaka/read/roman_read.php?B=13&A=5118&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=5118&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=253&items=16              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=23              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=253              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3701              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3701              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]