ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

page234.

Mahāsuññatasuttaṃ [343] Evamme sutaṃ ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme . atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kapilavatthuṃ piṇḍāya pāvisi . Kapilavatthusmiṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena kāḷakhemakassa sakkassa vihāro tenupasaṅkami divāvihārāya . tena kho pana samayena kāḷakhemakassa sakkassa vihāre sambahulāni senāsanāni paññattāni honti . addasā kho bhagavā kāḷakhemakassa sakkassa vihāre sambahulāni senāsanāni paññattāni . disvāna bhagavato etadahosi sambahulāni kho kāḷakhemakassa sakkassa vihāre senāsanāni paññattāni sambahulā nu kho idha bhikkhū viharantīti. [344] Tena kho pana samayena āyasmā ānando sambahulehi bhikkhūhi saddhiṃ ghaṭāyasakkassa vihāre cīvarakammaṃ karoti . atha kho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena ghaṭāyasakkassa vihāro tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . Nisajja kho bhagavā āyasmantaṃ ānandaṃ āmantesi sambahulāni kho ānanda kāḷakhemakassa sakkassa vihāre senāsanāni paññattāni sambahulā [1]- ettha bhikkhū viharantīti . sambahulāni bhante @Footnote: 1 Ma. Yu. etthantare nu khoti atthi.

--------------------------------------------------------------------------------------------- page235.

Kāḷakhemakassa sakkassa vihāre senāsanāni paññattāni sambahulā bhikkhū ettha viharanti cīvarakālasamayo no bhante vattatīti. [345] Na kho ānanda bhikkhu sobhati saṅgaṇikārāmo saṅgaṇikarato saṅgaṇikārāmataṃ anuyutto gaṇārāmo gaṇarato gaṇasammudito so vatānanda bhikkhu saṅgaṇikārāmo saṅgaṇikarato saṅgaṇikārāmataṃ anuyutto gaṇārāmo gaṇarato gaṇasammudito yantaṃ nekkhammasukhaṃ pavivekasukhaṃ upasamasukhaṃ sambodhisukhaṃ 1- tassa sukhassa nikāmalābhī bhavissati akicchalābhī akasiralābhīti netaṃ ṭhānaṃ vijjati . yo ca kho so ānanda bhikkhu eko gaṇasmā vūpakaṭṭho viharati tassetaṃ bhikkhuno pāṭikaṅkhaṃ yantaṃ nekkhammasukhaṃ pavivekasukhaṃ upasamasukhaṃ sambodhisukhaṃ tassa sukhassa nikāmalābhī bhavissati akicchalābhī akasiralābhīti ṭhānametaṃ vijjati. {345.1} So vatānanda bhikkhu saṅgaṇikārāmo saṅgaṇikarato saṅgaṇikārāmataṃ anuyutto gaṇārāmo gaṇarato gaṇasammudito sāmāyikaṃ vā kantaṃ cetovimuttiṃ upasampajja viharissati asāmāyikaṃ vā akuppanti netaṃ ṭhānaṃ vijjati . yo ca kho so ānanda bhikkhu eko gaṇasmā vūpakaṭṭho viharati tassetaṃ bhikkhuno pāṭikaṅkhaṃ sāmāyikaṃ vā kantaṃ cetovimuttiṃ upasampajja viharissati asāmāyikaṃ vā akuppanti ṭhānametaṃ vijjati . nāhaṃ ānanda ekaṃ rūpaṃpi samanupassāmi yattha rattassa yathābhirattassa rūpassa vipariṇāmaññathābhāvā na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā. @Footnote: 1 Po. Yu. saṃbodhasukhaṃ.

--------------------------------------------------------------------------------------------- page236.

[346] Ayaṃ kho panānanda vihāro tattha tathāgatena abhisambuddho yadidaṃ sabbanimittānaṃ amanasikārā ajjhattaṃ suññataṃ upasampajja viharati . tattha ce ānanda tathāgataṃ iminā vihārena viharantaṃ bhagavantaṃ upasaṅkamitāro bhikkhū bhikkhuniyo upāsakā upāsikāyo rājāno rājamahāmattā titthiyā titthiyasāvakā tatrānanda tathāgato vivekaninneva cittena vivekapoṇena vivekapabbhārena vūpakaṭṭhena nekkhammābhiratena byantībhūtena sabbaso āsavaṭṭhāniyehi dhammehi aññadatthuṃ uyyojanikapaṭisaṃyuttaṃyeva 1- kathaṃ kattā hoti . Tasmātihānanda bhikkhu cepi ākaṅkheyya ajjhattaṃ suññataṃ upasampajja vihareyyanti tenānanda bhikkhunā ajjhattameva cittaṃ saṇṭhapetabbaṃ sannisādetabbaṃ ekodikātabbaṃ samādahātabbaṃ. [347] Kathañcānanda bhikkhu ajjhattameva cittaṃ saṇṭhapeti sannisādeti ekodikaroti samādahati . idhānanda bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ ... dutiyaṃ jhānaṃ ... tatiyaṃ jhānaṃ ... catutthaṃ jhānaṃ upasampajja viharati . evaṃ kho ānanda bhikkhu ajjhattameva cittaṃ saṇṭhapeti sannisādeti ekodikaroti samādahati . so ajjhattaṃ suññataṃ manasikaroti . tassa ajjhattaṃ suññataṃ manasikaroto ajjhattaṃ suññatāya cittaṃ na pakkhandati na pasīdati na santiṭṭhati nādhimuccati 2- . evaṃ santametaṃ ānanda bhikkhu evaṃ pajānāti @Footnote: 1 Yu. uyyojiyapaṭisaṃyuttaṃyeva . 2 Ma. Yu. na vimuccati.

--------------------------------------------------------------------------------------------- page237.

Ajjhattaṃ suññataṃ kho me manasikaroto ajjhattaṃ suññatāya cittaṃ na pakkhandati na pasīdati na santiṭṭhati nādhimuccatīti . Itiha tattha sampajāno hoti . so bahiddhā suññataṃ manasikaroti . So ajjhattabahiddhā suññataṃ manasikaroti . so āneñjaṃ manasikaroti . tassa āneñjaṃ manasikaroto āneñjāya cittaṃ na pakkhandati na pasīdati na santiṭṭhati nādhimuccati . evaṃ santametaṃ ānanda bhikkhu evaṃ pajānāti āneñjaṃ kho [1]- manasikaroto āneñjāya cittaṃ na pakkhandati na pasīdati na santiṭṭhati nādhimuccatīti. Itiha tattha sampajāno hoti. {347.1} Tenānanda bhikkhunā tasmiṃyeva purimasmiṃ samādhinimitte ajjhattameva cittaṃ saṇṭhapetabbaṃ sannisādetabbaṃ ekodikātabbaṃ samādahātabbaṃ . so ajjhattaṃ suññataṃ manasikaroti . tassa ajjhattaṃ suññataṃ manasikaroto ajjhattaṃ suññatāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati . evaṃ santametaṃ ānanda bhikkhu evaṃ pajānāti ajjhattaṃ suññataṃ kho me manasikaroto ajjhattaṃ suññatāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccatīti . itiha tattha sampajāno hoti. So bahiddhā suññataṃ manasikaroti . so ajjhattabahiddhā suññataṃ manasikaroti . so āneñjaṃ manasikaroti . tassa āneñjaṃ manasikaroto āneñjāya 2- cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati . Evaṃ santametaṃ ānanda bhikkhu evaṃ pajānāti āneñjaṃ kho @Footnote: 1 Ma. Yu. etthantare meti atthi. @2 Yu. ānañjeti dissati. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page238.

Me manasikaroto āneñjāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccatīti. Itiha tattha sampajāno hoti. [348] Tassa ce ānanda bhikkhuno iminā vihārena viharato caṅkamāya cittaṃ namati . so caṅkamati evaṃ maṃ caṅkamantaṃ nābhijjhādomanassā pāpakā akusalā dhammā anvāssavissantīti . Itiha tattha sampajāno hoti . tassa ce ānanda bhikkhuno iminā vihārena viharato ṭhānāya cittaṃ namati . so tiṭṭhati evaṃ maṃ ṭhitaṃ nābhijjhādomanassā pāpakā akusalā dhammā anvāssavissantīti. Itiha tattha sampajāno hoti. {348.1} Tassa ce ānanda bhikkhuno iminā vihārena viharato nisajjāya cittaṃ namati . so nisīdati evaṃ maṃ nisinnaṃ nābhijjhādomanassā pāpakā akusalā dhammā anvāssavissantīti. Itiha tattha sampajāno hoti. {348.2} Tassa ce ānanda bhikkhuno iminā vihārena viharato sayanāya cittaṃ namati . so sayati evaṃ maṃ sayantaṃ nābhijjhādomanassā pāpakā akusalā dhammā anvāssavissantīti . itiha tattha sampajāno hoti . tassa ce ānanda bhikkhuno iminā vihārena viharato bhāsāya cittaṃ namati . so yāyaṃ kathā hīnā gammā pothujjanikā anariyā anatthasañhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati seyyathīdaṃ rājakathā corakathā mahāmattakathā senākathā bhayakathā

--------------------------------------------------------------------------------------------- page239.

Yuddhakathā annakathā pānakathā vatthakathā sayanakathā mālākathā gandhakathā ñātikathā yānakathā gāmakathā nigamakathā nagarakathā janapadakathā itthīkathā sūrakathā visikhākathā kumbhaṭṭhānakathā pubbapetakathā nānattakathā lokakkhāyikā samuddakkhāyikā itibhavābhavakathā iti vā evarūpaṃ 1- kathaṃ na kathessāmīti . itiha tattha sampajāno hoti . yā ca ayaṃ ānanda kathā abhisallekhikā cetovicāraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati seyyathīdaṃ appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā viriyārambhakathā sīlakathā samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā iti evarūpaṃ kathaṃ kathessāmīti . Itiha tattha sampajāno hoti. {348.3} Tassa ce ānanda bhikkhuno iminā vihārena viharato vitakkāya cittaṃ namati . so yeme vitakkā hīnā gammā pothujjanikā anariyā anatthasañhitā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattanti seyyathīdaṃ kāmavitakko byāpādavitakko vihiṃsāvitakko iti evarūpe vitakke na vitakkessāmīti. Itiha tattha sampajāno hoti. Ye ca kho [2]- ānanda vitakkā ariyā niyyānikā niyyanti takkarassa sammā dukkhakkhayāya seyyathīdaṃ nekkhammavitakko abyāpādavitakko avihiṃsāvitakko . iti evarūpe vitakke vitakkessāmīti. Itiha tattha sampajāno hoti. @Footnote: 1 Ma. Yu. iti evarūpiṃ . 2 Ma. Yu. etthantare imeti dissati.

--------------------------------------------------------------------------------------------- page240.

[349] Pañca kho ime ānanda kāmaguṇā katame pañca cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā sotaviññeyyā saddā ... ghānaviññeyyā gandhā ... Jivhāviññeyyā rasā ... kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā ime kho ānanda pañca kāmaguṇā . Yattha bhikkhunā abhikkhaṇaṃ sakaṃ cittaṃ paccavekkhitabbaṃ atthi nu kho me imesu pañcasu kāmaguṇesu aññatarasmiṃ vā aññatarasmiṃ vā āyatane uppajjati cetaso samudācāroti . sace ānanda bhikkhu paccavekkhamāno evaṃ pajānāti atthi kho me imesu pañcasu kāmaguṇesu aññatarasmiṃ vā aññatarasmiṃ vā āyatane uppajjati cetaso samudācāroti . evaṃ santametaṃ ānanda bhikkhu evaṃ pajānāti yo kho imesu pañcasu kāmaguṇesu chandarāgo so me appahīnoti [1]- sace panānanda bhikkhu paccavekkhamāno evaṃ pajānāti natthi kho me imesu pañcasu kāmaguṇesu aññatarasmiṃ vā aññatarasmiṃ vā āyatane uppajjati cetaso samudācāroti . evaṃ santametaṃ ānanda bhikkhu evaṃ pajānāti yo kho imesu pañcasu kāmaguṇesu chandarāgo so me pahīnoti . itiha tattha sampajāno hoti. [350] Pañca kho ime ānanda upādānakkhandhā . yattha bhikkhunā udayabbayānupassinā vihātabbaṃ iti rūpaṃ iti rūpassa @Footnote: 1 Ma. Yu. etthantare itiha tattha sampajāno hotīti dissanti.

--------------------------------------------------------------------------------------------- page241.

Samudayo iti rūpassa atthaṅgamo iti vedanā ... iti saññā ... Iti saṅkhārā ... iti viññāṇaṃ iti viññāṇassa samudayo iti viññāṇassa atthaṅgamoti . tassa imesu pañcasu upādānakkhandhesu udayabbayānupassino viharato yo pañcasu upādānakkhandhesu asmimāno so pahīyati . evaṃ santametaṃ ānanda bhikkhu evaṃ pajānāti yo kho me pañcasu upādānakkhandhesu asmimāno so me pahīnoti . Itiha tattha sampajāno hoti . ime kho te ānanda dhammā ekantakusalāyatikā ariyā lokuttarā anavakkantā pāpimatā . taṃ kiṃ maññasi ānanda kaṃ atthavasaṃ sampassamāno arahati sāvako satthāraṃ anubandhituṃ apipayujjamānoti . bhagavaṃmūlakā no bhante dhammā bhagavaṃnettikā bhagavaṃpaṭisaraṇā sādhu vata bhante bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho bhagavato sutvā bhikkhū dhāressantīti. [351] Na kho ānanda arahati sāvako satthāraṃ anubandhituṃ yadidaṃ suttageyyaveyyākaraṇassa sotuṃ 1- taṃ kissa hetu dīgharattassa hi vo ānanda dhammā sutā dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā supaṭividdhā . yā ca kho ayaṃ ānanda kathā abhisallekhikā cetovicāraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati seyyathīdaṃ appicchakathā santuṭṭhikathā pavivekakathā asaṃsaggakathā viriyārambhakathā sīlakathā @Footnote: 1 Ma. suttaṃ geyyaṃ veyyākaraṇaṃ tassa hetu. Yu. suttaṃ geyyaṃ veyyākaraṇassa @hetu.

--------------------------------------------------------------------------------------------- page242.

Samādhikathā paññākathā vimuttikathā vimuttiñāṇadassanakathā evarūpiyā kho ānanda kathāya sotuṃ 1- arahati sāvako satthāraṃ anubandhituṃ apipayujjamānoti . evaṃ sante ānanda ācariyūpaddavo hoti evaṃ sante antevāsūpaddavo hoti evaṃ sante brahmacārūpaddavo 2- hoti. [352] Kathañcānanda ācariyūpaddavo hoti . idhānanda ekacco satthā vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ . tassa tathāvūpakaṭṭhassa viharato anvāvaṭṭanti brāhmaṇagahapatikā negamā ceva jānapadā ca. So anvāvaṭṭesu 3- brāhmaṇagahapatikesu negamesu ceva jānapadesu ca mucchaṃ 4- nikāmayati gedhaṃ āpajjati āvaṭṭati bāhullāya . Ayaṃ vuccatānanda upaddavo 5- ācariyo ācariyūpaddavena . Avadhiṃsu naṃ pāpakā akusalā dhammā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā . evaṃ kho ānanda ācariyūpaddavo hoti. [353] Kathañcānanda antevāsūpaddavo hoti . tasseva kho panānanda satthu sāvako tassa satthu vivekamanubrūhayamāno vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ . tassa tathāvūpakaṭṭhassa viharato anvāvaṭṭanti brāhmaṇagahapatikā negamā ceva jānapadā ca . so @Footnote: 1 Ma. Yu. hetu . 2 brahmacariyūpaddavo . 3 Ma. anvāvaṭṭantesu. @4 Yu. mucchati . 5 Yu. upadduto.

--------------------------------------------------------------------------------------------- page243.

Anvāvaṭṭesu brāhmaṇagahapatikesu negamesu ceva jānapadesu ca mucchaṃ nikāmayati gedhaṃ āpajjati āvaṭṭati bāhullāya . ayaṃ vuccatānanda upaddavo antevāsī antevāsūpaddavena . avadhiṃsu naṃ pāpakā akusalā dhammā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā . evaṃ kho ānanda antevāsūpaddavo hoti. [354] Kathañcānanda brahmacārūpaddavo hoti . idhānanda tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā . so vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ . tassa tathāvūpakaṭṭhassa viharato anvāvaṭṭanti brāhmaṇagahapatikā negamā ceva jānapadā ca . so anvāvaṭṭesu brāhmaṇagahapatikesu negamesu ceva jānapadesu ca na mucchaṃ nikāmayati na gedhaṃ āpajjati na āvaṭṭati bāhullāya . tasseva kho panānanda satthu sāvako tassa satthu vivekamanubrūhayamāno 1- vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ . tassa tathāvūpakaṭṭhassa viharato anvāvaṭṭanti brāhmaṇagahapatikā negamā ceva jānapadā ca . so anvāvaṭṭesu brāhmaṇagahapatikesu negamesu ceva jānapadesu ca mucchaṃ nikāmayati @Footnote: 1 Yu. vivekamanuyutto brūhayamāno.

--------------------------------------------------------------------------------------------- page244.

Gedhaṃ āpajjati āvaṭṭati bāhullāya . ayaṃ vuccati ānanda upaddavo brahmacārī brahmacārūpaddavena . avadhiṃsu naṃ pāpakā akusalā dhammā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā. Evaṃ kho ānanda brahmacārūpaddavo hoti. {354.1} Tatrānanda yo ceva ācariyūpaddavo yo ca antevāsūpaddavo ayaṃ tehi brahmacārūpaddavo dukkhavipākataro ceva kaṭukavipākataro ca apica vinipātāya saṃvattati . tasmātiha maṃ ānanda mittavatāya samudācaratha mā sapattavatāya taṃ vo bhavissati dīgharattaṃ hitāya sukhāya. [355] Kathañcānanda satthāraṃ sāvakā sapattavatāya samudācaranti no mittavatāya . idhānanda satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya idaṃ vo hitāya idaṃ vo sukhāyāti . tassa sāvakā na sussusanti 1- na sotaṃ odahanti na aññā cittaṃ 2- upaṭṭhapenti vokkamma ca satthu sāsanaṃ 3- vattanti . evaṃ kho ānanda satthāraṃ sāvakā sapattavatāya samudācaranti no mittavatāya. [356] Kathañcānanda satthāraṃ sāvakā mittavatāya samudācaranti no sapattavatāya . idhānanda satthā sāvakānaṃ dhammaṃ deseti anukampako hitesī anukampaṃ upādāya idaṃ vo hitāya idaṃ vo sukhāyāti . tassa sāvakā sussusanti sotaṃ odahanti aññā @Footnote: 1 Po. Ma. Yu. sussūsanti . 2 Yu. aññaṃ cittanti dissati. na iti na dissati. @3 Ma. Yu. sāsanāti dissati.

--------------------------------------------------------------------------------------------- page245.

Cittaṃ 1- upaṭṭhapenti na ca vokkamma satthu sāsanaṃ vattanti . Evaṃ kho ānanda satthāraṃ sāvakā mittavatāya samudācaranti no sapattavatāya . tasmātiha maṃ ānanda mittavatāya samudācaratha mā sapattavatāya taṃ vo bhavissati dīgharattaṃ hitāya sukhāyāti . na te 2- ahaṃ ānanda tathā parakkamissāmi yathā kumbhakāro āmake āmakamatte . niggayhaniggayhāhaṃ ānanda vakkhāmi pavayhapavayhāhaṃ ānanda vakkhāmi yo sāro so ṭhassatīti. Idamavoca bhagavā attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti. Mahāsuññatasuttaṃ niṭṭhitaṃ dutiyaṃ. --------- @Footnote: 1 Yu. na aññaṃ cittanti dissati . 2 Ma. Yu. vo.


             The Pali Tipitaka in Roman Character Volume 14 page 234-245. https://84000.org/tipitaka/read/roman_read.php?B=14&A=4670&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=14&A=4670&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=343&items=14              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=22              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=343              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=2841              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=2841              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]