ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

page509.

Chachakkasuttaṃ [810] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ . Bhagavā etadavoca dhammaṃ vo bhikkhave desissāmi ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsissāmi yadidaṃ cha chakkāni taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evambhanteti kho te bhikkhū bhagavato paccassosuṃ. [811] Bhagavā etadavoca cha ajjhattikāni āyatanāni veditabbāni cha bāhirāni āyatanāni veditabbāni cha viññāṇakāyā veditabbā cha phassakāyā veditabbā cha vedanākāyā veditabbā cha taṇhākāyā veditabbā. [812] Cha ajjhattikāni āyatanāni veditabbānīti iti kho panetaṃ vuttaṃ . kiñcetaṃ paṭicca vuttaṃ . cakkhvāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ . cha ajjhattikāni āyatanāni veditabbānīti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ . Idaṃ paṭhamaṃ chakkaṃ. [813] Cha bāhirāni āyatanāni veditabbānīti iti kho panetaṃ

--------------------------------------------------------------------------------------------- page510.

Vuttaṃ . kiñcetaṃ paṭiccaṃ vuttaṃ . rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ dhammāyatanaṃ . cha bāhirāni āyatanāni veditabbānīti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ . idaṃ dutiyaṃ chakkaṃ. [814] Cha viññāṇakāyā veditabbāti iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ . cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ ghānañca paṭicca gandhe ca uppajjati ghānaviññāṇaṃ jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṃ kāyañca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ . cha viññāṇakāyā veditabbāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. Idaṃ tatiyaṃ chakkaṃ. [815] Cha phassakāyā veditabbāti iti kho panetaṃ vuttaṃ . Kiñcetaṃ paṭicca suttaṃ . cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ tiṇṇaṃ saṅgati phasso . sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ tiṇṇaṃ saṅgati phasso . ghānañca paṭicca gandhe ca uppajjati ghānaviññāṇaṃ tiṇṇaṃ saṅgati phasso . jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṃ tiṇṇaṃ saṅgati phasso . kāyañca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ tiṇṇaṃ saṅgati phasso . manañca paṭicca dhamme

--------------------------------------------------------------------------------------------- page511.

Ca uppajjati manoviññāṇaṃ tiṇṇaṃ saṅgati phasso . cha phassakāyā veditabbāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ . Idaṃ catutthaṃ chakkaṃ. [816] Cha vedanākāyā veditabbāti iti kho panetaṃ vuttaṃ. Kiñcetaṃ paṭicca vuttaṃ . cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ tiṇṇaṃ saṅgati phasso phassapaccayā vedanā . Sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ ... ghānañca paṭicca gandhe ca uppajjati ghānaviññāṇaṃ ... jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṃ ... kāyañca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ ... manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ tiṇṇaṃ saṅgati phasso phassapaccayā vedanā . Cha vedanākāyā veditabbāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. Idaṃ pañcamaṃ chakkaṃ. [817] Cha taṇhākāyā veditabbāti iti kho panetaṃ vuttaṃ . Kiñcetaṃ paṭicca vuttaṃ . cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ tiṇṇaṃ saṅgati phasso phassapaccayā vedanā vedanāpaccayā taṇhā . sotañca paṭicca sadde ca uppajjati sotaviññāṇaṃ ... Ghānañca paṭicca gandhe ca uppajjati ghānaviññāṇaṃ ... Jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṃ ... kāyañca paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ ... manañca paṭicca

--------------------------------------------------------------------------------------------- page512.

Dhamme ca uppajjati manoviññāṇaṃ tiṇṇaṃ saṅgati phasso phassapaccayā vedanā vedanāpaccayā taṇhā . cha taṇhākāyā veditabbāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ . idaṃ chaṭṭhaṃ chakkaṃ. [818] Cakkhu attāti yo evaṃ 1- vadeyya taṃ na upapajjati. Cakkhussa uppādopi vayopi paññāyati . yassa kho pana uppādopi vayopi paññāyati attā me uppajjati ca veti cāti iccassa evamāgataṃ hoti tasmā taṃ na upapajjati cakkhu attāti yo vadeyya. Iti cakkhu anattā. {818.1} Rūpā attāti yo vadeyya taṃ na upapajjati. Rūpānaṃ uppādopi vayopi paññāyati . yassa kho pana uppādopi vayopi paññāyati attā me uppajjati ca veti cāti iccassa evamāgataṃ hoti tasmā taṃ na upapajjati rūpā attāti yo vadeyya. Iti cakkhu anattā rūpā anattā. {818.2} Cakkhuviññāṇaṃ attāti yo vadeyya taṃ na upapajjati. Cakkhuviññāṇassa uppādopi vayopi paññāyati . yassa kho pana uppādopi vayopi paññāyati attā me uppajjati ca veti cāti iccassa evamāgataṃ hoti tasmā taṃ na upapajjati cakkhuviññāṇaṃ attāti yo vadeyya . iti cakkhu anattā rūpā anattā cakkhuviññāṇaṃ anattā. {818.3} Cakkhusamphasso attāti yo vadeyya taṃ na upapajjati . cakkhusamphassassa uppādopi vayopi @Footnote: 1 Ma. Yu. evaṃsaddo natthi.

--------------------------------------------------------------------------------------------- page513.

Paññāyati . yassa kho pana uppādopi vayopi paññāyati attā me uppajjati ca veti cāti iccassa evamāgataṃ hoti tasmā taṃ na upapajjati cakkhusamphasso attāti yo vadeyya . iti cakkhu anattā rūpā anattā cakkhuviññāṇaṃ anattā cakkhusamphasso anattā. {818.4} Vedanā attāti yo vadeyya taṃ na upapajjati . Vedanāya uppādopi vayopi paññāyati . yassa kho pana uppādopi vayopi paññāyati attā me uppajjati ca veti cāti iccassa evamāgataṃ hoti tasmā taṃ na upapajjati vedanā attāti yo vadeyya . iti cakkhu anattā rūpā anattā cakkhuviññāṇaṃ anattā cakkhusamphasso anattā vedanā anattā. {818.5} Taṇhā attāti yo vadeyya taṃ na uppajjati. Taṇhāya uppādopi vayopi paññāyati . yassa kho pana uppādopi vayopi paññāyati attā me upapajjati ca veti cāti iccassa evamāgataṃ hoti tasmā taṃ na upapajjati taṇhā attāti yo vadeyya . iti cakkhu anattā rūpā anattā cakkhuviññāṇaṃ anattā cakkhusamphasso anattā vedanā anattā taṇhā anattā. [819] Sotaṃ attāti yo vadeyya ... ghānaṃ attāti yo vadeyya ... jivhā attāti yo vadeyya ... kāyo attāti yo vadeyya ... mano attāti yo vadeyya taṃ na upapajjati . Manassa uppādopi vayopi paññāyati . yassa kho pana uppādopi

--------------------------------------------------------------------------------------------- page514.

Vayopi paññāyati attā me uppajjati ca veti cāti iccassa evamāgataṃ hoti tasmā taṃ na upapajjati mano attāti yo vadeyya. Iti mano anattā. {819.1} Dhammā attāti yo vadeyya taṃ na upapajjati. Dhammānaṃ uppādopi vayopi paññāyati . yassa kho pana uppādopi vayopi paññāyati attā me uppajjati ca veti cāti iccassa evamāgataṃ hoti tasmā taṃ na upapajjati dhammā attāti yo vadeyya. Iti mano anattā dhammā anattā. {819.2} Manoviññāṇaṃ attāti yo vadeyya taṃ na upapajjati. Manoviññāṇassa uppādopi vayopi paññāyati . yassa kho pana uppādopi vayopi paññāyati attā me uppajjati ca veti cāti iccassa evamāgataṃ hoti tasmā taṃ na upapajjati manoviññāṇaṃ attāti yo vadeyya . iti mano anattā dhammā anattā manoviññāṇaṃ anattā. {819.3} Manosamphasso attāti yo vadeyya taṃ na upapajjati. Manosamphassassa uppādopi vayopi paññāyati . yassa kho pana uppādopi vayopi paññāyati attā me uppajjati ca veti cāti iccassa evamāgataṃ hoti tasmā taṃ na upapajjati manosamphasso attāti yo vadeyya . iti mano anattā dhammā anattā manoviññāṇaṃ anattā manosamphasso anattā. {819.4} Vedanā attāti yo vadeyya taṃ na upapajjati . Vedanāya uppādopi vayopi paññāyati . yassa

--------------------------------------------------------------------------------------------- page515.

Kho pana uppādopi vayopi paññāyati attā me uppajjati ca veti cāti iccassa evamāgataṃ hoti tasmā taṃ na upapajjati vedanā attāti yo vadeyya . iti mano anattā dhammā anattā manoviññāṇaṃ anattā manosamphasso anattā vedanā anattā. {819.5} Taṇhā attāti yo vadeyya taṃ na upapajjati . Taṇhāya uppādopi vayopi paññāyati . yassa kho pana uppādopi vayopi paññāyati attā me uppajjati ca veti cāti iccassa evamāgataṃ hoti tasmā taṃ na upapajjati taṇhā attāti yo vadeyya . iti mano anattā dhammā anattā manoviññāṇaṃ anattā manosamphasso anattā vedanā anattā taṇhā anattā. [820] Ayaṃ kho pana bhikkhave sakkāyasamudayagāminī paṭipadā . Cakkhuṃ etaṃ mama esohamasmi eso me attāti samanupassati . Rūpe etaṃ mama esohamasmi eso me attāti samanupassati . Cakkhuviññāṇaṃ etaṃ mama esohamasmi eso me attāti samanupassati . cakkhusamphassaṃ etaṃ mama esohamasmi eso me attāti samanupassati . vedanaṃ etaṃ mama esohamasmi eso me attāti samanupassati . taṇhaṃ etaṃ mama esohamasmi eso me attāti samanupassati . sotaṃ etaṃ mama ... ghānaṃ etaṃ mama ... jivhaṃ etaṃ mama ... kāyaṃ etaṃ mama ... Manaṃ etaṃ mama esohamasmi eso me attāti samanupassati . dhamme etaṃ

--------------------------------------------------------------------------------------------- page516.

Mama esohamasmi eso me attāti samanupassati . manoviññāṇaṃ etaṃ mama esohamasmi eso me attāti samanupassati . taṇhaṃ etaṃ mama esohamasmi eso me attāti samanupassati. [821] Ayaṃ kho pana bhikkhave sakkāyanirodhagāminī paṭipadā . Cakkhuṃ netaṃ mama nesohamasmi na meso attāti samanupassati . Rūpe netaṃ mama nesohamasmi na meso attāti samanupassati . Cakkhuviññāṇaṃ netaṃ mama nesohamasmi na meso attāti samanupassati . cakkhusamphassaṃ netaṃ mama nesohamasmi na meso attāti samanupassati . vedanaṃ netaṃ mama nesohamasmi na meso attāti samanupassati . taṇhaṃ netaṃ mama nesohamasmi na meso attāti samanupassati . sotaṃ netaṃ mama ... ghānaṃ netaṃ mama ... Jivhaṃ netaṃ mama ... kāyaṃ netaṃ mama ... Manaṃ netaṃ mama nesohamasmi na meso attāti samanupassati . dhamme netaṃ mama nesohamasmi na meso attāti samanupassati . manoviññāṇaṃ netaṃ mama nesohamasmi na meso attāti samanupassati . manosamphassaṃ netaṃ mama nesohamasmi na meso attāti samanupassati . vedanaṃ netaṃ mama nesohamasmi na meso attāti samanupassati . taṇhaṃ netaṃ mama nesohamasmi na meso attāti samanupassati. [822] Cakkhuñca bhikkhave paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ tiṇṇaṃ saṅgati phasso phassapaccayā uppajjati vedayitaṃ

--------------------------------------------------------------------------------------------- page517.

Sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā . so sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati tassa rāgānusayo anuseti . dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati tassa paṭighānusayo anuseti . adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti tassa avijjānusayo anuseti. {822.1} So vata bhikkhave sukhāya vedanāya rāgānusayaṃ appahāya dukkhāya vedanāya paṭighānusayaṃ appaṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṃ asamūhanitvā avijjaṃ appahāya vijjaṃ anuppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti netaṃ ṭhānaṃ vijjati . Sotañca bhikkhave paṭicca sadde ca uppajjati sotaviññāṇaṃ ... Ghānañca bhikkhave paṭicca gandhe ca uppajjati ghānaviññāṇaṃ ... Jivhañca bhikkhave paṭicca rase ca uppajjati jivhāviññāṇaṃ ... Kāyañca bhikkhave paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ ... Manañca bhikkhave paṭicca dhamme ca uppajjati manoviññāṇaṃ tiṇṇaṃ saṅgati phasso phassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā . so sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati tassa rāgānusayo anuseti . dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati

--------------------------------------------------------------------------------------------- page518.

Urattāḷiṃ kandati sammohaṃ āpajjati tassa paṭighānusayo anuseti . Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti tassa avijjānusayo anuseti . so vata bhikkhave sukhāya vedanāya rāgānusayaṃ appahāya dukkhāya vedanāya paṭighānusayaṃ appaṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṃ asamūhanitvā avijjaṃ appahāya vijjaṃ anuppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti netaṃ ṭhānaṃ vijjati. [823] Cakkhuñca kho bhikkhave paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ tiṇṇaṃ saṅgati phasso phassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā . so sukhāya vedanāya phuṭṭho samāno nābhinandati nābhivadati nājjhosāya tiṭṭhati tassa rāgānusayo nānuseti . dukkhāya vedanāya phuṭṭho samāno na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjati tassa paṭighānusayo nānuseti . adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti tassa avijjānusayo nānuseti. {823.1} So vata bhikkhave sukhāya vedanāya rāgānusayaṃ pahāya dukkhāya vedanāya paṭighānusayaṃ paṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva

--------------------------------------------------------------------------------------------- page519.

Dhamme dukkhassantakaro bhavissatīti ṭhānametaṃ vijjati . sotañca bhikkhave paṭicca sadde ca uppajjati sotaviññāṇaṃ ... ghānañca bhikkhave paṭicca gandhe ca uppajjati ghānaviññāṇaṃ ... jivhañca bhikkhave paṭicca rase ca uppajjati jivhāviññāṇaṃ ... kāyañca bhikkhave paṭicca phoṭṭhabbe ca uppajjati kāyaviññāṇaṃ ... manañca bhikkhave paṭicca dhamme ca uppajjati manoviññāṇaṃ tiṇṇaṃ saṅgati phasso phassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā . so sukhāya vedanāya phuṭṭho samāno nābhinandati nābhivadati nājjhosāya tiṭṭhati tassa rāgānusayo nānuseti . dukkhāya vedanāya phuṭṭho samāno na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjati tassa paṭighānusayo nānuseti . adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti tassa avijjānusayo nānuseti. {823.2} So vata bhikkhave sukhāya vedanāya rāgānusayaṃ pahāya dukkhāya vedanāya paṭighānusayaṃ paṭivinodetvā adukkhamasukhāya vedanāya avijjānusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭheva dhamme dukkhassantakaro bhavissatīti ṭhānametaṃ vijjatīti. [824] Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmiṃpi nibbindati rūpesupi nibbindati cakkhuviññāṇepi nibbindati

--------------------------------------------------------------------------------------------- page520.

Cakkhusamphassepi nibbindati vedanāyapi nibbindati taṇhāyapi nibbindati sotasmiṃpi nibbindati saddesupi nibbindati ... ghānasmiṃpi nibbindati gandhesupi nibbindati ... jivhāyapi nibbindati rasesupi nibbindati ... Kāyasmiṃpi nibbindati phoṭṭhabbesupi nibbindati ... manasmiṃpi nibbindati dhammesupi nibbindati manoviññāṇepi nibbindati manosamphassepi nibbindati vedanāyapi nibbindati taṇhāyapi nibbindati . nibbindaṃ virajjati virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti . imasmiñca 1- pana veyyākaraṇasmiṃ bhaññamāne saṭṭhimattānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti. Chachakkasuttaṃ niṭṭhitaṃ chaṭṭhaṃ. ------- @Footnote: 1 Ma. Yu. imasmiṃ kho pana.


             The Pali Tipitaka in Roman Character Volume 14 page 509-520. https://84000.org/tipitaka/read/roman_read.php?B=14&A=10161&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=14&A=10161&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=810&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=48              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=810              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=6371              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=6371              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]