ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

                     Mahācattārīsakasuttaṃ
     [252]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā    etadavoca   ariyaṃ   vo   bhikkhave   sammāsamādhiṃ   desissāmi
saupanisaṃ   saparikkhāraṃ   taṃ   suṇātha   sādhukaṃ  manasikarotha  bhāsissāmīti .
Evambhanteti kho te bhikkhū bhagavato paccassosuṃ.
     [253]    Bhagavā    etadavoca   katamo   ca   bhikkhave   ariyo
sammāsamādhi     saupaniso     saparikkhāro     seyyathīdaṃ     sammādiṭṭhi
sammāsaṅkappo      sammāvācā      sammākammanto      sammāājīvo
sammāvāyāmo  sammāsati  yā  kho  bhikkhave  imehi  sattaṅgehi  cittassa
ekaggatā  parikkhatā  ayaṃ  vuccati  bhikkhave  ariyo  sammāsamādhi saupaniso
itipi saparikkhāro itipīti 1-.
     [254]   Tatra  bhikkhave  sammādiṭṭhi  pubbaṅgamā  hoti  .  kathañca
bhikkhave   sammādiṭṭhi   pubbaṅgamā   hoti   .   micchādiṭṭhiṃ  micchādiṭṭhīti
pajānāti    sammādiṭṭhiṃ    sammādiṭṭhīti   pajānāti   .   sāssa   hoti
sammādiṭṭhi.
     [255]   Katamā   ca  bhikkhave  micchādiṭṭhi  .  natthi  dinnaṃ  natthi
yiṭṭhaṃ    natthi    hutaṃ   natthi   sukatadukkaṭānaṃ   kammānaṃ   phalaṃ   vipāko
@Footnote: 1 Ma. Yu. itipi.
Natthi  ayaṃ  loko  natthi  paro  loko  natthi  mātā  natthi  pitā  natthi
sattā    opapātikā    natthi    loke    samaṇabrāhmaṇā   sammaggatā
sammāpaṭipannā    ye   imañca   lokaṃ   parañca   lokaṃ   sayaṃ   abhiññā
sacchikatvā pavedentīti ayaṃ bhikkhave micchādiṭṭhi.
     [256]   Katamā   ca   bhikkhave   sammādiṭṭhi   .   sammādiṭṭhiṃpahaṃ
bhikkhave    dvayaṃ    vadāmi    atthi    bhikkhave    sammādiṭṭhi   sāsavā
puññabhāgiyā    upadhivepakkā    atthi    bhikkhave    sammādiṭṭhi   ariyā
anāsavā lokuttarā maggaṅgā.
     [257]   Katamā   ca   bhikkhave  sammādiṭṭhi  sāsavā  puññabhāgiyā
upadhivepakkā    .   atthi   dinnaṃ   atthi   yiṭṭhaṃ   atthi   hutaṃ   atthi
sukatadukkaṭānaṃ   kammānaṃ   phalaṃ   vipāko  atthi  ayaṃ  loko  atthi  paro
loko   atthi   mātā   atthi   pitā  atthi  sattā  opapātikā  atthi
loke    samaṇabrāhmaṇā    sammaggatā    sammāpaṭipannā   ye   imañca
lokaṃ   parañca   lokaṃ   sayaṃ   abhiññā   sacchikatvā   pavedentīti   ayaṃ
bhikkhave sammādiṭṭhi sāsavā puññabhāgiyā upadhivepakkā.
     [258]  Katamā  ca  bhikkhave  sammādiṭṭhi ariyā anāsavā lokuttarā
maggaṅgā    .    yā    kho   bhikkhave   ariyacittassa   anāsavacittassa
ariyamaggasamaṅgino     ariyamaggaṃ     bhāvayato     paññā     paññindriyaṃ
paññāphalaṃ   dhammavicayasambojjhaṅgo   sammādiṭṭhi   maggaṅgaṃ   ayaṃ   bhikkhave
sammādiṭṭhi  ariyā  anāsavā  lokuttarā maggaṅgā. So 1- micchādiṭṭhiyā
@Footnote: 1 Yu. yo.
Pahānāya   vāyamati   sammādiṭṭhiyā   upasampadāya   .   svāssa   hoti
sammāvāyāmo   .   so   sato   micchādiṭṭhiṃ  pajahati  sato  sammādiṭṭhiṃ
upasampajja   viharati   .   sāssa   hoti  sammāsati  .  itissime  tayo
dhammā     sammādiṭṭhiṃ     anuparidhāvanti     anuparivattanti     seyyathīdaṃ
sammādiṭṭhi sammāvāyāmo sammāsati.
     [259]   Tatra  bhikkhave  sammādiṭṭhi  pubbaṅgamā  hoti  .  kathañca
bhikkhave     sammādiṭṭhi     pubbaṅgamā     hoti    .    micchāsaṅkappaṃ
micchāsaṅkappoti      pajānāti      sammāsaṅkappaṃ      sammāsaṅkappoti
pajānāti. Sāssa hoti sammādiṭṭhi.
     [260]   Katamo   ca   bhikkhave  micchāsaṅkappo  .  kāmasaṅkappo
byāpādasaṅkappo vihiṃsāsaṅkappo ayaṃ bhikkhave micchāsaṅkappo.
     [261]   Katamo  ca  bhikkhave  sammāsaṅkappo  .  sammāsaṅkappaṃpahaṃ
bhikkhave    dvayaṃ    vadāmi   atthi   bhikkhave   sammāsaṅkappo   sāsavo
puññabhāgiyo     upadhivepakko     atthi     bhikkhave     sammāsaṅkappo
ariyo anāsavo lokuttaro maggaṅgo.
     [262]  Katamo  ca  bhikkhave  sammāsaṅkappo  sāsavo  puññabhāgiyo
upadhivepakko       .       nekkhammasaṅkappo      abyāpādasaṅkappo
avihiṃsāsaṅkappo      ayaṃ      bhikkhave     sammāsaṅkappo     sāsavo
puññabhāgiyo upadhivepakko.
     [263]   Katamo   ca   bhikkhave  sammāsaṅkappo  ariyo  anāsavo
Lokuttaro  maggaṅgo  .  yo  kho  bhikkhave  ariyacittassa  anāsavacittassa
ariyamaggasamaṅgino      ariyamaggaṃ      bhāvayato     takko     vitakko
saṅkappo   appanā   byappanā   cetaso  abhiniropanā  vacīsaṅkhāro  1-
ayaṃ  bhikkhave  sammāsaṅkappo  ariyo  anāsavo  lokuttaro  maggaṅgo .
So     micchāsaṅkappassa     pahānāya     vāyamati     sammāsaṅkappassa
upasampadāya    .   svāssa   hoti   sammāvāyāmo   .   so   sato
micchāsaṅkappaṃ   pajahati   sato   sammāsaṅkappaṃ   upasampajja   viharati  .
Sāssa   hoti  sammāsati  .  itissime  2-  tayo  dhammā  sammāsaṅkappaṃ
anuparidhāvanti    anuparivattanti    seyyathīdaṃ   sammādiṭṭhi   sammāvāyāmo
sammāsati.
     [264]   Tatra  bhikkhave  sammādiṭṭhi  pubbaṅgamā  hoti  .  kathañca
bhikkhave   sammādiṭṭhi   pubbaṅgamā   hoti   .  micchāvācaṃ  micchāvācāti
pajānāti    sammāvācaṃ   sammāvācāti   pajānāti   .   sāssa   hoti
sammādiṭṭhi.
     [265]   Katamā  ca  bhikkhave  micchāvācā  .  musāvādo  pisuṇā
vācā pharusā vācā samphappalāpo ayaṃ bhikkhave micchāvācā.
     [266]  Katamā  ca  bhikkhave  sammāvācā . Sammāvācaṃpahaṃ bhikkhave
dvayaṃ    vadāmi   atthi   bhikkhave   sammāvācā   sāsavā   puññabhāgiyā
upadhivepakkā   atthi  bhikkhave  sammāvācā  ariyā  anāsavā  lokuttarā
maggaṅgā.
@Footnote: 1 Yu. vācāsaṅkhāro .  2 Ma. itiyime.
     [267]   Katamā   ca  bhikkhave  sammāvācā  sāsavā  puññabhāgiyā
upadhivepakkā   .   musāvādā   veramaṇī   pisuṇāya   vācāya   veramaṇī
pharusāya    vācāya   veramaṇī   samphappalāpā   veramaṇī   ayaṃ   bhikkhave
sammāvācā sāsavā puññabhāgiyā upadhivepakkā.
     [268]  Katamā  ca  bhikkhave sammāvācā ariyā anāsavā lokuttarā
maggaṅgā    .    yā    kho   bhikkhave   ariyacittassa   anāsavacittassa
ariyamaggasamaṅgino  ariyamaggaṃ  bhāvayato  catūhipi  vacīduccaritehi  ārati virati
paṭivirati  veramaṇī  ayaṃ  bhikkhave  sammāvācā  ariyā  anāsavā lokuttarā
maggaṅgā   .   so   micchāvācāya   pahānāya   vāyamati  sammāvācāya
upasampadāya  .  svāssa  hoti  sammāvāyāmo  .  so  sato micchāvācaṃ
pajahati    sato   sammāvācaṃ   upasampajja   viharati   .   sāssa   hoti
sammāsati    .   itissime   tayo   dhammā   sammāvācaṃ   anuparidhāvanti
anuparivattanti seyyathīdaṃ sammādiṭṭhi sammāvāyāmo sammāsati.
     [269]   Tatra  bhikkhave  sammādiṭṭhi  pubbaṅgamā  hoti  .  kathañca
bhikkhave     sammādiṭṭhi     pubbaṅgamā     hoti    .    micchākammantaṃ
micchākammantoti      pajānāti      sammākammantaṃ      sammākammantoti
pajānāti. Sāssa hoti sammādiṭṭhi.
     [270]   Katamo   ca   bhikkhave  micchākammanto  .  pāṇātipāto
adinnādānaṃ kāmesumicchācāro ayaṃ bhikkhave micchākammanto.
     [271]   Katamo  ca  bhikkhave  sammākammanto  .  sammākammantaṃpahaṃ
Bhikkhave    dvayaṃ    vadāmi   atthi   bhikkhave   sammākammanto   sāsavo
puññabhāgiyo    upadhivepakko   atthi   bhikkhave   sammākammanto   ariyo
anāsavo lokuttaro maggaṅgo.
     [272]    Katamo    ca    bhikkhave    sammākammanto    sāsavo
puññabhāgiyo   upadhivepakko   .   atthi  bhikkhave  pāṇātipātā  veramaṇī
adinnādānā    veramaṇī   kāmesumicchācārā   veramaṇī   ayaṃ   bhikkhave
sammākammanto sāsavo puññabhāgiyo upadhivepakko.
     [273]   Katamo   ca   bhikkhave  sammākammanto  ariyo  anāsavo
lokuttaro  maggaṅgo  .  yā  kho  bhikkhave  ariyacittassa  anāsavacittassa
ariyamaggasamaṅgino     ariyamaggaṃ     bhāvayato    tīhipi    kāyaduccaritehi
ārati   virati   paṭivirati   veramaṇī  ayaṃ  bhikkhave  sammākammanto  ariyo
anāsavo   lokuttaro   maggaṅgo   .   so  micchākammantassa  pahānāya
vāyamati     sammākammantassa     upasampadāya    .    svāssa    hoti
sammāvāyāmo    .    so    sato    micchākammantaṃ    pajahati   sato
sammākammantaṃ   upasampajja   viharati   .   sāssa   hoti   sammāsati .
Itissime   tayo   dhammā   sammākammantaṃ   anuparidhāvanti   anuparivattanti
seyyathīdaṃ sammādiṭṭhi sammāvāyāmo sammāsati.
     [274]   Tatra  bhikkhave  sammādiṭṭhi  pubbaṅgamā  hoti  .  kathañca
bhikkhave     sammādiṭṭhi     pubbaṅgamā     hoti     .    micchāājīvaṃ
micchāājīvoti   pajānāti   sammāājīvaṃ   sammāājīvoti   pajānāti .
Sāssa hoti sammādiṭṭhi.
     [275]   Katamo   ca   bhikkhave  micchāājīvo  .  kuhanā  lapanā
nemittakatā   nippesikatā   lābhena   lābhaṃ   nijigiṃsanatā   ayaṃ  bhikkhave
micchāājīvo.
     [276]   Katamo   ca   bhikkhave  sammāājīvo  .  sammāājīvaṃpahaṃ
bhikkhave   dvayaṃ   vadāmi   atthi   bhikkhave   sammāājīvo   puññabhāgiyo
upadhivepakko  atthi  bhikkhave  sammāājīvo  ariyo  anāsavo  lokuttaro
maggaṅgo.
     [277]   Katamo  ca  bhikkhave  sammāājīvo  sāsavo  puññabhāgiyo
upadhivepakko   .   idha   bhikkhave   ariyasāvako   micchāājīvaṃ   pahāya
sammāājīvena   jīvikaṃ   kappeti   ayaṃ   bhikkhave  sammāājīvo  sāsavo
puññabhāgiyo upadhivepakko.
     [278]  Katamo  ca bhikkhave sammāājīvo ariyo anāsavo lokuttaro
maggaṅgo    .    yā    kho   bhikkhave   ariyacittassa   anāsavacittassa
ariyamaggasamaṅgino   ariyamaggaṃ   bhāvayato   micchāājīvā   ārati   virati
paṭivirati  veramaṇī  ayaṃ  bhikkhave  sammāājīvo  ariyo anāsavo lokuttaro
maggaṅgo   .   so   micchāājīvassa  pahānāya  vāyamati  sammāājīvassa
upasampadāya    .   svāssa   hoti   sammāvāyāmo   .   so   sato
micchāājīvaṃ   pajahati   sato  sammāājīvaṃ  upasampajja  viharati  .  sāssa
hoti    sammāsati    .    itissime    tayo    dhammā    sammāājīvaṃ
Anuparidhāvanti    anuparivattanti    seyyathīdaṃ   sammādiṭṭhi   sammāvāyāmo
sammāsati.
     [279]   Tatra  bhikkhave  sammādiṭṭhi  pubbaṅgamā  hoti  .  kathañca
bhikkhave   sammādiṭṭhi   pubbaṅgamā   hoti   .   sammādiṭṭhissa   bhikkhave
sammāsaṅkappo     pahoti     sammāsaṅkappassa    sammāvācā    pahoti
sammāvācassa       sammākammanto       pahoti       sammākammantassa
sammāājīvo     pahoti     sammāājīvassa    sammāvāyāmo    pahoti
sammāvāyāmassa   sammāsati   pahoti   sammāsatissa   sammāsamādhi  pahoti
sammāsamādhissa     sammāñāṇaṃ    pahoti    sammāñāṇassa    sammāvimutti
pahoti   .   iti   kho   bhikkhave   aṭṭhaṅgasamannāgato   sekho  [1]-
dasahaṅgasamannāgato arahā hoti. [2]-
     [280]   Tatra  bhikkhave  sammādiṭṭhi  pubbaṅgamā  hoti  .  kathañca
bhikkhave   sammādiṭṭhi   pubbaṅgamā   hoti   .   sammādiṭṭhissa   bhikkhave
micchādiṭṭhi   nijjiṇṇā   hoti   .   ye  ca  micchādiṭṭhipaccayā  aneke
pāpakā   akusalā   dhammā   sambhavanti   te   cassa   nijjiṇṇā  honti
sammādiṭṭhipaccayā  ca  aneke  kusalā  dhammā  bhāvanāpāripūriṃ  gacchanti.
Sammāsaṅkappassa    bhikkhave   micchāsaṅkappo   nijjiṇṇo   hoti   .pe.
Sammāvācassa  bhikkhave  micchāvācā  nijjiṇṇā  hoti ... Sammākammantassa
bhikkhave    micchākammanto    nijjiṇṇo    hoti   ...   sammāājīvassa
bhikkhave    micchāājīvo    nijjiṇṇo    hoti   ...   sammāvāyāmassa
@Footnote: 1 Yu. paṭipado .  2 Po. Ma. tatrapi sammāñāṇena aneke pāpakā akusalā dhammā
@vigatā bhāvanāpāripūriṃ gacchanti.
Bhikkhave   micchāvāyāmo   nijjiṇṇo   hoti  ...  sammāsatissa  bhikkhave
micchāsati   nijjiṇṇā   hoti  ...  sammāsamādhissa  bhikkhave  micchāsamādhi
nijjiṇṇo   hoti   ...   sammāñāṇassa   bhikkhave   micchāñāṇaṃ  nijjiṇṇaṃ
hoti   ...   sammāvimuttassa  bhikkhave  micchāvimutti  nijjiṇṇā  hoti .
Ye  ca  micchāvimuttipaccayā  aneke  pāpakā  akusalā  dhammā  sambhavanti
te    cassa    nijjiṇṇā    honti   sammāvimuttipaccayā   ca   aneke
kusalā   dhammā   bhāvanāpāripūriṃ   gacchanti  .  iti  kho  bhikkhave  vīsati
kusalapakkhā    vīsati   akusalapakkhā   .   mahācattārīsako   dhammapariyāyo
pavattito   appaṭivattiyo   samaṇena  vā  brāhmaṇena  vā  devena  vā
mārena vā brahmunā vā kenaci vā lokasminti.
     [281]  Yo  hi  koci  bhikkhave  samaṇo  vā  brāhmaṇo  vā imaṃ
mahācattārīsakaṃ    dhammapariyāyaṃ    garahitabbaṃ    paṭikkositabbaṃ    maññeyya
tassa   diṭṭheva   dhamme   dasa   sahadhammikā  vādānuvādā  gārayhaṭṭhānaṃ
āgacchanti   .   sammādiṭṭhiñce   bhavaṃ   garahati   ye   ca   micchādiṭṭhī
samaṇabrāhmaṇā    te    bhoto   pujjā   te   bhoto   pāsaṃsā  .
Sammāsaṅkappañce   bhavaṃ   garahati  ye  ca  micchāsaṅkappā  samaṇabrāhmaṇā
te   bhoto   pujjā   te   bhoto   pāsaṃsā  .  sammāvācañce  bhavaṃ
garahati  ...  sammākammantañce  bhavaṃ  garahati  ...  sammāājīvañce  bhavaṃ
garahati   ...   sammāvāyāmañce  bhavaṃ  garahati  ...  sammāsatiñce  bhavaṃ
garahati   ...   sammāsamādhiñce  bhavaṃ  garahati  ...  sammāñāṇañce  bhavaṃ
Garahati   ...   sammāvimuttiñce   bhavaṃ  garahati  ye  [1]-  micchāvimuttī
samaṇabrāhmaṇā  te  bhoto  pujjā  te  bhoto  pāsaṃsā . Yekeci 2-
bhikkhave    samaṇā    vā    brāhmaṇā    vā    imaṃ   mahācattārīsakaṃ
dhammapariyāyaṃ   garahitabbaṃ   paṭikkositabbaṃ  maññeyyuṃ  tassa  diṭṭheva  dhamme
ime   dasa   sahadhammikā   vādānuvādā   gārayhaṭṭhānaṃ   āgacchanti .
Yepi   te  bhikkhave  ahesuṃ  ukkalā  3-  vassabhaññā  4-  ahetuvādā
akiriyavādā    natthikavādā    tepi   mahācattārīsakaṃ   dhammapariyāyaṃ   na
garahitabbaṃ     na     paṭikkositabbaṃ    maññeyyuṃ    taṃ    kissa    hetu
nindābyārosaupārambhabhayāti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
               Mahācattārīsakasuttaṃ niṭṭhitaṃ sattamaṃ.
                       --------
@Footnote: 1 Yu. etthantare casaddo atthi .  2 Yu. yo hi koci. Po. Ma. yo
@koci. 3 Ma. Yu. okkalā .   4 Ma. vayabhiññā.



             The Pali Tipitaka in Roman Character Volume 14 page 180-189. https://84000.org/tipitaka/read/roman_read.php?B=14&A=3580              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=14&A=3580              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=252&items=30              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=17              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=252              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=2368              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=2368              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]