ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

page429.

Madhurasuttaṃ [464] Evamme sutaṃ ekaṃ samayaṃ āyasmā mahākaccāno madhurāya viharati gundhāvane 1- . Assosi kho rājā madhuro avantiputto samaṇo khalu bho kaccāno madhurāya viharati gundhāvane taṃ kho pana bhavantaṃ kaccānaṃ evaṃ kalyāṇo kittisaddo abbhuggato paṇḍito viyatto 2- medhāvī bahussuto cittakathī kalyāṇapaṭibhāṇo vuḍḍho ceva arahā ca sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti . atha kho rājā madhuro avantiputto bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ yānaṃ abhirūhitvā bhadrehi bhadrehi yānehi madhurāya niyyāsi mahaccarājānubhāvena āyasmantaṃ mahākaccānaṃ dassanāya yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova yenāyasmā mahākaccāno tenupasaṅkami upasaṅkamitvā āyasmatā mahākaccānena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho rājā madhuro avantiputto āyasmantaṃ mahākaccānaṃ etadavoca brāhmaṇā bho kaccāna evamāhaṃsu brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo brāhmaṇāva sukko vaṇṇo kaṇho añño vaṇṇo brāhmaṇāva sujjhanti no abrāhmaṇā brāhmaṇāva brahmuno puttā orasā mukhato @Footnote: 1 Yu. gundāvane . 2 Yu. vayatto.

--------------------------------------------------------------------------------------------- page430.

Jātā brahmajā brahmanimmitā brahmadāyādāti idaṃ 1- bhavaṃ kaccāno kimakkhāyīti 2-. [465] Ghosoyeva kho eso mahārāja lokasmiṃ brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo brāhmaṇāva sukko vaṇṇo kaṇho añño vaṇṇo brāhmaṇāva sujjhanti no abrāhmaṇā brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādāti imināpi 3- kho etaṃ mahārāja pariyāyena veditabbaṃ yathā ghosoyeveso lokasmiṃ brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo .pe. Brahmadāyādāti taṃ kiṃ maññasi mahārāja khattiyassa cepi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā khattiyopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādīti. {465.1} Brāhmaṇopissāssa ... Vessopissāssa ... Suddopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādīti . Khattiyassa cepi bho kaccāna ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā khattiyopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī . brāhmaṇopissāssa ... Vessopissāssa ... suddopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādīti. @Footnote: 1 Sī. iti. Yu. idha . 2 Sī. Yu. kimāhāti . 3 Sī. tadimināpetaṃ. Yu. @tadamināpetaṃ.

--------------------------------------------------------------------------------------------- page431.

[466] Taṃ kiṃ maññasi mahārāja brāhmaṇassa cepi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā brāhmaṇopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī . Vessopissāssa ... suddopissāssa ... khattiyopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādīti . Brāhmaṇassa cepi bho kaccāna ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā brāhmaṇopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī . Vessopissāssa ... Suddopissāssa ... khattiyopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādīti. [467] Taṃ kiṃ maññasi mahārāja vessassa cepi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā vessopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī . Suddopissāssa ... khattiyopissāssa ... brāhmaṇopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādīti . Vessassa cepi bho kaccāna ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā vessopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī . suddopissāssa ... Khattiyopissāssa ... brāhmaṇopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādīti.

--------------------------------------------------------------------------------------------- page432.

[468] Taṃ kiṃ maññasi mahārāja suddassa cepi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā suddopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī . Khattiyopissāssa ... brāhmaṇopissāssa ... vessopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādīti . Suddassa cepi bho kaccāna ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā suddopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī . khattiyopissāssa ... Brāhmaṇopissāssa ... vessopissāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādīti. [469] Taṃ kiṃ maññasi mahārāja yadi evaṃ sante ime cattāro vaṇṇā samā 1- honti no vā kathaṃ vā te ettha hotīti . addhā kho bho kaccāna evaṃ sante ime cattāro vaṇṇā samasamā honti nāhaṃ 2- ettha kiñci nānākaraṇaṃ samanupassāmīti. [470] Imināpi kho etaṃ mahārāja pariyāyena veditabbaṃ yathā ghosoyeveso lokasmiṃ brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo .pe. brahmadāyādāti taṃ kiṃ maññasi mahārāja idhāssa khattiyo pāṇātipātī adinnādāyī kāmesumicchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhī kāyassa bhedā parammaraṇā apāyaṃ @Footnote: 1 Yu. samasamā . 2 Yu. sabbattha na santīti dissati.

--------------------------------------------------------------------------------------------- page433.

Duggatiṃ vinipātaṃ nirayaṃ upapajjeyya no vā kathaṃ vā te ettha hotīti . khattiyopi hi bho kaccāna pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisuṇavāco pharusavāco samphappalāpī abhijjhālu byāpannacitto micchādiṭṭhī kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya evaṃ me ettha hoti evañca pana me etaṃ arahataṃ sutanti. [471] Sādhu sādhu mahārāja sādhu kho te etaṃ mahārāja evaṃ hoti sādhu ca pana te etaṃ arahataṃ sutaṃ taṃ kiṃ maññasi mahārāja idhāssa brāhmaṇo ... idhāssa vesso ... idhāssa suddo pāṇātipātī adinnādāyī .pe. micchādiṭṭhī kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya no vā kathaṃ vā te ettha hotīti . Suddopi hi bho kaccāna pāṇātipātī adinnādāyī .pe. micchādiṭṭhī kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya evaṃ me ettha hoti evañca pana me etaṃ arahataṃ sutanti. [472] Sādhu sādhu mahārāja sādhu kho te etaṃ mahārāja evaṃ hoti sādhu ca pana te etaṃ arahataṃ sutaṃ taṃ kiṃ maññasi mahārāja yadi evaṃ sante ime cattāro vaṇṇā samasamā honti no vā kathaṃ vā te ettha hotīti . addhā kho kaccāna evaṃ sante ime cattāro vaṇṇā samasamā honti nāhaṃ

--------------------------------------------------------------------------------------------- page434.

Ettha kiñci nānākaraṇaṃ samanupassāmīti. [473] Imināpi kho etaṃ mahārāja pariyāyena veditabbaṃ yathā ghosoyeveso lokasmiṃ brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo .pe. brahmadāyādāti taṃ kiṃ maññasi mahārāja idhāssa khattiyo pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesumicchācārā paṭivirato musāvādā paṭivirato pisuṇāya vācāya paṭivirato pharusāya vācāya paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhī kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya no vā kathaṃ vā te ettha hotīti . khattiyopi hi bho kaccāna pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesumicchācārā paṭivirato musāvādā paṭivirato pisuṇāya vācāya paṭivirato pharusāya vācāya paṭivirato samphappalāpā paṭivirato anabhijjhālu abyāpannacitto sammādiṭṭhī kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya evaṃ me ettha hoti evañca pana me etaṃ arahataṃ sutanti. [474] Sādhu sādhu mahārāja sādhu kho te etaṃ mahārāja evaṃ hoti sādhu ca pana te etaṃ arahataṃ sutaṃ taṃ kiṃ maññasi mahārāja idhāssa brāhmaṇo ... idhāssa vesso ... idhāssa suddo pāṇātipātā paṭivirato .pe. sammādiṭṭhī kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya no vā kathaṃ

--------------------------------------------------------------------------------------------- page435.

Vā te ettha hotīti . suddopi hi bho kaccāna pāṇātipātā paṭivirato adinnādānā paṭivirato .pe. sammādiṭṭhī kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya evaṃ me ettha hoti. Evañca pana me etaṃ arahataṃ sutanti. [475] Sādhu sādhu mahārāja sādhu kho te etaṃ mahārāja evaṃ hoti sādhu ca pana te etaṃ arahataṃ sutaṃ taṃ kiṃ maññasi mahārāja yadi evaṃ sante ime cattāro vaṇṇā samasamā honti no vā kathaṃ vā te ettha hotīti . addhā kho bho kaccāna evaṃ sante ime cattāro vaṇṇā samasamā honti nāhaṃ ettha kiñci nānākaraṇaṃ samanupassāmīti. [476] Imināpi kho etaṃ mahārāja pariyāyena veditabbaṃ yathā ghosoyeveso lokasmiṃ brāhmaṇāva seṭṭho vaṇṇo .pe. Brahmadāyādāti taṃ kiṃ maññasi mahārāja idha khattiyo sandhiṃ vā chindeyya nillopaṃ vā hareyya ekāgārikaṃ vā kareyya paripanthe vā tiṭṭheyya paradāraṃ vā gaccheyya tañcete purisā gahetvā dasseyyuṃ ayaṃ te deva coro āguṃ cārī imassa yaṃ icchasi taṃ daṇḍaṃ paṇehīti kinti naṃ kareyyāsīti . ghāteyyāma vā bho kaccāna phāleyyāma 1- vā pabbājeyyāma vā yathāpaccayaṃ vā kareyyāma taṃ kissa hetu yā @Footnote: 1 Sī. Yu. jāpeyyāma.

--------------------------------------------------------------------------------------------- page436.

Hissa bho kaccāna pubbe khattiyoti samaññā sāssa antarahitā corotveva saṅkhaṃ gacchatīti. [477] Taṃ kiṃ maññasi mahārāja idha brāhmaṇo ... idha vesso ... idha suddo sandhiṃ vā chindeyya nillopaṃ vā hareyya ekāgārikaṃ vā kareyya paripanthe vā tiṭṭheyya paradāraṃ vā gaccheyya tañcete purisā gahetvā dasseyyuṃ ayaṃ te deva coro āguṃ cārī imassa yaṃ icchasi taṃ daṇḍaṃ paṇehīti kinti naṃ kareyyāsīti . ghāteyyāma vā bho kaccāna phāleyyāma vā pabbājeyyāma vā yathāpaccayaṃ vā kareyyāma taṃ kissa hetu yā hissa bho kaccāna pubbe suddoti samaññā sāssa antarahitā corotveva saṅkhaṃ gacchatīti. [478] Taṃ kiṃ maññasi mahārāja yadi evaṃ sante ime cattāro vaṇṇā samasamā honti no vā kathaṃ vā te ettha hotīti . addhā kho bho kaccāna evaṃ sante ime cattāro vaṇṇā samasamā honti nāhaṃ ettha kiñci nānākaraṇaṃ samanupassāmīti. [479] Imināpi kho etaṃ mahārāja pariyāyena veditabbaṃ yathā ghosoyeveso lokasmiṃ brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo .pe. brahmadāyādāti taṃ kiṃ maññasi mahārāja idha khattiyo kesamassuṃ ohāretvā kāsāyāni vatthāni

--------------------------------------------------------------------------------------------- page437.

Acchādetvā agārasmā anagāriyaṃ pabbajito assavirato pāṇātipātā virato adinnādānā virato musāvādā ekabhattiko brahmacārī sīlavā kalyāṇadhammo kinti naṃ kareyyāsīti . Abhivādeyyāma vā bho kaccāna paccuṭṭheyyāma vā āsanena vā nimanteyyāma abhinimanteyyāma vā 1- naṃ cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārehi dhammikaṃ vā assa rakkhāvaraṇaguttiṃ saṃvidaheyyāma taṃ kissa hetu yā hissa bho kaccāna pubbe khattiyoti samaññā sāssa antarahitā samaṇotveva saṅkhaṃ gacchatīti. [480] Taṃ kiṃ maññasi mahārāja idha brāhmaṇo ... idha vesso ... idha suddo kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito assa virato pāṇātipātā virato adinnādānā virato musāvādā ekabhattiko brahmacārī sīlavā kalyāṇadhammo kinti naṃ kareyyāsīti . Abhivādeyyāma vā bho kaccāna paccuṭṭheyyāma vā āsanena vā nimanteyyāma abhinimanteyyāma vā 2- naṃ cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārehi dhammikaṃ vā assa rakkhāvaraṇaguttiṃ saṃvidaheyyāma taṃ kissa hetu yā hissa bho kaccāna pubbe suddoti samaññā sāssa antarahitā samaṇotveva saṅkhaṃ gacchatīti. @Footnote: 1-2 Yu. pi .

--------------------------------------------------------------------------------------------- page438.

[481] Taṃ kiṃ maññasi mahārāja yadi evaṃ sante ime cattāro vaṇṇā samasamā honti no vā kathaṃ vā te ettha hotīti. Addhā kho bho kaccāna evaṃ sante ime cattāro vaṇṇā samasamā honti nāhaṃ ettha kiñci nānākaraṇaṃ samanupassāmīti. [482] Iminā 1- kho etaṃ mahārāja pariyāyena veditabbaṃ yathā ghosoyeveso lokasmiṃ brāhmaṇāva seṭṭho vaṇṇo hīno añño vaṇṇo brāhmaṇāva sukko vaṇṇo kaṇho añño vaṇṇo brāhmaṇāva sujjhanti no abrāhmaṇā brāhmaṇāva brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādāti. [483] Evaṃ vutte rājā madhuro avantiputto āyasmantaṃ mahākaccānaṃ etadavoca abhikkantaṃ bho kaccāna abhikkantaṃ bho kaccāna seyyathāpi [2]- kaccāna nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evameva bhotā kaccānena anekapariyāyena dhammo pakāsito esāhaṃ bhavantaṃ kaccānaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhavaṃ kaccāno dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. [484] Mā kho maṃ tvaṃ mahārāja saraṇaṃ agamāsi tametaṃ @Footnote: 1 Yu. imināpi . 2 Yu. etthantare bhoti dissati.

--------------------------------------------------------------------------------------------- page439.

Tvaṃ bhagavantaṃ saraṇaṃ gaccha yamahaṃ saraṇaṃ gatoti . kahaṃ pana bho kaccāna etarahi so bhagavā viharati arahaṃ sammāsambuddhoti . Parinibbuto kho mahārāja etarahi so bhagavā arahaṃ sammāsambuddhoti. [485] Sace hi mayaṃ bho kaccāna suṇeyyāma taṃ bhagavantaṃ dasasu yojanesu dasapi mayaṃ yojanāni gaccheyyāma taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ sace hi mayaṃ bho kaccāna suṇeyyāma taṃ bhagavantaṃ vīsatiyā yojanesu ... tiṃsāya yojanesu ... Cattāḷīsāya yojanesu ... paññāsāya yojanesu paññāsampi mayaṃ yojanāni gaccheyyāma taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ yojanasate cepi mayaṃ bho kaccāna suṇeyyāma taṃ bhagavantaṃ yojanasataṃpi mayaṃ gaccheyyāma taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ yato ca kho bho kaccāna parinibbuto so bhagavā parinibbutaṃpi mayaṃ [1]- bhagavantaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhavaṃ kaccāno dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Madhurasuttaṃ niṭṭhitaṃ catutthaṃ. ----------- @Footnote: 1 Yu. etthantare tanti dissati.


             The Pali Tipitaka in Roman Character Volume 13 page 429-439. https://84000.org/tipitaka/read/roman_read.php?B=13&A=8802&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=8802&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=464&items=22              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=34              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=464              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=5851              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=5851              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]