ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

page145.

Sevitabbāsevitabbasuttaṃ [198] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ . Bhagavā etadavoca sevitabbāsevitabbaṃ vo bhikkhave dhammapariyāyaṃ desessāmi taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. [199] Bhagavā etadavoca kāyasamācāraṃpahaṃ 1- bhikkhave duvidhena vadāmi sevitabbampi asevitabbampi tañca aññamaññaṃ kāyasamācāraṃ vacīsamācāraṃpahaṃ bhikkhave duvidhena vadāmi sevitabbampi asevitabbampi tañca aññamaññaṃ vacīsamācāraṃ manosamācāraṃpahaṃ bhikkhave duvidhena vadāmi sevitabbampi asevitabbampi tañca aññamaññaṃ manosamācāraṃ cittuppādaṃpahaṃ bhikkhave duvidhena vadāmi sevitabbampi asevitabbampi tañca aññamaññaṃ cittuppādaṃ saññāpaṭilābhaṃpahaṃ bhikkhave duvidhena vadāmi sevitabbampi asevitabbampi tañca aññamaññaṃ saññāpaṭilābhaṃ diṭṭhipaṭilābhaṃpahaṃ bhikkhave duvidhena vadāmi sevitabbampi asevitabbampi tañca aññamaññaṃ diṭṭhipaṭilābhaṃ attabhāvapaṭilābhaṃpahaṃ bhikkhave duvidhena vadāmi sevitabbampi asevitabbampi tañca aññamaññaṃ attabhāvapaṭilābhanti. @Footnote: 1 Ma. kāyasamācāraṃpāhaṃ.

--------------------------------------------------------------------------------------------- page146.

[200] Evaṃ vutte āyasmā sārīputto bhagavantaṃ etadavoca imassa kho ahaṃ bhante bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi kāyasamācāraṃpahaṃ bhikkhave duvidhena vadāmi sevitabbampi asevitabbampi tañca aññamaññaṃ kāyasamācāranti iti kho panetaṃ vuttaṃ bhagavatā kiñcetaṃ paṭicca vuttaṃ . yathārūpaṃ bhante kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti evarūpo kāyasamācāro na sevitabbo . yathārūpañca kho bhante kāyasamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti evarūpo kāyasamācāro sevitabbo. [201] Kathaṃrūpaṃ bhante kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti . idha bhante ekacco pāṇātipātī hoti luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu adinnādāyī kho pana hoti yantaṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti kāmesu micchācārī kho pana hoti yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā [1]- sassāmikā saparidaṇḍā antamaso mālāguṇaparikkhittāpi tathārūpāsu cārittaṃ āpajjitā hoti . evarūpaṃ bhante kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. @Footnote: 1 Ma. etthantare gottarakkhitā dhammarakkhitāti dissati.

--------------------------------------------------------------------------------------------- page147.

[202] Kathaṃrūpaṃ bhante kāyasamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti . idha bhante ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati adinnādānaṃ pahāya adinnādānā paṭivirato hoti yantaṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā taṃ adinnaṃ theyyasaṅkhātaṃ na ādātā hoti kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā sassāmikā saparidaṇḍā antamaso mālāguṇaparikkhittāpi tathārūpāsu cārittaṃ na āpajjitā hoti . evarūpaṃ bhante kāyasamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti . kāyasamācāraṃpahaṃ bhikkhave duvidhena vadāmi sevitabbampi asevitabbampi tañca aññamaññaṃ kāyasamācāranti iti yantaṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ. [203] Vacīsamācāraṃpahaṃ bhikkhave duvidhena vadāmi sevitabbampi asevitabbampi tañca aññamaññaṃ vacīsamācāranti iti kho panetaṃ vuttaṃ bhagavatā kiñcetaṃ paṭicca vuttaṃ . yathārūpaṃ bhante vacīsamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti evarūpo vacīsamācāro na sevitabbo . yathārūpañca kho bhante vacīsamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā

--------------------------------------------------------------------------------------------- page148.

Abhivaḍḍhanti evarūpo vacīsamācāro sevitabbo. [204] Kathaṃrūpaṃ bhante vacīsamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti . idha bhante ekacco musāvādī hoti sabhaggato 1- vā parisaggato vā ñātimajjhaggato vā pūgamajjhaggato vā rājakulamajjhaggato vā abhinīto sakkhiṃ puṭṭho ehambho purisa yaṃ jānāsi taṃ vadehīti . so ajānaṃ vā āha jānāmīti jānaṃ vā āha na jānāmīti apassaṃ vā āha passāmīti passaṃ vā āha na passāmīti iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti pisuṇavāco kho pana hoti ito sutvā amutra akkhātā imesaṃ bhedāya amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya iti samaggānaṃ vā bhedetā 2- bhinnānaṃ vā anuppadātā 3- vaggārāmo vaggarato vagganandī vaggakaraṇiṃ vācaṃ bhāsitā hoti pharusavāco kho pana hoti yā sā vācā aṇḍakā 4- kakkasā [5]- kaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā tathārūpiṃ vācaṃ bhāsitā hoti samphappalāpī kho pana hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī anidhānavatiṃ vācaṃ bhāsitā hoti akālena anappadesaṃ apariyantavatiṃ anatthasañhitaṃ . evarūpaṃ bhante vacīsamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. [205] Kathaṃrūpaṃ bhante vacīsamācāraṃ sevato akusalā dhammā @Footnote: 1 Ma. Yu. sabhāgato vā parisāgato vā . 2 Ma. Yu. bhettā . 3 Yu. anuppādātā. @4 Ma. kaṇṭakā . 5 Po. Ma. etthantare pharusāti dissati.

--------------------------------------------------------------------------------------------- page149.

Parihāyanti kusalā dhammā abhivaḍḍhanti . idha bhante ekacco musāvādaṃ pahāya musāvādā paṭivirato hoti sabhaggato vā parisaggato vā ñātimajjhaggato vā pūgamajjhaggato vā rājakulamajjhaggato vā abhinīto sakkhiṃ puṭṭho ehambho purisa yaṃ jānāsi taṃ vadehīti . so ajānaṃ vā āha na jānāmīti jānaṃ vā āha jānāmīti apassaṃ vā āha na passāmīti passaṃ vā āha passāmīti iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti ito sutvā na amutra akkhātā imesaṃ bhedāya amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ . evarūpaṃ bhante vacīsamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti . vacīsamācāraṃpahaṃ bhikkhave duvidhena vadāmi sevitabbampi asevitabbampi tañca aññamaññaṃ

--------------------------------------------------------------------------------------------- page150.

Vacīsamācāranti iti yantaṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ. [206] Manosamācāraṃpahaṃ bhikkhave duvidhena vadāmi sevitabbampi asevitabbampi tañca aññamaññaṃ manosamācāranti iti kho panetaṃ vuttaṃ bhagavatā kiñcetaṃ paṭicca vuttaṃ . yathārūpaṃ bhante manosamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti evarūpo manosamācāro na sevitabbo . yathārūpañca kho bhante manosamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti evarūpo manosamācāro na sevitabbo. [207] Kathaṃrūpaṃ bhante manosamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti . idha bhante ekacco abhijjhālu hoti yantaṃ parassa paravittūpakaraṇaṃ taṃ abhijjhitā hoti aho vata yaṃ parassa taṃ mama assāti byāpannacitto kho pana hoti paduṭṭhamanasaṅkappo ime sattā haññantu vā bhijjantu vā ucchijjantu vā vinassantu vā mā ahesuṃ vāti . Evarūpaṃ bhante manosamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. [208] Kathaṃrūpaṃ bhante manosamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti . idha bhante ekacco anabhijjhālu hoti yantaṃ parassa paravittūpakaraṇaṃ taṃ nābhijjhitā hoti aho vata yaṃ parassa taṃ mama assāti abyāpannacitto

--------------------------------------------------------------------------------------------- page151.

Kho pana hoti appaduṭṭhamanasaṅkappo ime sattā [1]- abyāpajjhā anīghā sukhī attānaṃ pariharantūti . evarūpaṃ bhante manosamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti . Manosamācāraṃpahaṃ bhikkhave duvidhena vadāmi sevitabbampi asevitabbampi tañca aññamaññaṃ manosamācāranti iti yantaṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ. [209] Cittuppādaṃpahaṃ bhikkhave duvidhena vadāmi sevitabbampi asevitabbampi tañca aññamaññaṃ cittuppādanti iti kho panetaṃ vuttaṃ bhagavatā kiñcetaṃ paṭicca vuttaṃ . yathārūpaṃ bhante cittuppādaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti evarūpo cittuppādo na sevitabbo . yathārūpañca kho bhante cittuppādaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti evarūpo cittuppādo sevitabbo. [210] Kathaṃrūpaṃ bhante cittuppādaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti . idha bhante ekacco abhijjhālu hoti abhijjhāsahagatena cetasā viharati byāpādavā hoti byāpādasahagatena cetasā viharati vihesavā hoti vihesāsahagatena cetasā viharati . evarūpaṃ bhante cittuppādaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. [211] Kathaṃrūpaṃ bhante cittuppādaṃ sevato akusalā dhammā @Footnote: 1 Ma. Yu. etthantare averāti dissati.

--------------------------------------------------------------------------------------------- page152.

Parihāyanti kusalā dhammā abhivaḍḍhanti . idha bhante ekacco anabhijjhālu hoti anabhijjhāsahagatena cetasā viharati abyāpādavā hoti abyāpādasahagatena cetasā viharati avihesavā hoti avihesāsahagatena cetasā viharati . evarūpaṃ bhante cittuppādaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti . Cittuppādaṃpahaṃ bhikkhave duvidhena vadāmi sevitabbampi asevitabbampi tañca aññamaññaṃ cittuppādanti iti yantaṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ. [212] Saññāpaṭilābhaṃpahaṃ bhikkhave duvidhena vadāmi sevitabbampi asevitabbampi tañca aññamaññaṃ saññāpaṭilābhanti iti kho panetaṃ vuttaṃ bhagavatā kiñcetaṃ paṭicca vuttaṃ . yathārūpaṃ bhante saññāpaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti evarūpo saññāpaṭilābho na sevitabbo . yathārūpañca kho bhante saññāpaṭilābhaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti evarūpo saññāpaṭilābho sevitabbo. [213] Kathaṃrūpaṃ bhante saññāpaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti . idha bhante ekacco abhijjhālu hoti abhijjhāsahagatāya saññāya viharati byāpādavā hoti byāpādasahagatāya saññāya viharati vihesavā hoti vihesāsahagatāya saññāya viharati . evarūpaṃ bhante saññāpaṭilābhaṃ

--------------------------------------------------------------------------------------------- page153.

Sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. [214] Kathaṃrūpaṃ bhante saññāpaṭilābhaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti . idha bhante ekacco anabhijjhālu hoti anabhijjhāsahagatāya saññāya viharati abyāpādavā hoti abyāpādasahagatāya saññāya viharati avihesavā hoti avihesāsahagatāya saññāya viharati . evarūpaṃ bhante saññāpaṭilābhaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti . Saññāpaṭilābhaṃpahaṃ bhikkhave duvidhena vadāmi sevitabbampi asevitabbampi tañca aññamaññaṃ saññāpaṭilābhanti iti yantaṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ. [215] Diṭṭhipaṭilābhaṃpahaṃ bhikkhave duvidhena vadāmi sevitabbampi asevitabbampi tañca aññamaññaṃ diṭṭhipaṭilābhanti iti kho panetaṃ vuttaṃ bhagavatā kiñcetaṃ paṭicca vuttaṃ . yathārūpaṃ bhante diṭṭhipaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti evarūpo diṭṭhipaṭilābho na sevitabbo . yathārūpañca kho bhante diṭṭhipaṭilābhaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti evarūpo diṭṭhipaṭilābho sevitabbo. [216] Kathaṃrūpaṃ bhante diṭṭhipaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti . idha bhante ekacco evaṃdiṭṭhiko hoti natthi dinnaṃ natthi yiṭṭhaṃ natthi hutaṃ natthi

--------------------------------------------------------------------------------------------- page154.

Sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko natthi ayaṃ loko natthi paro loko natthi mātā natthi pitā natthi sattā opapātikā natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti . Evarūpaṃ bhante diṭṭhipaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. [217] Kathaṃrūpaṃ bhante diṭṭhipaṭilābhaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti . idha bhante ekacco evaṃdiṭṭhiko hoti atthi dinnaṃ atthi yiṭṭhaṃ atthi hutaṃ atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko atthi ayaṃ loko atthi paro loko atthi mātā atthi pitā atthi sattā opapātikā atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti . Evarūpaṃ bhante diṭṭhipaṭilābhaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti . diṭṭhipaṭilābhaṃpahaṃ bhikkhave duvidhena vadāmi sevitabbampi asevitabbampi tañca aññamaññaṃ diṭṭhipaṭilābhanti iti yantaṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ. [218] Attabhāvapaṭilābhaṃpahaṃ bhikkhave duvidhena vadāmi sevitabbampi asevitabbampi tañca aññamaññaṃ attabhāvapaṭilābhanti iti kho panetaṃ vuttaṃ bhagavatā kiñcetaṃ paṭicca vuttaṃ . yathārūpaṃ bhante

--------------------------------------------------------------------------------------------- page155.

Attabhāvapaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti evarūpo attabhāvapaṭilābho na sevitabbo . Yathārūpañca kho bhante attabhāvapaṭilābhaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti evarūpo attabhāvapaṭilābho sevitabbo. [219] Kathaṃrūpaṃ bhante attabhāvapaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti . sabyāpajjhaṃ bhante attabhāvapaṭilābhaṃ abhinibbattassa 1- yato apariniṭṭhitabhāvāya akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. [220] Kathaṃrūpaṃ bhante attabhāvapaṭilābhaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti . abyāpajjhaṃ bhante attabhāvapaṭilābhaṃ abhinibbattassa yato pariniṭṭhitabhāvāya akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti . attabhāvapaṭilābhaṃpahaṃ bhikkhave duvidhena vadāmi sevitabbampi asevitabbampi tañca aññamaññaṃ attabhāvapaṭilābhanti iti yantaṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ . imassa kho [2]- bhante bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmīti. [221] Sādhu sādhu sārīputta sādhu [3]- tvaṃ sārīputta imassa mayā saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāsi . kāyasamācāraṃpahaṃ bhikkhave duvidhena @Footnote: 1 Po. Ma. Yu. abhinibbattayato. 2 Po. Ma. Yu. haṃ. 3 Ma. Yu. etthantare @khosaddo atthi.

--------------------------------------------------------------------------------------------- page156.

Vadāmi sevitabbampi asevitabbampi tañca aññamaññaṃ kāyasamācāranti iti kho panetaṃ vuttaṃ mayā kiñcetaṃ paṭicca vuttaṃ . yathārūpaṃ sārīputta kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti evarūpo kāyasamācāro na sevitabbo . yathārūpañca kho sārīputta kāyasamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti evarūpo kāyasamācāro sevitabbo. [222] Kathaṃrūpaṃ sārīputta kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti . idha sārīputta ekacco pāṇātipātī hoti luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu adinnādāyī kho pana hoti yantaṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti kāmesu micchācārī kho pana hoti yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā sassāmikā saparidaṇḍā antamaso mālāguṇaparikkhittāpi tathārūpāsu cārittaṃ āpajjitā hoti . Evarūpaṃ sārīputta kāyasamācāraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. [223] Kathaṃrūpaṃ sārīputta kāyasamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti . idha sārīputta ekacco

--------------------------------------------------------------------------------------------- page157.

Pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati adinnādānaṃ pahāya adinnādānā paṭivirato hoti yantaṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā taṃ adinnaṃ theyyasaṅkhātaṃ na ādātā hoti kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā sassāmikā saparidaṇḍā antamaso mālāguṇaparikkhittāpi tathārūpāsu na cārittaṃ āpajjitā hoti . evarūpaṃ sārīputta kāyasamācāraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti . kāyasamācāraṃpahaṃ bhikkhave duvidhena vadāmi sevitabbampi asevitabbampi tañca aññamaññaṃ kāyasamācāranti iti yantaṃ vuttaṃ mayā idametaṃ paṭicca vuttaṃ. [224] Vacīsamācāraṃpahaṃ bhikkhave ... manosamācāraṃpahaṃ bhikkhave ... cittuppādaṃpahaṃ bhikkhave ... saññāpaṭilābhaṃpahaṃ bhikkhave ... Diṭṭhipaṭilābhaṃpahaṃ bhikkhave ... attabhāvapaṭilābhaṃpahaṃ bhikkhave duvidhena vadāmi sevitabbampi asevitabbampi tañca aññamaññaṃ attabhāvapaṭilābhanti iti kho panetaṃ vuttaṃ mayā kiñcetaṃ paṭicca vuttaṃ . yathārūpaṃ sārīputta attabhāvapaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti evarūpo attabhāvapaṭilābho na sevitabbo . yathārūpañca kho sārīputta

--------------------------------------------------------------------------------------------- page158.

Attabhāvapaṭilābhaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti evarūpo attabhāvapaṭilābho sevitabbo. [225] Kathaṃrūpaṃ sārīputta attabhāvapaṭilābhaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti . sabyāpajjhaṃ sārīputta attabhāvapaṭilābhaṃ abhinibbattassa yato apariniṭṭhitabhāvāya akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti. [226] Kathaṃrūpaṃ sārīputta attabhāvapaṭilābhaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti . abyāpajjhaṃ sārīputta attabhāvapaṭilābhaṃ abhinibbattassa yato pariniṭṭhitabhāvāya akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti. Attabhāvapaṭilābhaṃpahaṃ bhikkhave duvidhena vadāmi sevitabbampi asevitabbampi tañca aññamaññaṃ attabhāvapaṭilābhanti iti yantaṃ vuttaṃ mayā idametaṃ paṭicca vuttaṃ . imassa kho sārīputta mayā saṅkhittena bhāsitassa [1]- vitthārena atthaṃ avibhattassa evaṃ vitthārena attho daṭṭhabbo. [227] Cakkhuviññeyyaṃ rūpaṃpahaṃ sārīputta duvidhena vadāmi sevitabbampi asevitabbampi sotaviññeyyaṃ saddaṃpahaṃ sārīputta duvidhena vadāmi sevitabbampi asevitabbampi ghānaviññeyyaṃ gandhaṃpahaṃ sārīputta duvidhena vadāmi sevitabbampi asevitabbampi jivhāviññeyyaṃ rasaṃpahaṃ sārīputta duvidhena vadāmi sevitabbampi asevitabbampi @Footnote: 1 Po. Ma. Yu. etthantare evaṃsaddo atthi.

--------------------------------------------------------------------------------------------- page159.

Kāyaviññeyyaṃ phoṭṭhabbaṃpahaṃ sārīputta duvidhena vadāmi sevitabbampi asevitabbampi manoviññeyyaṃ dhammaṃpahaṃ sārīputta duvidhena vadāmi sevitabbampi asevitabbampi. [228] Evaṃ vutte āyasmā sārīputto bhagavantaṃ etadavoca imassa kho bhante bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi cakkhuviññeyyaṃ rūpaṃpahaṃ sārīputta duvidhena vadāmi sevitabbampi asevitabbampīti iti kho panetaṃ vuttaṃ bhagavatā kiñcetaṃ paṭicca vuttaṃ. {228.1} Yathārūpaṃ bhante cakkhuviññeyyaṃ rūpaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti evarūpaṃ cakkhuviññeyyaṃ rūpaṃ na sevitabbaṃ . yathārūpañca kho bhante cakkhuviññeyyaṃ rūpaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti evarūpaṃ cakkhuviññeyyaṃ rūpaṃ sevitabbaṃ . cakkhuviññeyyaṃ rūpaṃpahaṃ sārīputta duvidhena vadāmi sevitabbampi asevitabbampīti iti yantaṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ .pe. Evarūpo sotaviññeyyo saddo na sevitabbo .pe. evarūpo sotaviññeyyo saddo sevitabbo .pe. evarūpo ghānaviññeyyo gandho na sevitabbo .pe. evarūpo ghānaviññeyyo gandho sevitabbo .pe. evarūpo jivhāviññeyyo raso na sevitabbo .pe. evarūpo jivhāviññeyyo sevitabbo .pe. evarūpo kāyaviññeyyo phoṭṭhabbo na sevitabbo .pe.

--------------------------------------------------------------------------------------------- page160.

Evarūpo kāyaviññeyyo phoṭṭhabbo sevitabbo .pe. manoviññeyyaṃ dhammaṃpahaṃ sārīputta duvidhena vadāmi sevitabbampi asevitabbampi iti kho panetaṃ vuttaṃ bhagavatā kiñcetaṃ paṭicca vuttaṃ. Yathārūpaṃ bhante manoviññeyyaṃ dhammaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti evarūpo manoviññeyyo dhammo na sevitabbo . Yathārūpañca kho bhante manoviññeyyaṃ dhammaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti evarūpo manoviññeyyo dhammo sevitabbo . manoviññeyyaṃ dhammaṃpahaṃ sārīputta duvidhena vadāmi sevitabbampi asevitabbampīti iti yantaṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ . imassa kho bhante bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmīti. [229] Sādhu sādhu sārīputta sādhu kho tvaṃ sārīputta imassa mayā saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāsi . cakkhuviññeyyaṃ rūpaṃpahaṃ sārīputta duvidhena vadāmi sevitabbampi asevitabbampīti iti kho panetaṃ vuttaṃ mayā kiñcetaṃ paṭicca vuttaṃ . yathārūpaṃ sārīputta cakkhuviññeyyaṃ rūpaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti evaṃ cakkhuviññeyyaṃ rūpaṃ na sevitabbaṃ . yathārūpañca kho sārīputta cakkhuviññeyyaṃ rūpaṃ sevato akusalā dhammā parihāyanti kusalā

--------------------------------------------------------------------------------------------- page161.

Dhammā abhivaḍḍhanti evarūpaṃ cakkhuviññeyyaṃ rūpaṃ sevitabbaṃ . Cakkhuviññeyyaṃ rūpaṃpahaṃ sārīputta duvidhena vadāmi sevitabbampi asevitabbampīti iti yantaṃ vuttaṃ mayā idametaṃ paṭicca vuttaṃ .pe. Evarūpo sotaviññeyyo saddo na sevitabbo .pe. evarūpo sotaviññeyyo saddo sevitabbo .pe. evarūpo ghānaviññeyyo gandho na sevitabbo .pe. evarūpo ghānaviññeyyo gandho sevitabbo .pe. evarūpo jivhāviññeyyo raso na sevitabbo .pe. evarūpo jivhāviññeyyo raso sevitabbo .pe. evarūpo kāyaviññeyyo phoṭṭhabbo na sevitabbo .pe. evarūpo kāyaviññeyyo phoṭṭhabbo sevitabbo .pe. manoviññeyyaṃ dhammaṃpahaṃ sārīputta duvidhena vadāmi sevitabbampi asevitabbampīti iti kho panetaṃ vuttaṃ mayā kiñcetaṃ paṭicca vuttaṃ. {229.1} Yathārūpaṃ sārīputta manoviññeyyaṃ dhammaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti evarūpo manoviññeyyo dhammo na sevitabbo . yathārūpañca kho sārīputta manoviññeyyaṃ dhammaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti evarūpo manoviññeyyo dhammo sevitabbo . manoviññeyyaṃ dhammaṃpahaṃ sārīputta duvidhena vadāmi sevitabbampi asevitabbampīti iti yantaṃ vuttaṃ mayā idametaṃ paṭicca vuttaṃ . imassa kho sārīputta mayā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo.

--------------------------------------------------------------------------------------------- page162.

[230] Cīvaraṃpahaṃ sārīputta duvidhena vadāmi sevitabbampi asevitabbampi piṇḍapātaṃpahaṃ sārīputta duvidhena vadāmi sevitabbampi asevitabbampi senāsanaṃpahaṃ sārīputta duvidhena vadāmi sevitabbampi asevitabbampi gāmaṃpahaṃ sārīputta duvidhena vadāmi sevitabbampi asevitabbampi nigamaṃpahaṃ sārīputta duvidhena vadāmi sevitabbampi asevitabbampi nagaraṃpahaṃ sārīputta duvidhena vadāmi sevitabbampi asevitabbampi janapadaṃpahaṃ sārīputta duvidhena vadāmi sevitabbampi asevitabbampi puggalaṃpahaṃ sārīputta duvidhena vadāmi sevitabbampi asevitabbampīti. [231] Evaṃ vutte āyasmā sārīputto bhagavantaṃ etadavoca imassa kho ahaṃ bhante bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi cīvaraṃpahaṃ sārīputta duvidhena vadāmi sevitabbampi asevitabbampīti iti kho panetaṃ vuttaṃ bhagavatā kiñcetaṃ paṭicca vuttaṃ . yathārūpaṃ bhante cīvaraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti evarūpaṃ cīvaraṃ na sevitabbaṃ . yathārūpañca kho bhante cīvaraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti evarūpaṃ cīvaraṃ sevitabbaṃ . cīvaraṃpahaṃ sārīputta duvidhena vadāmi sevitabbampi asevitabbampīti iti yantaṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ .pe. evarūpo piṇḍapāto na sevitabbo .pe. evarūpo

--------------------------------------------------------------------------------------------- page163.

Piṇḍapāto sevitabbo .pe. evarūpaṃ senāsanaṃ na sevitabbaṃ .pe. Evarūpaṃ senāsanaṃ sevitabbaṃ .pe. evarūpo gāmo na sevitabbo .pe. evarūpo gāmo sevitabbo .pe. evarūpo nigamo na sevitabbo .pe. evarūpo nigamo sevitabbo .pe. evarūpaṃ nagaraṃ na sevitabbaṃ .pe. evarūpaṃ nagaraṃ sevitabbaṃ .pe. Evarūpo janapado na sevitabbo .pe. evarūpo janapado sevitabbo .pe. puggalaṃpahaṃ sārīputta duvidhena vadāmi sevitabbampi asevitabbampīti iti kho panetaṃ vuttaṃ bhagavatā kiñcetaṃ paṭicca vuttaṃ . yathārūpaṃ bhante puggalaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti evarūpo puggalo na sevitabbo . Yathārūpañca kho bhante puggalaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti evarūpo puggalo sevitabbo . Puggalaṃpahaṃ sārīputta duvidhena vadāmi sevitabbampi asevitabbampīti iti yantaṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttanti . imassa kho ahaṃ bhante 1- saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmīti. [232] Sādhu sādhu sārīputta sādhu kho tvaṃ sārīputta imassa mayā saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāsi . cīvaraṃpahaṃ sārīputta duvidhena vadāmi sevitabbampi asevitabbampīti iti kho panetaṃ vuttaṃ mayā kiñcetaṃ @Footnote: 1 Ma. Yu. bhagavatā.

--------------------------------------------------------------------------------------------- page164.

Paṭicca vuttaṃ. {232.1} Yathārūpaṃ sārīputta cīvaraṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti evarūpaṃ cīvaraṃ na sevitabbaṃ . Yathārūpañca kho sārīputta cīvaraṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti evarūpaṃ cīvaraṃ sevitabbaṃ . cīvaraṃpahaṃ sārīputta duvidhena vadāmi sevitabbampi asevitabbampīti iti yantaṃ vuttaṃ mayā idametaṃ paṭicca vuttaṃ .pe. evarūpo piṇḍapāto na sevitabbo .pe. evarūpo piṇḍapāto sevitabbo .pe. evarūpaṃ senāsanaṃ na sevitabbaṃ .pe. evarūpaṃ senāsanaṃ sevitabbaṃ .pe. Evarūpo gāmo na sevitabbo .pe. Evarūpo gāmo sevitabbo .pe. Evarūpo nigamo na sevitabbo .pe. Evarūpo nigamo sevitabbo .pe. Evarūpo janapado na sevitabbo .pe. Evarūpo janapado sevitabbo .pe. Puggalaṃpahaṃ sārīputta duvidhena vadāmi sevitabbampi asevitabbampīti iti kho panetaṃ vuttaṃ mayā kiñcetaṃ paṭicca vuttaṃ. {232.2} Yathārūpaṃ sārīputta puggalaṃ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti evarūpo puggalo na sevitabbo. Yathārūpañca kho sārīputta puggalaṃ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti evarūpo puggalo sevitabbo . puggalaṃpahaṃ sārīputta duvidhena vadāmi sevitabbampi asevitabbampīti iti yantaṃ vuttaṃ mayā idametaṃ paṭicca vuttaṃ . imassa kho sārīputta

--------------------------------------------------------------------------------------------- page165.

Mayā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo. [233] Sabbepi ce sārīputta khattiyā imassa mayā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājāneyyuṃ sabbesānaṃpassa 1- khattiyānaṃ dīgharattaṃ hitāya sukhāya . sabbepi ce sārīputta brāhmaṇā ... Sabbepi ce sārīputta vessā ... sabbepi ce sārīputta suddā imassa mayā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājāneyyuṃ sabbesānaṃpassa suddānaṃ dīgharattaṃ hitāya sukhāya . sadevako cepi sārīputta loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā imassa mayā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājāneyya sadevakassapassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṃ hitāya sukhāyāti. Idamavoca bhagavā attamano āyasmā sārīputto bhagavato bhāsitaṃ abhinandīti. Sevitabbāsevitabbasuttaṃ niṭṭhitaṃ catutthaṃ. ---------- @Footnote: 1 Ma. sabbesānampissa.


             The Pali Tipitaka in Roman Character Volume 14 page 145-165. https://84000.org/tipitaka/read/roman_read.php?B=14&A=2874&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=14&A=2874&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=198&items=36              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=198              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1751              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1751              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]