ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

page352.

Cūḷasakuludāyisuttaṃ [367] Evamme sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana samayena sakuludāyi paribbājako moranivāpe paribbājakārāme paṭivasati mahatiyā paribbājakaparisāya saddhiṃ . atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena rājagahaṃ tena 1- piṇḍāya pāvisi . atha kho bhagavato etadahosi atippago kho tāva rājagahe 2- piṇḍāya carituṃ yannūnāhaṃ yena moranivāpo paribbājakārāmo yena sakuludāyi paribbājako tenupasaṅkameyyanti . atha kho bhagavā yena moranivāpo paribbājakārāmo tenupasaṅkami. [368] Tena kho pana samayena sakuludāyi paribbājako mahatiyā paribbājakaparisāya saddhiṃ nisinno hoti unnādiniyā uccāsaddamahāsaddāya anekavihitaṃ tiracchānakathaṃ kathentiyā seyyathīdaṃ rājakathaṃ .pe. itibhavābhavakathaṃ iti vā . addasā kho sakuludāyi paribbājako bhagavantaṃ dūratova āgacchantaṃ disvāna sakaṃ parisaṃ saṇṭhapesi appasaddā bhonto hontu mā bhonto saddamakattha ayaṃ samaṇo gotamo āgacchati appasaddakāmo kho pana so āyasmā appasaddassa vaṇṇavādī appevanāma appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyāti . atha kho te paribbājakā tuṇhī @Footnote: 1 Yu. yena tenāti pāṭhā natthi . 2 Yu. rājagahaṃ.

--------------------------------------------------------------------------------------------- page353.

Ahesuṃ. {368.1} Atha kho bhagavā yena sakuludāyi paribbājako tenupasaṅkami . atha kho sakuludāyi paribbājako bhagavantaṃ etadavoca etu kho bhante bhagavā svāgataṃ 1- bhante bhagavato cirassaṃ kho bhante bhagavā imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya nisīdatu bhante bhagavā idamāsanaṃ paññattanti . nisīdi bhagavā paññatte āsane . Sakuludāyipi kho paribbājako aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho sakuludāyiṃ paribbājakaṃ bhagavā etadavoca kāya nuttha udāyi etarahi kathāya sannisinnā kā ca pana vo antarākathā vippakatāti. [369] Tiṭṭhatesā bhante kathā yāya mayaṃ etarahi kathāya sannisinnā nesā bhante kathā bhagavato dullabhā bhavissati pacchāpi savanāya yadāhaṃ bhante imaṃ parisaṃ anupasaṅkanto homi athāyaṃ parisā anekavihitaṃ tiracchānakathaṃ kathentī nisinnā hoti yadā ca kho ahaṃ bhante imaṃ parisaṃ upasaṅkanto homi athāyaṃ parisā mamaṃyeva mukhaṃ olokentī 2- nisinnā hoti yanno samaṇo gotamo udāyi dhammaṃ bhāsissati tanno sossāmāti . Yadā pana bhante bhagavā imaṃ parisaṃ upasaṅkanto hoti atha ca 3- ahañceva ayañca parisā bhagavato 4- mukhaṃ olokentī 5- nisinnā hoti 6- yanno bhagavā dhammaṃ bhāsissati tanno sossāmāti . tenahi udāyi taññevettha paṭibhātu yathā maṃ paṭibhāseyyāti. @Footnote: 1 Yu. sāgataṃ . 2 Yu. ullokentī . 3 Yu. casaddo natthi . 4 Yu. bhagavatova. @5 Yu. ullokentā 6 Yu. homa.

--------------------------------------------------------------------------------------------- page354.

[370] Purimāni bhante divasāni purimatarāni sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānamāno carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitanti so mayā pubbantaṃ ārabbha pañhaṃ puṭṭho samāno aññenaññaṃ paṭicari bahiddhākathaṃ apanāmesi kopañca dosañca appaccayañca pātvākāsi tassa mayhaṃ bhante bhagavantaṃyeva ārabbha sati 1- udapādi aho nūna bhagavā aho nūna sugato yo imesaṃ dhammānaṃ kusaloti . ko paneso udāyi sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānamāno carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitanti so tayā pubbantaṃ ārabbha pañhaṃ puṭṭho samāno aññenaññaṃ paṭicari bahiddhākathaṃ apanāmesi kopañca dosañca appaccayañca pātvākāsīti. Nigantho bhante nāṭaputtoti. [371] Yo kho udāyi anekavihitaṃ pubbenivāsaṃ anussareyya seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe. iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyya so vā maṃ pubbantaṃ ārabbha pañhaṃ puccheyya taṃ vāhaṃ pubbantaṃ ārabbha pañhaṃ puccheyyaṃ so vā me pubbantaṃ ārabbha pañhassa veyyākaraṇena cittaṃ ārādheyya tassa vāhaṃ pubbantaṃ ārabbha pañhassa veyyākaraṇena @Footnote: 1 Yu. pīti.

--------------------------------------------------------------------------------------------- page355.

Cittaṃ ārādheyyaṃ {371.1} yo 1- kho udāyi dibbena cakkhunā visuddhena atikkantamānusakena satte passeyya cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate .pe. yathākammūpage satte pajāneyya so vā maṃ aparantaṃ ārabbha pañhaṃ puccheyya taṃ vāhaṃ aparantaṃ ārabbha pañhaṃ puccheyyaṃ so vā me aparantaṃ ārabbha pañhassa veyyākaraṇena cittaṃ ārādheyya tassa vāhaṃ aparantaṃ ārabbha pañhassa veyyākaraṇena cittaṃ ārādheyyaṃ {371.2} apicudāyi tiṭṭhatu pubbanto tiṭṭhatu aparanto dhammante desessāmi imasmiṃ sati idaṃ hoti imassuppādā idaṃ uppajjati imasmiṃ asati idaṃ na hoti imassa nirodhā idaṃ nirujjhatīti . Ahañhi bhante yāvatakampi me iminā attabhāvena paccanubhūtaṃ tampi nappahomi iti sākāraṃ sauddesaṃ anussarituṃ kuto panāhaṃ anekavihitaṃ pubbenivāsaṃ anussarissāmi seyyathīdaṃ ekampi jātiṃ dvepi jātiyo tissopi jātiyo .pe. iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarissāmi seyyathāpi bhagavā ahañhi bhante etarahi paṃsupisācakampi na passāmi kuto panāhaṃ dibbena cakkhunā visuddhena atikkantamānusakena satte passissāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate .pe. yathākammūpage satte pajānissāmi seyyathāpi bhagavā yampana maṃ bhante bhagavā evamāha apicudāyi tiṭṭhatu pubbanto @Footnote: 1 Yu. so.

--------------------------------------------------------------------------------------------- page356.

Tiṭṭhatu aparanto dhammante 1- desessāmi imasmiṃ sati idaṃ hoti imassuppādā idaṃ uppajjati imasmiṃ asati idaṃ na hoti imassa nirodhā idaṃ nirujjhatīti tañca pana me bhiyyoso mattāya na pakkhāyati appevanāma bhante sake ācariyake bhagavato cittaṃ ārādheyyaṃ pañhassa veyyakaraṇenāti. [372] Kinti pana te udāyi sake ācariyake hotīti . Amhākaṃ bhante sake ācariyake evaṃ hoti ayaṃ paramo vaṇṇo ayaṃ paramo vaṇṇoti . yampana te taṃ 2- udāyi sake ācariyake evaṃ hoti ayaṃ paramo vaṇṇo ayaṃ paramo vaṇṇoti katamo pana so paramo vaṇṇoti . yasmā bhante vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā natthi so paramo vaṇṇoti . katamo pana so udāyi vaṇṇo yasmā vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā natthīti . yasmā bhante vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā natthi so paramo vaṇṇoti. [373] Dīghāpi kho te esā udāyi phareyya yasmā bhante vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā natthi so paramo vaṇṇoti vadesi tañca vaṇṇaṃ na paññāpesi . Seyyathāpi udāyi puriso evaṃ vadeyya ahaṃ yā imasmiṃ janapade janapadakalyāṇī taṃ icchāmi taṃ kāmemīti . tamenaṃ evaṃ vadeyyuṃ @Footnote: 1 Yu. teti pāṭho natthi . 2 Yu. etaṃ.

--------------------------------------------------------------------------------------------- page357.

Ambho purisa yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi jānāsi taṃ janapadakalyāṇiṃ khattiyiṃ 1- vā brāhmaṇiṃ vā vessiṃ vā suddiṃ vāti . iti puṭṭho noti vadeyya . tamenaṃ evaṃ vadeyyuṃ ambho purisa yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi jānāsi taṃ janapadakalyāṇiṃ evaṃvaṇṇā 2- evaṃgottā iti vāti .pe. Dīghā vā rassā vā majjhimā 3- vā kāḷī vā sāmā vā maṅguracchavī vāti amukasmiṃ nāma gāme vā nigame vā nagare vāti . iti puṭṭho noti vadeyya . tamenaṃ evaṃ vadeyyuṃ ambho purisa yaṃ tvaṃ na jānāsi na passasi taṃ tvaṃ icchasi kāmesīti . iti puṭṭho āmāti vadeyya. {373.1} Taṃ kiṃ maññasi udāyi nanu evaṃ sante tassa purisassa appāṭihirīkataṃ 4- bhāsitaṃ sampajjatīti . addhā kho bhante evaṃ sante tassa purisassa appāṭihirīkataṃ bhāsitaṃ sampajjatīti . Evameva kho tvaṃ udāyi yasmā bhante vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā natthi so paramo vaṇṇoti vadesi tañca vaṇṇaṃ na paññāpesīti . seyyathāpi bhante maṇi veḷuriyo subho jotimā aṭṭhaṃso suparikammakato paṇḍukambale nikkhitto bhāsateva tapateva virocateva 5- evaṃvaṇṇo attā hoti arogo parammaraṇāti. [374] Taṃ kiṃ maññasi udāyi yo vā maṇi veḷuriyo @Footnote: 1 Yu. khattiyī vā brāhmaṇī vā vessī vā suddī vāti . 2 Yu. evaṃnāmā. @3 Sī. majjhā vā . 4 Yu. appāṭihīrakataṃ . Ma. appāṭihirakataṃ. @Sī. appāṭihīrikaṃ . 5 Sī. Yu. bhāsati ca tapati ca virocati ca.

--------------------------------------------------------------------------------------------- page358.

Subho jotimā aṭṭhaṃso suparikammakato paṇḍukambale nikkhitto bhāsateva tapateva virocateva yo vā rattandhakāratimisāya kimi khajjopanako imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca 1- paṇītataro cāti . yvāyaṃ bhante rattandhakāratimisāya kimi khajjopanako ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti. [375] Taṃ kiṃ maññasi udāyi yo vā rattandhakāratimisāya kimi khajjopanako yo vā rattandhakāratimisāya telappadīpo imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cāti . yvāyaṃ bhante rattandhakāratimisāya telappadīpo ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti. [376] Taṃ kiṃ maññasi udāyi yo vā rattandhakāratimisāya telappadīpo yo vā rattandhakāratimisāya mahāaggikkhandho imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cāti . yvāyaṃ bhante rattandhakāratimisāya mahāaggikkhandho ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti. [377] Taṃ kiṃ maññasi udāyi yo vā rattandhakāratimisāya aggikkhandho 2- yā vā rattiyā paccūsasamayaṃ viddhe vigatavalāhake deve osadhitārakā imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo @Footnote: 1 Sī. anekaṭhānesu vāti pāṭho dissati . 2 Yu. mahāaggikkhandho.

--------------------------------------------------------------------------------------------- page359.

Abhikkantataro ca paṇītataro cāti . yāyaṃ bhante rattiyā paccūsasamayaṃ viddhe vigatavalāhake deve osadhitārakā ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti. [378] Taṃ kiṃ maññasi udāyi yā vā rattiyā paccūsasamayaṃ viddhe vigatavalāhake deve osadhitārakā yo vā tadahuposathe paṇṇarase viddhe vigatavalāhake deve abhido aḍḍharattasamayaṃ cando imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cāti . yvāyaṃ bhante tadahuposathe paṇṇarase viddhe vigatavalāhake deve abhido aḍḍharattasamayaṃ cando ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti. [379] Taṃ kiṃ maññasi udāyi yo vā tadahuposathe paṇṇarase viddhe vigatavalāhake deve abhido aḍḍharattasamayaṃ cando yo vā vassānaṃ pacchime māse saradasamaye viddhe vigatavalāhake deve abhido majjhantikasamayaṃ suriyo imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cāti . yvāyaṃ bhante vassānaṃ pacchime māse saradasamaye viddhe vigatavalāhake deve abhido majjhantikasamayaṃ suriyo ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti. {379.1} Tato kho 1- te udāyi bahū hi bahutarā devā ye imesaṃ candimasuriyānaṃ ābhā nānubhonti @Footnote: 1 Yu. ato khoti dissati. Sī. atha kho.

--------------------------------------------------------------------------------------------- page360.

Tyāhaṃ pajānāmi atha ca panāhaṃ na vadāmi yasmā vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā natthīti atha ca pana tvaṃ udāyi yvāyaṃ vaṇṇo kiminā khajjopanakena nihīnataro 1- ca kiliṭṭhataro 2- ca so paramo vaṇṇoti vadesi tañca vaṇṇaṃ na paññāpesīti. Acchidaṃ bhagavā kathaṃ acchidaṃ sugata 3- kathanti. {379.2} Kiṃ pana tvaṃ udāyi evaṃ vadesi acchidaṃ bhagavā kathaṃ acchidaṃ sugata kathanti . amhākaṃ bhante sake ācariyake evaṃ hoti ayaṃ paramo vaṇṇo ayaṃ paramo vaṇṇoti te mayaṃ bhante bhagavatā sake ācariyake samanuyuñjiyamānā samanuggāhiyamānā samanubhāsiyamānā rittā tucchā aparaddhāti. [380] Kiṃ panudāyi atthi ekantasukho loko atthi ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti . amhākaṃ bhante sake ācariyake evaṃ hoti atthi ekantasukho loko atthi ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti. {380.1} Katamā pana sā udāyi ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti . idha bhante ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti adinnādānaṃ pahāya adinnādānā paṭivirato hoti kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti musāvādaṃ pahāya musāvādā paṭivirato hoti aññataraṃ vā pana tapoguṇaṃ samādāya vattati ayaṃ kho sā bhante @Footnote: 1 Yu. hīnataro . 2 Yu. patikiṭṭhataro . 3 Yu. sabbaṭṭhānesu sugatoti dissati.

--------------------------------------------------------------------------------------------- page361.

Ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti. [381] Taṃ kiṃ maññasi udāyi yasmiṃ samaye pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti ekantasukhī vā tasmiṃ samaye attā hoti sukhadukkhī vāti . sukhadukkhī bhanteti 1- . taṃ kiṃ maññasi udāyi yasmiṃ samaye adinnādānaṃ pahāya adinnādānā paṭivirato hoti ekantasukhī vā tasmiṃ samaye attā hoti sukhadukkhī vāti . sukhadukkhī bhanteti . taṃ kiṃ maññasi udāyi yasmiṃ samaye kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti ekantasukhī vā tasmiṃ samaye attā hoti sukhadukkhī vāti . Sukhadukkhī bhanteti . taṃ kiṃ maññasi udāyi yasmiṃ samaye musāvādaṃ pahāya musāvādā paṭivirato hoti ekantasukhī vā tasmiṃ samaye attā hoti sukhadukkhī vāti. Sukhadukkhī bhanteti. {381.1} Taṃ kiṃ maññasi udāyi yasmiṃ samaye aññataraṃ tapoguṇaṃ samādāya vattati ekantasukhī vā tasmiṃ samaye attā hoti sukhadukkhī vāti . sukhadukkhī bhanteti . taṃ kiṃ maññasi udāyi api nu kho vokiṇṇa- sukhadukkhaṃ paṭipadaṃ āgamma ekantasukhassa lokassa sacchikiriyā hotīti 2-. Acchidaṃ bhagavā kathaṃ acchidaṃ sugata kathanti. {381.2} Kiṃ pana tvaṃ udāyi evaṃ vadesi acchidaṃ bhagavā kathaṃ acchidaṃ sugata kathanti . amhākaṃ bhante sake ācariyake evaṃ hoti atthi ekantasukho loko atthi ākāravatī paṭipadā ekantasukhassa @Footnote: 1 Yu. sabbaṭṭhānesu itisaddo natthi . 2 Ma. sacchikiriyāyāti.

--------------------------------------------------------------------------------------------- page362.

Lokassa sacchikiriyāyāti . te mayaṃ bhante bhagavatā sake ācariyake samanuyuñjiyamānā samanuggāhiyamānā samanubhāsiyamānā rittā tucchā aparaddhāpi {381.3} kiṃ pana bhante atthi ekantasukho loko atthi ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti . atthi kho udāyi ekantasukho loko atthi ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti . katamā pana sā bhante ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti. [382] Idhudāyi bhikkhu vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ upasampajja viharati pītiyā ca virāgā .pe. tatiyaṃ jhānaṃ upasampajja viharati ayaṃ kho sā udāyi ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti. {382.1} Kinnu 1- kho sā bhante ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāya sacchikato hissa bhante ettāvatā ekantasukho loko hotīti . na khvassa udāyi ettāvatā ekantasukho loko sacchikato hoti ākāravatī tveva sā paṭipadā ekantasukhassa lokassa sacchikiriyāyāti. [383] Evaṃ vutte sakuludāyissa paribbājakassa parisā unnādinī uccāsaddamahāsaddā ahosi ettha mayaṃ anassāma sācariyakā ettha mayaṃ anassāma sācariyakā na mayaṃ ito bhiyyo uttaritaraṃ pajānāmāti . atha kho sakuludāyi paribbājako te paribbājake @Footnote: 1 Yu. na kho sā.

--------------------------------------------------------------------------------------------- page363.

Appasadde katvā bhagavantaṃ etadavoca kittāvatā panassa bhante ekantasukho loko sacchikato hotīti. [384] Idhudāyi bhikkhu sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati yāvatā devatā ekantasukhaṃ lokaṃ upapannā tāhi devatāhi saddhiṃ santiṭṭhati sallapati sākacchaṃ samāpajjati ettāvatā khvassa udāyi ekantasukho loko sacchikato hotīti. {384.1} Etassa nūna bhante ekantasukhassa lokassa sacchikiriyāhetu bhikkhū bhagavati brahmacariyaṃ carantīti . na kho udāyi etassa ekantasukhassa lokassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti atthi kho udāyi aññeva dhammā uttaritarā ca paṇītatarā ca yesaṃ sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ carantīti . katame pana te bhante dhammā uttaritarā ca paṇītatarā ca yesaṃ sacchikiriyāhetu bhikkhū bhagavati brahmacariyaṃ carantīti. [385] Idhudāyi tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā .pe. so ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati ayampi kho udāyi dhammo uttaritaro ca paṇītataro ca yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti. {385.1} Puna caparaṃ udāyi [1]- vitakkavicārānaṃ @Footnote: 1 Yu. etthantare bhikkhūti dissati.

--------------------------------------------------------------------------------------------- page364.

Vūpasamā .pe. dutiyaṃ jhānaṃ ... tatiyaṃ jhānaṃ ... catutthaṃ jhānaṃ upasampajja viharati ayampi kho udāyi dhammo uttaritaro ca paṇītataro ca yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti. [386] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte 1- pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti so anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati ayampi kho udāyi dhammo uttaritaro ca paṇītataro ca yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti. {386.1} So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti so dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate .pe. yathākammūpage satte pajānāti ayampi kho udāyi dhammo uttaritaro ca paṇītataro ca yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti. {386.2} So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ @Footnote: 1 Yu. sabbattha ānejjappatteti dissati.

--------------------------------------------------------------------------------------------- page365.

Abhininnāmeti so idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti .pe. ayaṃ dukkhanirodhoti .pe. ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti ime āsavāti yathābhūtaṃ pajānāti ayaṃ āsavasamudayoti .pe. ayaṃ āsavanirodhoti .pe. ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti . Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsavāpi cittaṃ vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti ayaṃ kho udāyi dhammo uttaritaro ca paṇītataro ca yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti . Ime kho udāyi dhammā uttaritarā ca paṇītatarā ca yesaṃ sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ carantīti. [387] Evaṃ vutte sakuludāyi paribbājako bhagavantaṃ etadavoca abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti 1- evameva bhagavatā anekapariyāyena dhammo pakāsito esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca labheyyāhaṃ bhante bhagavato santike pabbajjaṃ labheyyaṃ upasampadanti. @Footnote: 1 Yu. dakkhintīti.

--------------------------------------------------------------------------------------------- page366.

[388] Evaṃ vutte sakuludāyissa paribbājakassa parisā sakuludāyiṃ paribbājakaṃ etadavoca mā bhavaṃ udāyi samaṇe gotame brahmacariyaṃ cari mā bhavaṃ udāyi ācariyo hutvā antevāsīvāsaṃ vasi seyyathāpi nāma udakamaṇiko hutvā uddekaniko assa evaṃ sampadamidaṃ bhoto udāyissa bhavissati mā bhavaṃ udāyi samaṇe gotame brahmacariyaṃ cari mā bhavaṃ udāyi ācariyo hutvā antevāsīvāsaṃ vasīti. Iti hidaṃ sakuludāyissa paribbājakassa parisā sakuludāyiṃ paribbājakaṃ antarāyamakāsi bhagavati brahmacariyeti. Cūḷasakuludāyisuttaṃ niṭṭhitaṃ navamaṃ. -----------


             The Pali Tipitaka in Roman Character Volume 13 page 352-366. https://84000.org/tipitaka/read/roman_read.php?B=13&A=7229&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=7229&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=367&items=22              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=29              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=367              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=4966              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=4966              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]