ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

page27.

Pañcattayasuttaṃ [28] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. [29] Bhagavā etadavoca santi bhikkhave eke samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti . saññī attā hoti arogo parammaraṇāti ittheke abhivadanti . asaññī attā hoti arogo parammaraṇāti ittheke abhivadanti . nevasaññī nāsaññī attā hoti arogo parammaraṇāti ittheke abhivadanti . sato vā pana sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti . diṭṭhadhammanibbānaṃ vā paneke abhivadanti . iti santaṃ vā attānaṃ paññāpenti arogaṃ parammaraṇā . sato vā pana sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti . diṭṭhadhammanibbānaṃ vā paneke abhivadanti . iti imāni pañca hutvā tīṇi honti tīṇi hutvā pañca honti . Ayamuddeso pañcattayassa. [30] Tatra bhikkhave ye te samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā rūpiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā

--------------------------------------------------------------------------------------------- page28.

Arūpiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā rūpiñca arūpiñca vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā nevarūpiṃ nārūpiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā ekattasaññiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā nānattasaññiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā parittasaññiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā appamāṇasaññiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā etaṃ vā panetesaṃ upātivattataṃ viññāṇakasiṇameke abhivadanti appamāṇaṃ aneñjaṃ 1-. {30.1} Tayidaṃ bhikkhave tathāgato pajānāti ye kho te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā rūpiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā arūpiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā rūpiñca arūpiñca vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā nevarūpiṃ nārūpiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā ekattasaññiṃ vā te bhonto @Footnote: 1 Ma. Yu. āneñjaṃ. aññattha īdisameva.

--------------------------------------------------------------------------------------------- page29.

Samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā nānattasaññiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā parittasaññiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā appamāṇasaññiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā yā vā panetāsaṃ saññānaṃ parisuddhā paramā aggā anuttariyā akkhāyati yadi rūpasaññānaṃ yadi arūpasaññānaṃ yadi ekattasaññānaṃ yadi nānattasaññānaṃ natthi kiñcīti ākiñcaññāyatanameke abhivadanti appamāṇaṃ aneñjaṃ tayidaṃ saṅkhataṃ oḷārikaṃ atthi kho pana saṅkhārānaṃ nirodho atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto. [31] Tatra bhikkhave ye te samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā rūpiṃ vā te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā arūpiṃ vā te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā rūpiñca arūpiñca vā te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā nevarūpiṃ nārūpiṃ vā te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā . tatra bhikkhave ye te samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā

--------------------------------------------------------------------------------------------- page30.

Tesamete paṭikkosanti taṃ kissa hetu saññā rogo saññā gaṇḍo saññā sallaṃ etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ asaññanti. {31.1} Tayidaṃ bhikkhave tathāgato pajānāti ye kho te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā rūpiṃ vā te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā arūpiṃ vā te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā rūpiñca arūpiñca vā te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā nevarūpiṃ nārūpiṃ vā te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā yo hi koci bhikkhave samaṇo vā brāhmaṇo vā evaṃ vadeyya ahamaññatra rūpā aññatra vedanāya aññatra saññāya aññatra saṅkhārehi aññatra viññāṇā 1- āgatiṃ vā gatiṃ vā cutiṃ vā upapattiṃ vā vuddhiṃ vā virūḷhiṃ vā vepullaṃ vā paññāpessāmīti netaṃ ṭhānaṃ vijjati tayidaṃ saṅkhataṃ oḷārikaṃ atthi kho pana saṅkhārānaṃ nirodho atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto. [32] Tatra bhikkhave ye te samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā rūpiṃ vā te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti @Footnote: 1 Ma. Yu. viññāṇassa. Po. viññāṇena.

--------------------------------------------------------------------------------------------- page31.

Arogaṃ parammaraṇā arūpiṃ vā te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā rūpiñca arūpiñca vā te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti 1- arogaṃ parammaraṇā nevarūpiṃ nārūpiṃ vā te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā. {32.1} Tatra bhikkhave ye te samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā tesamete paṭikkosanti yepi te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā tesamete paṭikkosanti taṃ kissa hetu saññā rogo saññā gaṇḍo saññā sallaṃ asaññā sammoho etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ nevasaññānāsaññāti. {32.2} Tayidaṃ bhikkhave tathāgato abhijānāti 2- ye kho te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā rūpiṃ vā te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā arūpiṃ vā te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā rūpiñca arūpiñca vā te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā nevarūpiṃ nārūpiṃ vā te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti @Footnote: 1 Po. Ma. paññapenti. sabbattha īdisameva . 2 katthaci pajānātīti dissati.

--------------------------------------------------------------------------------------------- page32.

Arogaṃ parammaraṇā ye hi keci bhikkhave samaṇā vā brāhmaṇā vā diṭṭhasutamutaviññātabbasaṅkhāramattena etassa āyatanassa upasampadaṃ paññāpenti byasanaṃ hetaṃ bhikkhave akkhāyati etassa āyatanassa upasampadāya na hetaṃ bhikkhave āyatanaṃ saṅkhārasamāpatti pattabbamakkhāyati saṅkhārāvasesasamāpattipattabbametaṃ bhikkhave āyatanamakkhāyati . tayidaṃ saṅkhataṃ oḷārikaṃ atthi kho pana saṅkhārānaṃ nirodho atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto. [33] Tatra bhikkhave ye te samaṇabrāhmaṇā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti tatra bhikkhave ye te samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā tesamete paṭikkosanti yepi te bhonto samaṇabrāhmaṇā asaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā tesamete paṭikkosanti yepi te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti arogaṃ parammaraṇā tesamete paṭikkosanti taṃ kissa hetu sabbepime bhonto samaṇabrāhmaṇā uddhaṃ parāmasanti 1- āsattiṃyeva abhivadanti iti pecca bhavissāma iti pecca bhavissāmāti . seyyathāpi nāma vānijassa vānijjāya gacchato evaṃ hoti ito me idaṃ bhavissati iminā idaṃ lacchāmīti evameva khome bhonto samaṇabrāhmaṇā vānijūpamaṃ maññe paṭibhanti iti @Footnote: 1 Ma. uddhaṃ saraṃ āsattiṃyeva . Yu. uddhaṃ sarā āsattiṃyeva.

--------------------------------------------------------------------------------------------- page33.

Pecca bhavissāma iti pecca bhavissāmāti. {33.1} Tayidaṃ bhikkhave tathāgato abhijānāti ye kho te bhonto samaṇabrāhmaṇā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti te sakkāyabhayā sakkāyaparijegucchā sakkāyaññeva anuparidhāvanti anuparivattanti . seyyathāpi nāma sā 1- gaddalabandho daḷhe thambhe vā khīle vā upanibandho tameva thambhaṃ vā khīlaṃ vā anuparidhāvati anuparivattati evamevime bhonto samaṇabrāhmaṇā sakkāyabhayā sakkāyaparijegucchā sakkāyaññeva anuparidhāvanti anuparivattanti . tayidaṃ saṅkhataṃ oḷārikaṃ atthi kho pana saṅkhārānaṃ nirodho atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto. [34] Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti sabbe te imāneva pañcāyatanāni abhivadanti etesaṃ vā aññataraṃ . santi bhikkhave eke samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti. {34.1} Sassato attā ca loko ca idameva saccaṃ moghamaññanti ittheke abhivadanti . assassato attā ca loko ca idameva saccaṃ moghamaññanti ittheke abhivadanti . sassato ca assassato ca attā ca loko ca idameva saccaṃ moghamaññanti ittheke abhivadanti . @Footnote: 1 Ma. gaddulabaddho. Yu. gaddūlabaddho.

--------------------------------------------------------------------------------------------- page34.

Nevasassato nāssassato attā ca loko ca idameva saccaṃ moghamaññanti ittheke abhivadanti . antavā attā ca loko ca idameva saccaṃ moghamaññanti ittheke abhivadanti . anantavā attā ca loko ca idameva saccaṃ moghamaññanti ittheke abhivadanti . antavā ca anantavā ca attā ca loko ca idameva saccaṃ moghamaññanti ittheke abhivadanti . nevantavā nānantavā attā ca loko ca idameva saccaṃ moghamaññanti ittheke abhivadanti . ekattasaññī attā ca loko ca idameva saccaṃ moghamaññanti ittheke abhivadanti . nānattasaññī attā ca loko ca idameva saccaṃ moghamaññanti ittheke abhivadanti . Parittasaññī attā ca loko ca idameva saccaṃ moghamaññanti ittheke abhivadanti . appamāṇasaññī attā ca loko ca idameva saccaṃ moghamaññanti ittheke abhivadanti . ekantasukhī attā ca loko ca idameva saccaṃ moghamaññanti ittheke abhivadanti . Ekantadukkhī attā ca loko ca idameva saccaṃ moghamaññanti ittheke abhivadanti . sukhadukkhī attā ca loko ca idameva saccaṃ moghamaññanti ittheke abhivadanti . adukkhamasukhī attā ca loko ca idameva saccaṃ moghamaññanti ittheke abhivadanti. [35] Tatra bhikkhave ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sassato attā ca loko ca idameva saccaṃ

--------------------------------------------------------------------------------------------- page35.

Moghamaññanti tesaṃ vata aññatreva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā paccattaññeva ñāṇaṃ bhavissati parisuddhaṃ pariyodātanti netaṃ ṭhānaṃ vijjati . paccattaṃ kho pana bhikkhave ñāṇe asati parisuddhe pariyodāte yadapi te bhonto samaṇabrāhmaṇā tattha ñāṇabhāgamattameva pariyodapenti tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ upādānamakkhāyati . tayidaṃ saṅkhataṃ oḷārikaṃ atthi kho pana saṅkhārānaṃ nirodho atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto. [36] Tatra bhikkhave ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino assassato attā ca loko ca idameva saccaṃ moghamaññanti .pe. sassato ca assassato ca attā ca loko ca ... nevasassato ca nāssassato ca attā ca loko ca ... Antavā attā ca loko ca ... anantavā attā ca loko ca ... Antavā ca anantavā ca attā ca loko ca ... Nevantavā nānantavā attā ca loko ca ... ekattasaññī attā ca loko ca ... Nānattasaññī attā ca loko ca ... parittasaññī attā ca loko ca ... appamāṇasaññī attā ca loko ca ... ekantasukhī attā ca loko ca ... ekantadukkhī attā ca loko ca ... Sukhadukkhī attā ca loko ca ... adukkhamasukhī attā ca loko ca

--------------------------------------------------------------------------------------------- page36.

Idameva saccaṃ moghamaññanti tesaṃ vata aññatreva saddhāya aññatra ruciyā aññatara anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā paccattaññeva ñāṇaṃ bhavissati parisuddhaṃ pariyodātanti netaṃ ṭhānaṃ vijjati . paccattaṃ kho pana bhikkhave ñāṇe asati parisuddhe pariyodāte yadapi te bhonto samaṇabrāhmaṇā tattha ñāṇabhāgamattameva pariyodapenti tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ upādānamakkhāyati . tayidaṃ saṅkhataṃ oḷārikaṃ atthi kho pana saṅkhārānaṃ nirodho atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto. [37] Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā aparantānudiṭṭhīnañca paṭinissaggā sabbaso kāmasaññojanānaṃ anadhiṭṭhānā pavivekaṃ pītiṃ upasampajja viharati etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ pavivekaṃ pītiṃ upasampajja viharāmīti . tassa sā pavivekā pīti nirujjhati pavivekāya pītiyā nirodhā uppajjati domanassaṃ domanassassa nirodhā uppajjati pavivekā pīti . seyyathāpi bhikkhave yaṃ chāyā jahati taṃ ātapo pharati yaṃ ātapo jahati taṃ chāyā pharati evameva kho bhikkhave pavivekāya pītiyā nirodhā uppajjati domanassaṃ domanassassa nirodhā uppajjati pavivekā pīti . tayidaṃ bhikkhave tathāgato pajānāti ayaṃ kho bhavaṃ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca

--------------------------------------------------------------------------------------------- page37.

Paṭinissaggā aparantānudiṭṭhīnañca paṭinissaggā sabbaso kāmasaññojanānaṃ anadhiṭṭhānā pavivekaṃ pītiṃ upasampajja viharati etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ pavivekaṃ pītiṃ upasampajja viharāmīti . tassa sā pavivekā pīti nirujjhati pavivekāya pītiyā nirodhā uppajjati domanassaṃ domanassassa nirodhā uppajjati pavivekā pīti . tayidaṃ saṅkhataṃ oḷārikaṃ atthi kho pana saṅkhārānaṃ nirodho atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto. [38] Idha pana bhikkhave ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā aparantānudiṭṭhīnañca paṭinissaggā sabbaso kāmasaññojanānaṃ anadhiṭṭhānā pavivekāya pītiyā samatikkamā nirāmisaṃ sukhaṃ upasampajja viharati etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ nirāmisaṃ sukhaṃ upasampajja viharāmīti . tassa taṃ nirāmisaṃ sukhaṃ nirujjhati nirāmisassa sukhassa nirodhā uppajjati pavivekā pīti pavivekāya pītiyā nirodhā uppajjati nirāmisaṃ sukhaṃ . seyyathāpi bhikkhave yaṃ chāyā jahati taṃ ātapo pharati yaṃ ātapo jahati taṃ chāyā pharati evameva kho bhikkhave nirāmisassa sukhassa nirodhā uppajjati pavivekā pīti pavivekāya pītiyā nirodhā uppajjati nirāmisaṃ sukhaṃ . tayidaṃ bhikkhave tathāgato pajānāti ayaṃ kho bhavaṃ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā aparantānudiṭṭhīnañca paṭinissaggā sabbaso kāmasaññojanānaṃ

--------------------------------------------------------------------------------------------- page38.

Anadhiṭṭhānā pavivekāya pītiyā samatikkamā nirāmisaṃ sukhaṃ upasampajja viharati etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ nirāmisaṃ sukhaṃ upasampajja viharāmīti . tassa taṃ nirāmisaṃ sukhaṃ nirujjhati nirāmisassa sukhassa nirodhā uppajjati pavivekā pīti pavivekāya pītiyā nirodhā uppajjati nirāmisaṃ sukhaṃ . tayidaṃ saṅkhataṃ oḷārikaṃ atthi kho pana saṅkhārānaṃ nirodho atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto. [39] Idha pana bhikkhave ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā aparantānudiṭṭhīnañca paṭinissaggā sabbaso kāmasaññojanānaṃ anadhiṭṭhānā pavivekāya pītiyā samatikkamā nirāmisassa sukhassa samatikkamā adukkhamasukhaṃ vedanaṃ upasampajja viharati etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ adukkhamasukhaṃ vedanaṃ upasampajja viharāmīti . tassa sā adukkhamasukhā vedanā nirujjhati adukkhamasukhāya vedanāya nirodhā uppajjati nirāmisaṃ sukhaṃ nirāmisassa sukhassa nirodhā uppajjati adukkhamasukhā vedanā . Seyyathāpi bhikkhave yaṃ chāyā jahati taṃ ātapo pharati yaṃ ātapo jahati taṃ chāyā pharati evameva kho bhikkhave adukkhamasukhāya vedanāya nirodhā uppajjati nirāmisaṃ sukhaṃ nirāmisassa sukhassa nirodhā uppajjati adukkhamasukhā vedanā . tayidaṃ bhikkhave tathāgato pajānāti ayaṃ kho bhavaṃ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca

--------------------------------------------------------------------------------------------- page39.

Paṭinissaggā aparantānudiṭṭhīnañca paṭinissaggā sabbaso kāmasaññojanānaṃ anadhiṭṭhānā pavivekāya pītiyā samatikkamā nirāmisassa sukhassa samatikkamā adukkhamasukhaṃ vedanaṃ upasampajja viharati etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ adukkhamasukhaṃ vedanaṃ upasampajja viharāmīti. Tassa sā adukkhamasukhā vedanā nirujjhati adukkhamasukhāya vedanāya nirodhā uppajjati nirāmisaṃ sukhaṃ nirāmisassa sukhassa nirodhā uppajjati adukkhamasukhā vedanā . tayidaṃ saṅkhataṃ oḷārikaṃ atthi kho pana saṅkhārānaṃ nirodho atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto. [40] Idha pana bhikkhave ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā aparantānudiṭṭhīnañca paṭinissaggā sabbaso kāmasaññojanānaṃ anadhiṭṭhānā pavivekāya pītiyā samatikkamā nirāmisassa sukhassa samatikkamā adukkhamasukhāya vedanāya samatikkamā santohamasmi nibbutohamasmi anupādānohamasmīti samanupassati . Tayidaṃ bhikkhave tathāgato pajānāti ayaṃ kho bhavaṃ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañca paṭinissaggā aparantānudiṭṭhīnañca paṭinissaggā sabbaso kāmasaññojanānaṃ anadhiṭṭhānā pavivekāya pītiyā samatikkamā nirāmisassa sukhassa samatikkamā adukkhamasukhāya vedanāya samatikkamā santohamasmi nibbutohamasmi anupādānohamasmīti samanupassati . addhā ayamāyasmā nibbānasappāyameva

--------------------------------------------------------------------------------------------- page40.

Paṭipadaṃ abhivadati atha [1]- panāyaṃ bhavaṃ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhiṃ vā upādiyamāno upādiyati aparantānudiṭṭhiṃ vā upādiyamāno upādiyati kāmasaññojanaṃ vā upādiyamāno upādiyati pavivekaṃ vā pītiṃ upādiyamāno upādiyati nirāmisaṃ vā sukhaṃ upādiyamāno upādiyati adukkhamasukhaṃ vā vedanaṃ upādiyamāno upādiyati . yañca kho ayamāyasmā santohamasmi nibbutohamasmi anupādānohamasmīti samanupassati tadapi imassa bhoto samaṇabrāhmaṇassa upādānamakkhāyati . Tayidaṃ saṅkhataṃ oḷārikaṃ atthi kho pana saṅkhārānaṃ nirodho atthetanti iti viditvā tassa nissaraṇadassāvī tathāgato tadupātivatto. [41] Idaṃ kho pana bhikkhave tathāgatena anuttaraṃ santaṃ 2- varaṃ padaṃ abhisambuddhaṃ yadidaṃ channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādāvimokkho 3- tayidaṃ bhikkhave tathāgatena anuttaraṃ santaṃ varaṃ padaṃ abhisambuddhaṃ yadidaṃ channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādāvimokkhoti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Pañcattayasuttaṃ niṭṭhitaṃ dutiyaṃ. --------- @Footnote: 1 Ma. Yu. casaddo atthi . 2 Ma. Yu. santivarapadaṃ . 3 Ma. vimokkhoti. tayidaṃ @bhikkhave ... vimokkhoti ime pāṭhā natthi.


             The Pali Tipitaka in Roman Character Volume 14 page 27-40. https://84000.org/tipitaka/read/roman_read.php?B=14&A=519&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=14&A=519&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=28&items=14              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=28              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=245              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=245              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]