ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

page180.

Mahācattārīsakasuttaṃ [252] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ . Bhagavā etadavoca ariyaṃ vo bhikkhave sammāsamādhiṃ desissāmi saupanisaṃ saparikkhāraṃ taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti . Evambhanteti kho te bhikkhū bhagavato paccassosuṃ. [253] Bhagavā etadavoca katamo ca bhikkhave ariyo sammāsamādhi saupaniso saparikkhāro seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati yā kho bhikkhave imehi sattaṅgehi cittassa ekaggatā parikkhatā ayaṃ vuccati bhikkhave ariyo sammāsamādhi saupaniso itipi saparikkhāro itipīti 1-. [254] Tatra bhikkhave sammādiṭṭhi pubbaṅgamā hoti . kathañca bhikkhave sammādiṭṭhi pubbaṅgamā hoti . micchādiṭṭhiṃ micchādiṭṭhīti pajānāti sammādiṭṭhiṃ sammādiṭṭhīti pajānāti . sāssa hoti sammādiṭṭhi. [255] Katamā ca bhikkhave micchādiṭṭhi . natthi dinnaṃ natthi yiṭṭhaṃ natthi hutaṃ natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko @Footnote: 1 Ma. Yu. itipi.

--------------------------------------------------------------------------------------------- page181.

Natthi ayaṃ loko natthi paro loko natthi mātā natthi pitā natthi sattā opapātikā natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti ayaṃ bhikkhave micchādiṭṭhi. [256] Katamā ca bhikkhave sammādiṭṭhi . sammādiṭṭhiṃpahaṃ bhikkhave dvayaṃ vadāmi atthi bhikkhave sammādiṭṭhi sāsavā puññabhāgiyā upadhivepakkā atthi bhikkhave sammādiṭṭhi ariyā anāsavā lokuttarā maggaṅgā. [257] Katamā ca bhikkhave sammādiṭṭhi sāsavā puññabhāgiyā upadhivepakkā . atthi dinnaṃ atthi yiṭṭhaṃ atthi hutaṃ atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko atthi ayaṃ loko atthi paro loko atthi mātā atthi pitā atthi sattā opapātikā atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti ayaṃ bhikkhave sammādiṭṭhi sāsavā puññabhāgiyā upadhivepakkā. [258] Katamā ca bhikkhave sammādiṭṭhi ariyā anāsavā lokuttarā maggaṅgā . yā kho bhikkhave ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaṃ bhāvayato paññā paññindriyaṃ paññāphalaṃ dhammavicayasambojjhaṅgo sammādiṭṭhi maggaṅgaṃ ayaṃ bhikkhave sammādiṭṭhi ariyā anāsavā lokuttarā maggaṅgā. So 1- micchādiṭṭhiyā @Footnote: 1 Yu. yo.

--------------------------------------------------------------------------------------------- page182.

Pahānāya vāyamati sammādiṭṭhiyā upasampadāya . svāssa hoti sammāvāyāmo . so sato micchādiṭṭhiṃ pajahati sato sammādiṭṭhiṃ upasampajja viharati . sāssa hoti sammāsati . itissime tayo dhammā sammādiṭṭhiṃ anuparidhāvanti anuparivattanti seyyathīdaṃ sammādiṭṭhi sammāvāyāmo sammāsati. [259] Tatra bhikkhave sammādiṭṭhi pubbaṅgamā hoti . kathañca bhikkhave sammādiṭṭhi pubbaṅgamā hoti . micchāsaṅkappaṃ micchāsaṅkappoti pajānāti sammāsaṅkappaṃ sammāsaṅkappoti pajānāti. Sāssa hoti sammādiṭṭhi. [260] Katamo ca bhikkhave micchāsaṅkappo . kāmasaṅkappo byāpādasaṅkappo vihiṃsāsaṅkappo ayaṃ bhikkhave micchāsaṅkappo. [261] Katamo ca bhikkhave sammāsaṅkappo . sammāsaṅkappaṃpahaṃ bhikkhave dvayaṃ vadāmi atthi bhikkhave sammāsaṅkappo sāsavo puññabhāgiyo upadhivepakko atthi bhikkhave sammāsaṅkappo ariyo anāsavo lokuttaro maggaṅgo. [262] Katamo ca bhikkhave sammāsaṅkappo sāsavo puññabhāgiyo upadhivepakko . nekkhammasaṅkappo abyāpādasaṅkappo avihiṃsāsaṅkappo ayaṃ bhikkhave sammāsaṅkappo sāsavo puññabhāgiyo upadhivepakko. [263] Katamo ca bhikkhave sammāsaṅkappo ariyo anāsavo

--------------------------------------------------------------------------------------------- page183.

Lokuttaro maggaṅgo . yo kho bhikkhave ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaṃ bhāvayato takko vitakko saṅkappo appanā byappanā cetaso abhiniropanā vacīsaṅkhāro 1- ayaṃ bhikkhave sammāsaṅkappo ariyo anāsavo lokuttaro maggaṅgo . So micchāsaṅkappassa pahānāya vāyamati sammāsaṅkappassa upasampadāya . svāssa hoti sammāvāyāmo . so sato micchāsaṅkappaṃ pajahati sato sammāsaṅkappaṃ upasampajja viharati . Sāssa hoti sammāsati . itissime 2- tayo dhammā sammāsaṅkappaṃ anuparidhāvanti anuparivattanti seyyathīdaṃ sammādiṭṭhi sammāvāyāmo sammāsati. [264] Tatra bhikkhave sammādiṭṭhi pubbaṅgamā hoti . kathañca bhikkhave sammādiṭṭhi pubbaṅgamā hoti . micchāvācaṃ micchāvācāti pajānāti sammāvācaṃ sammāvācāti pajānāti . sāssa hoti sammādiṭṭhi. [265] Katamā ca bhikkhave micchāvācā . musāvādo pisuṇā vācā pharusā vācā samphappalāpo ayaṃ bhikkhave micchāvācā. [266] Katamā ca bhikkhave sammāvācā . Sammāvācaṃpahaṃ bhikkhave dvayaṃ vadāmi atthi bhikkhave sammāvācā sāsavā puññabhāgiyā upadhivepakkā atthi bhikkhave sammāvācā ariyā anāsavā lokuttarā maggaṅgā. @Footnote: 1 Yu. vācāsaṅkhāro . 2 Ma. itiyime.

--------------------------------------------------------------------------------------------- page184.

[267] Katamā ca bhikkhave sammāvācā sāsavā puññabhāgiyā upadhivepakkā . musāvādā veramaṇī pisuṇāya vācāya veramaṇī pharusāya vācāya veramaṇī samphappalāpā veramaṇī ayaṃ bhikkhave sammāvācā sāsavā puññabhāgiyā upadhivepakkā. [268] Katamā ca bhikkhave sammāvācā ariyā anāsavā lokuttarā maggaṅgā . yā kho bhikkhave ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaṃ bhāvayato catūhipi vacīduccaritehi ārati virati paṭivirati veramaṇī ayaṃ bhikkhave sammāvācā ariyā anāsavā lokuttarā maggaṅgā . so micchāvācāya pahānāya vāyamati sammāvācāya upasampadāya . svāssa hoti sammāvāyāmo . so sato micchāvācaṃ pajahati sato sammāvācaṃ upasampajja viharati . sāssa hoti sammāsati . itissime tayo dhammā sammāvācaṃ anuparidhāvanti anuparivattanti seyyathīdaṃ sammādiṭṭhi sammāvāyāmo sammāsati. [269] Tatra bhikkhave sammādiṭṭhi pubbaṅgamā hoti . kathañca bhikkhave sammādiṭṭhi pubbaṅgamā hoti . micchākammantaṃ micchākammantoti pajānāti sammākammantaṃ sammākammantoti pajānāti. Sāssa hoti sammādiṭṭhi. [270] Katamo ca bhikkhave micchākammanto . pāṇātipāto adinnādānaṃ kāmesumicchācāro ayaṃ bhikkhave micchākammanto. [271] Katamo ca bhikkhave sammākammanto . sammākammantaṃpahaṃ

--------------------------------------------------------------------------------------------- page185.

Bhikkhave dvayaṃ vadāmi atthi bhikkhave sammākammanto sāsavo puññabhāgiyo upadhivepakko atthi bhikkhave sammākammanto ariyo anāsavo lokuttaro maggaṅgo. [272] Katamo ca bhikkhave sammākammanto sāsavo puññabhāgiyo upadhivepakko . atthi bhikkhave pāṇātipātā veramaṇī adinnādānā veramaṇī kāmesumicchācārā veramaṇī ayaṃ bhikkhave sammākammanto sāsavo puññabhāgiyo upadhivepakko. [273] Katamo ca bhikkhave sammākammanto ariyo anāsavo lokuttaro maggaṅgo . yā kho bhikkhave ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaṃ bhāvayato tīhipi kāyaduccaritehi ārati virati paṭivirati veramaṇī ayaṃ bhikkhave sammākammanto ariyo anāsavo lokuttaro maggaṅgo . so micchākammantassa pahānāya vāyamati sammākammantassa upasampadāya . svāssa hoti sammāvāyāmo . so sato micchākammantaṃ pajahati sato sammākammantaṃ upasampajja viharati . sāssa hoti sammāsati . Itissime tayo dhammā sammākammantaṃ anuparidhāvanti anuparivattanti seyyathīdaṃ sammādiṭṭhi sammāvāyāmo sammāsati. [274] Tatra bhikkhave sammādiṭṭhi pubbaṅgamā hoti . kathañca bhikkhave sammādiṭṭhi pubbaṅgamā hoti . micchāājīvaṃ micchāājīvoti pajānāti sammāājīvaṃ sammāājīvoti pajānāti .

--------------------------------------------------------------------------------------------- page186.

Sāssa hoti sammādiṭṭhi. [275] Katamo ca bhikkhave micchāājīvo . kuhanā lapanā nemittakatā nippesikatā lābhena lābhaṃ nijigiṃsanatā ayaṃ bhikkhave micchāājīvo. [276] Katamo ca bhikkhave sammāājīvo . sammāājīvaṃpahaṃ bhikkhave dvayaṃ vadāmi atthi bhikkhave sammāājīvo puññabhāgiyo upadhivepakko atthi bhikkhave sammāājīvo ariyo anāsavo lokuttaro maggaṅgo. [277] Katamo ca bhikkhave sammāājīvo sāsavo puññabhāgiyo upadhivepakko . idha bhikkhave ariyasāvako micchāājīvaṃ pahāya sammāājīvena jīvikaṃ kappeti ayaṃ bhikkhave sammāājīvo sāsavo puññabhāgiyo upadhivepakko. [278] Katamo ca bhikkhave sammāājīvo ariyo anāsavo lokuttaro maggaṅgo . yā kho bhikkhave ariyacittassa anāsavacittassa ariyamaggasamaṅgino ariyamaggaṃ bhāvayato micchāājīvā ārati virati paṭivirati veramaṇī ayaṃ bhikkhave sammāājīvo ariyo anāsavo lokuttaro maggaṅgo . so micchāājīvassa pahānāya vāyamati sammāājīvassa upasampadāya . svāssa hoti sammāvāyāmo . so sato micchāājīvaṃ pajahati sato sammāājīvaṃ upasampajja viharati . sāssa hoti sammāsati . itissime tayo dhammā sammāājīvaṃ

--------------------------------------------------------------------------------------------- page187.

Anuparidhāvanti anuparivattanti seyyathīdaṃ sammādiṭṭhi sammāvāyāmo sammāsati. [279] Tatra bhikkhave sammādiṭṭhi pubbaṅgamā hoti . kathañca bhikkhave sammādiṭṭhi pubbaṅgamā hoti . sammādiṭṭhissa bhikkhave sammāsaṅkappo pahoti sammāsaṅkappassa sammāvācā pahoti sammāvācassa sammākammanto pahoti sammākammantassa sammāājīvo pahoti sammāājīvassa sammāvāyāmo pahoti sammāvāyāmassa sammāsati pahoti sammāsatissa sammāsamādhi pahoti sammāsamādhissa sammāñāṇaṃ pahoti sammāñāṇassa sammāvimutti pahoti . iti kho bhikkhave aṭṭhaṅgasamannāgato sekho [1]- dasahaṅgasamannāgato arahā hoti. [2]- [280] Tatra bhikkhave sammādiṭṭhi pubbaṅgamā hoti . kathañca bhikkhave sammādiṭṭhi pubbaṅgamā hoti . sammādiṭṭhissa bhikkhave micchādiṭṭhi nijjiṇṇā hoti . ye ca micchādiṭṭhipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. Sammāsaṅkappassa bhikkhave micchāsaṅkappo nijjiṇṇo hoti .pe. Sammāvācassa bhikkhave micchāvācā nijjiṇṇā hoti ... Sammākammantassa bhikkhave micchākammanto nijjiṇṇo hoti ... sammāājīvassa bhikkhave micchāājīvo nijjiṇṇo hoti ... sammāvāyāmassa @Footnote: 1 Yu. paṭipado . 2 Po. Ma. tatrapi sammāñāṇena aneke pāpakā akusalā dhammā @vigatā bhāvanāpāripūriṃ gacchanti.

--------------------------------------------------------------------------------------------- page188.

Bhikkhave micchāvāyāmo nijjiṇṇo hoti ... sammāsatissa bhikkhave micchāsati nijjiṇṇā hoti ... sammāsamādhissa bhikkhave micchāsamādhi nijjiṇṇo hoti ... sammāñāṇassa bhikkhave micchāñāṇaṃ nijjiṇṇaṃ hoti ... sammāvimuttassa bhikkhave micchāvimutti nijjiṇṇā hoti . Ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti . iti kho bhikkhave vīsati kusalapakkhā vīsati akusalapakkhā . mahācattārīsako dhammapariyāyo pavattito appaṭivattiyo samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti. [281] Yo hi koci bhikkhave samaṇo vā brāhmaṇo vā imaṃ mahācattārīsakaṃ dhammapariyāyaṃ garahitabbaṃ paṭikkositabbaṃ maññeyya tassa diṭṭheva dhamme dasa sahadhammikā vādānuvādā gārayhaṭṭhānaṃ āgacchanti . sammādiṭṭhiñce bhavaṃ garahati ye ca micchādiṭṭhī samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaṃsā . Sammāsaṅkappañce bhavaṃ garahati ye ca micchāsaṅkappā samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaṃsā . sammāvācañce bhavaṃ garahati ... sammākammantañce bhavaṃ garahati ... sammāājīvañce bhavaṃ garahati ... sammāvāyāmañce bhavaṃ garahati ... sammāsatiñce bhavaṃ garahati ... sammāsamādhiñce bhavaṃ garahati ... sammāñāṇañce bhavaṃ

--------------------------------------------------------------------------------------------- page189.

Garahati ... sammāvimuttiñce bhavaṃ garahati ye [1]- micchāvimuttī samaṇabrāhmaṇā te bhoto pujjā te bhoto pāsaṃsā . Yekeci 2- bhikkhave samaṇā vā brāhmaṇā vā imaṃ mahācattārīsakaṃ dhammapariyāyaṃ garahitabbaṃ paṭikkositabbaṃ maññeyyuṃ tassa diṭṭheva dhamme ime dasa sahadhammikā vādānuvādā gārayhaṭṭhānaṃ āgacchanti . Yepi te bhikkhave ahesuṃ ukkalā 3- vassabhaññā 4- ahetuvādā akiriyavādā natthikavādā tepi mahācattārīsakaṃ dhammapariyāyaṃ na garahitabbaṃ na paṭikkositabbaṃ maññeyyuṃ taṃ kissa hetu nindābyārosaupārambhabhayāti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Mahācattārīsakasuttaṃ niṭṭhitaṃ sattamaṃ. -------- @Footnote: 1 Yu. etthantare casaddo atthi . 2 Yu. yo hi koci. Po. Ma. yo @koci. 3 Ma. Yu. okkalā . 4 Ma. vayabhiññā.


             The Pali Tipitaka in Roman Character Volume 14 page 180-189. https://84000.org/tipitaka/read/roman_read.php?B=14&A=3580&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=14&A=3580&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=252&items=30              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=17              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=252              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=2368              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=2368              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]