ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

                       Anuruddhasuttaṃ
     [420]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   atha  kho  pañcakaṅgo  thapati
aññataraṃ   purisaṃ   āmantesi   ehi   tvaṃ   ambho   purisa  yenāyasmā
anuruddho    tenupasaṅkama    upasaṅkamitvā    mama   vacanena   āyasmato
anuruddhassa   pāde   sirasā   vandāhi  [1]-  pañcakaṅgo  bhante  thapati
āyasmato    anuruddhassa   pāde   sirasā   vandatīti   evañca   vadehi
adhivāsetu   kira   bhante   āyasmā   anuruddho   pañcakaṅgassa  thapatissa
svātanāya   attacatuttho   bhattaṃ   yena   ca   kira   bhante   āyasmā
anuruddho  pagevataraṃ  āgaccheyya  pañcakaṅgo  bhante  2-  thapati bahukicco
bahukaraṇīyo   rājakaraṇīyenāti   .   evaṃ   bhanteti   kho   so  puriso
pañcakaṅgassa   thapatissa   paṭissutvā   yenāyasmā  anuruddho  tenupasaṅkami
upasaṅkamitvā   āyasmantaṃ   anuruddhaṃ   abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   so  puriso  āyasmantaṃ  anuruddhaṃ  etadavoca
pañcakaṅgo    bhante   thapati   āyasmato   anuruddhassa   pāde   sirasā
vandati   evañca   vadeti   adhivāsetu  kira  bhante  āyasmā  anuruddho
pañcakaṅgassa    thapatissa    svātanāya   attacatuttho   bhattaṃ   yena   ca
kira   bhante   āyasmā   anuruddho   pagevataraṃ  āgaccheyya  pañcakaṅgo
bhante   thapati   bahukicco   bahukaraṇīyo   rājakaraṇīyenāti  .  adhivāsesi
@Footnote: 1 Yu. etthantare evañca vadehīti dissati .  2 Yu. bhanteti natthi.
Kho āyasmā anuruddho tuṇhībhāvena.
     [421]  Atha  kho  āyasmā  anuruddho  tassā  rattiyā  accayena
pubbaṇhasamayaṃ     nivāsetvā    pattacīvaramādāya    yena    pañcakaṅgassa
thapatissa    nivesanaṃ    tenupasaṅkami   upasaṅkamitvā   paññatte   āsane
nisīdi   .   atha   kho   pañcakaṅgo  thapati  āyasmantaṃ  anuruddhaṃ  paṇītena
khādanīyena   bhojanīyena   sahatthā  santappesi  sampavāresi  .  atha  kho
pañcakaṅgo    thapati    āyasmantaṃ    anuruddhaṃ   bhuttāviṃ   onītapattapāṇiṃ
aññataraṃ    nīcaṃ   āsanaṃ   gahetvā   ekamanataṃ   nisīdi   .   ekamantaṃ
nisinno kho pañcakaṅgo thapati āyasmantaṃ anuruddhaṃ etadavoca
     {421.1}  idha  maṃ  1- bhante therā bhikkhū upasaṅkamitvā evamāhaṃsu
appamāṇaṃ   gahapati   cetovimuttiṃ  bhāvehīti  ekacce  therā  evamāhaṃsu
mahaggataṃ   gahapati   cetovimuttiṃ  bhāvehīti  yā  cāyaṃ  bhante  appamāṇā
cetovimutti  yā  ca  mahaggatā  cetovimutti  ime  dhammā nānatthā ceva
nānābyañjanā   ca   udāhu  ekatthā  byañjanameva  nānanti  .  tenahi
gahapati    taññevettha    paṭibhātu   apaṇṇakante   ito   bhavissatīti  .
Mayhaṃ   kho   bhante   evaṃ   hoti  yā  cāyaṃ  appamāṇā  cetovimutti
yā     ca    mahaggatā    cetovimutti    ime    dhammā    ekatthā
byañjanameva nānanti.
     [422]   Yā   cāyaṃ   gahapati   appamāṇā  cetovimutti  yā  ca
mahaggatā   cetovimutti   ime   dhammā  nānatthā  ceva  nānābyañjanā
@Footnote: 1 Yu. ayaṃ pāṭho natthi.
Ca  tadimināpetaṃ  gahapati  pariyāyena  veditabbaṃ  yathā  panime  1-  dhammā
nānatthā   ceva   nānābyañjanā  ca  .  katamā  ca  gahapati  appamāṇā
cetovimutti   .   idha   gahapati   bhikkhu  mettāsahagatena  cetasā  ekaṃ
disaṃ   pharitvā   viharati   tathā   dutiyaṃ   tathā  tatiyaṃ  tathā  catutthaṃ  iti
uddhamadho   tiriyaṃ  sabbadhi  sabbattatāya  sabbāvantaṃ  lokaṃ  mettāsahagatena
cetasā   vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena
pharitvā   viharati   .   karuṇāsahagatena   cetasā   ...  muditāsahagatena
cetasā    ...    upekkhāsahagatena   cetasā   ekaṃ   disaṃ   pharitvā
viharati   tathā   dutiyaṃ   tathā   tatiyaṃ   tathā   catutthaṃ   iti   uddhamadho
tiriyaṃ    sabbadhi    sabbattatāya    sabbāvantaṃ   lokaṃ   upekkhāsahagatena
cetasā   vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena
pharitvā viharati ayaṃ vuccati gahapati appamāṇā cetovimutti.
     [423]   Katamā  ca  2-  gahapati  mahaggatā  cetovimutti  .  idha
gahapati    bhikkhu    yāvatā    ekaṃ    rukkhamūlaṃ    mahaggatanti   pharitvā
adhimuccitvā   viharati   ayaṃ   vuccati   gahapati  mahaggatā  cetovimutti .
Idha   pana   gahapati   bhikkhu   yāvatā   dve  vā  tīṇi  vā  rukkhamūlāni
mahaggatanti   pharitvā   adhimuccitvā   viharati   ayaṃ   3-  vuccati  gahapati
mahaggatā    cetovimutti    .   idha   gahapati   bhikkhu   yāvatā   ekaṃ
gāmakkhettaṃ   mahaggatanti   pharitvā   adhimuccitvā   viharati   ayaṃ  vuccati
gahapati   mahaggatā   cetovimutti   .   idha  pana  gahapati  bhikkhu  yāvatā
@Footnote: 1 Ma. Yu. panasaddo natthi .  2 Yu. casaddo natthi .  3 Ma. Yu. ayampi.
Dve   vā   tīṇi  vā  gāmakkhettāni  mahaggatanti  pharitvā  adhimuccitvā
viharati   ayaṃ   vuccati   gahapati   mahaggatā  cetovimutti  .  idha  gahapati
bhikkhu   yāvatā   ekaṃ   mahārajjaṃ   mahaggatanti   pharitvā   adhimuccitvā
viharati   ayaṃ   vuccati   gahapati   mahaggatā   cetovimutti   .  idha  pana
gahapati   bhikkhu   yāvatā   dve  vā  tīṇi  vā  mahārajjāni  mahaggatanti
pharitvā    adhimuccitvā    viharati    ayaṃ    vuccati   gahapati   mahaggatā
cetovimutti   .   idha   pana   gahapati   bhikkhu   yāvatā   samuddapariyantaṃ
paṭhaviṃ    mahaggatanti    pharitvā    adhimuccitvā    viharati   ayaṃ   vuccati
gahapati    mahaggatā    cetovimutti   .   iminā   kho   etaṃ   gahapati
pariyāyena    veditabbaṃ    yathā    panime    dhammā   nānatthā   ceva
nānābyañjanā ca.
     [424]   Catasso   kho   imā   gahapati  bhavūpapattiyo  .  katamā
catasso  .  idha  gahapati  ekacco  parittābhāni  1- pharitvā adhimuccitvā
viharati   .   so   kāyassa   bhedā   parammaraṇā  parittābhānaṃ  devānaṃ
sahabyataṃ   upapajjati  .  idha  pana  gahapati  ekacco  appamāṇābhāni  2-
pharitvā   adhimuccitvā   viharati   .   so   kāyassa  bhedā  parammaraṇā
appamāṇābhānaṃ    devānaṃ    sahabyataṃ    upapajjati    .   idha   gahapati
ekacco   saṅkiliṭṭhābhāni   3-   pharitvā  adhimuccitvā  viharati  .  so
kāyassa    bhedā    parammaraṇā    saṅkiliṭṭhābhānaṃ    devānaṃ   sahabyataṃ
upapajjati   .   idha  pana  gahapati  ekacco  parisuddhābhāni  4-  pharitvā
@Footnote: 1 Ma. Yu. parittābhāti. 2 Po. Ma. Yu. appamāṇābhāti.
@3 Po. Ma. Yu. saṅkiliṭṭhābhāti. 4 po Ma. Yu. parisuddhābhāti.
Adhimuccitvā   viharati  .  so  kāyassa  bhedā  parammaraṇā  parisuddhābhānaṃ
devānaṃ    sahabyataṃ    upapajjati    .   imā   kho   gahapati   catasso
bhavūpapattiyo.
     [425]  Hoti  kho  so  gahapati  samayo  yā  tā devatā ekajjhaṃ
sannipatanti    tāsaṃ    ekajjhaṃ    sannipatitānaṃ   vaṇṇanānattaṃ   hi   kho
paññāyati   no   ca   ābhānānattaṃ   .   seyyathāpi   gahapati   puriso
sambahulāni   telappadīpāni   ekaṃ   gharaṃ   paveseyya   tesaṃ  ekaṃ  gharaṃ
pavesitānaṃ   accinānattaṃ   hi   kho   paññāyetha  no  ca  ābhānānattaṃ
evameva   kho   gahapati   hoti   kho   so  samayo  yā  tā  devatā
ekajjhaṃ    sannipatanti    tāsaṃ    ekajjhaṃ    sannipatitānaṃ   vaṇṇanānattaṃ
hi kho paññāyati no ca ābhānānattaṃ.
     [426]  Hoti  kho  so  gahapati  samayo  yā  tā  devatā  tato
vipakkamanti    tāsaṃ   tato   vipakkamantīnaṃ   vaṇṇanānattañceva   paññāyati
ābhānānattañca   .   seyyathāpi   gahapati   puriso   tāni   sambahulāni
telappadīpāni    tamhā    gharā   nīhareyya   tesaṃ   tato   nīharantānaṃ
accinānattañceva     paññāyetha    ābhānānattañca    evameva    kho
gahapati   hoti   kho   so  samayo  yā  tā  devatā  tato  vipakkamanti
tāsaṃ      tato      vipakkamantīnaṃ      vaṇṇanānattañceva     paññāyati
ābhānānattañca.
     [427]   Na  kho  gahapati  tāsaṃ  devatānaṃ  evaṃ  hoti  idamhākaṃ
Niccanti   vā   dhuvanti   vā  sassatanti  vā  apica  yattha  yattheva  tā
devatā   abhinivisanti   tattha   tattheva   tā   devatā   abhiramanti  .
Seyyathāpi   gahapati   makkhikānaṃ  kājena  vā  piṭakena  vā  hariyamānānaṃ
na   evaṃ   hoti   idamhākaṃ   niccanti   vā   dhuvanti   vā  sassatanti
vā   apica   yattha   yattheva   tā  makkhikā  abhinivisanti  tattha  tattheva
tā   makkhikā   abhiramanti   evameva   kho   gahapati   tāsaṃ   devatānaṃ
na   evaṃ   hoti   idamhākaṃ   niccanti   vā   dhuvanti   vā  sassatanti
vā   apica   yattha   yattheva   tā  devatā  abhinivisanti  tattha  tattheva
tā devatā abhiramantīti.
     [428]   Evaṃ   vutte   āyasmā  abhiyo  kaccāno  āyasmantaṃ
anuruddhaṃ   etadavoca   sādhu   bhante   anuruddha   atthi  ca  me  ettha
uttariṃ   paṭipucchitabbaṃ   yā   tā   bhante  devatā  ābhā  sabbā  tā
parittābhā    udāhu    santetthekaccā   devatā   appamāṇābhāti  .
Tadaṅgena   kho   āvuso  kaccāna  santetthekaccā  devatā  parittābhā
santi   panetthekaccā  devatā  appamāṇābhāti  .  ko  nu  kho  bhante
anuruddha   hetu   ko  paccayo  yena  tāsaṃ  devatānaṃ  ekaṃ  devanikāyaṃ
upapannānaṃ   santetthekaccā   devatā  parittābhā  santi  panetthekaccā
devatā appamāṇābhāti.
     [429]   Tenahāvuso   kaccāna  taññevettha  paṭipucchissāmi  yathā
te   khameyya   tathā   naṃ   byākareyyāsi  .  taṃ  kiṃ  maññasi  āvuso
Kaccāna   yvāyaṃ   bhikkhu   yāvatā   ekaṃ  rukkhamūlaṃ  mahaggatanti  pharitvā
adhimuccitvā   viharati   yo   cāyaṃ   bhikkhu   yāvatā   dve   vā  tīṇi
vā   rukkhamūlāni   mahaggatanti   pharitvā   adhimuccitvā   viharati   imāsaṃ
ubhinnaṃ   cittabhāvanānaṃ   katamā   cittabhāvanā   mahaggatatarāti  .  yvāyaṃ
bhante   bhikkhu   yāvatā   dve   vā  tīṇi  vā  rukkhamūlāni  mahaggatanti
pharitvā    adhimuccitvā   viharati   ayaṃ   imāsaṃ   ubhinnaṃ   cittabhāvanānaṃ
mahaggatatarāti.
     [430]   Taṃ  kiṃ  maññasi  āvuso  kaccāna  yvāyaṃ  bhikkhu  yāvatā
dve   vā   tīṇi   vā   rukkhamūlāni   mahaggatanti  pharitvā  adhimuccitvā
viharati   yo   cāyaṃ   bhikkhu   yāvatā   ekaṃ   gāmakkhettaṃ  mahaggatanti
pharitvā   adhimuccitvā   viharati   imāsaṃ   ubhinnaṃ   cittabhāvanānaṃ  katamā
cittabhāvanā   mahaggatatarāti   .   yvāyaṃ   bhante  bhikkhu  yāvatā  ekaṃ
gāmakkhettaṃ   mahaggatanti   pharitvā   adhimuccitvā   viharati   ayaṃ  imāsaṃ
ubhinnaṃ cittabhāvanānaṃ mahaggatatarāti.
     [431]   Taṃ  kiṃ  maññasi  āvuso  kaccāna  yvāyaṃ  bhikkhu  yāvatā
ekaṃ   gāmakkhettaṃ   mahaggatanti   pharitvā   adhimuccitvā   viharati   yo
cāyaṃ   bhikkhu   yāvatā  dve  vā  tīṇi  vā  gāmakkhettāni  mahaggatanti
pharitvā   adhimuccitvā   viharati   imāsaṃ   ubhinnaṃ   cittabhāvanānaṃ  katamā
cittabhāvanā   mahaggatatarāti   .   yvāyaṃ   bhante  bhikkhu  yāvatā  dve
vā    tīṇi   vā   gāmakkhettāni   mahaggatanti   pharitvā   adhimuccitvā
Viharati ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarāti.
     [432]   Taṃ  kiṃ  maññasi  āvuso  kaccāna  yvāyaṃ  bhikkhu  yāvatā
dve   vā   tīṇi  vā  gāmakkhettāni  mahaggatanti  pharitvā  adhimuccitvā
viharati    yo   cāyaṃ   bhikkhu   yāvatā   ekaṃ   mahārajjaṃ   mahaggatanti
pharitvā   adhimuccitvā   viharati   imāsaṃ   ubhinnaṃ   cittabhāvanānaṃ  katamā
cittabhāvanā   mahaggatatarāti   .   yvāyaṃ   bhante  bhikkhu  yāvatā  ekaṃ
mahārajjaṃ    mahaggatanti   pharitvā   adhimuccitvā   viharati   ayaṃ   imāsaṃ
ubhinnaṃ cittabhāvanānaṃ mahaggatatarāti.
     [433]   Taṃ  kiṃ  maññasi  āvuso  kaccāna  yvāyaṃ  bhikkhu  yāvatā
ekaṃ    mahārajjaṃ    mahaggatanti   pharitvā   adhimuccitvā   viharati   yo
cāyaṃ   bhikkhu   yāvatā   dve   vā  tīṇi  vā  mahārajjāni  mahaggatanti
pharitvā   adhimuccitvā   viharati   imāsaṃ   ubhinnaṃ   cittabhāvanānaṃ  katamā
cittabhāvanā   mahaggatatarāti   .   yvāyaṃ   bhante  bhikkhu  yāvatā  dve
vā   tīṇi   vā   mahārajjāni  mahaggatanti  pharitvā  adhimuccitvā  viharati
ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarāti.
     [434]   Taṃ  kiṃ  maññasi  āvuso  kaccāna  yvāyaṃ  bhikkhu  yāvatā
dve   vā   tīṇi   vā   mahārajjāni  mahaggatanti  pharitvā  adhimuccitvā
viharati   yo   cāyaṃ   bhikkhu   yāvatā   samuddapariyantaṃ  paṭhaviṃ  mahaggatanti
pharitvā   adhimuccitvā   viharati   imāsaṃ   ubhinnaṃ   cittabhāvanānaṃ  katamā
cittabhāvanā    mahaggatatarāti    .    yvāyaṃ   bhante   bhikkhu   yāvatā
Samuddapariyantaṃ   paṭhaviṃ   mahaggatanti   pharitvā   adhimuccitvā   viharati  ayaṃ
imāsaṃ   ubhinnaṃ   cittabhāvanānaṃ   mahaggatatarāti   .   ayaṃ  kho  āvuso
kaccāna   hetu   ayaṃ  paccayo  yena  tāsaṃ  devatānaṃ  ekaṃ  devanikāyaṃ
upapannānaṃ   santetthekaccā   devatā  parittābhā  santi  panetthekaccā
devatā appamāṇābhāti.
     [435]   Sādhu   bhante   anuruddha  atthi  ca  me  ettha  uttariṃ
paṭipucchitabbaṃ  yāvatā  bhante  devatā  ābhā  sabbā  tā  saṅkiliṭṭhābhā
udāhu   santetthekaccā   devatā   parisuddhābhāti   .   tadaṅgena  kho
āvuso    kaccāna    santetthekaccā   devatā   saṅkiliṭṭhābhā   santi
panetthekaccā  devatā  parisuddhābhāti  .  ko  nu  kho  bhante  anuruddha
hetu  ko  paccayo  yena  tāsaṃ  devatānaṃ  ekaṃ  devanikāyaṃ  upapannānaṃ
santetthekaccā   devatā   saṅkiliṭṭhābhā  santi  panetthekaccā  devatā
parisuddhābhāti.
     [436]  Tenahāvuso  kaccāna  upamante karissāmi upamāyapidhekacce
viññū    purisā    bhāsitassa    atthaṃ    ājānanti    .    seyyathāpi
āvuso   kaccāna   telappadīpassa   jhāyato   telampi  aparisuddhaṃ  vaṭṭipi
aparisuddhā   .   so   telassapi  aparisuddhattā  vaṭṭiyāpi  aparisuddhattā
andhandhaṃ   viya   jhāyati   evameva   kho   āvuso  kaccāna  idhekacco
bhikkhu    saṅkiliṭṭhābhāni    pharitvā    adhimuccitvā   viharati   .   tassa
kāyaduṭṭhullampi    na   supaṭippassaddhaṃ   hoti   thīnamiddhampi   na   susamūhataṃ
Hoti   uddhaccakukkuccampi   na  supaṭivinītaṃ  hoti  .  so  kāyaduṭṭhullassapi
na   supaṭippassaddhattā   thīnamiddhassapi  na  susamūhatattā  uddhaccakukkuccassapi
na  supaṭivinītattā  andhandhaṃ  viya  jhāyati  .  so kāyassa bhedā parammaraṇā
saṅkiliṭṭhābhānaṃ devānaṃ sahabyataṃ upapajjati.
     {436.1}   Seyyathāpi   āvuso  kaccāna  telappadīpassa  jhāyato
telampi   parisuddhaṃ   vaṭṭipi   parisuddhā   .  so  telassapi  parisuddhattā
vaṭṭiyāpi  parisuddhattā  na  andhandhaṃ  viya  jhāyati  evameva  kho  āvuso
kaccāna  idhekacco  bhikkhu  parisuddhābhāni  pharitvā  adhimuccitvā  viharati.
Tassa    kāyaduṭṭhullampi    supaṭippassaddhaṃ    hoti   thīnamiddhampi   susamūhataṃ
hoti   uddhaccakukkuccampi   supaṭivinītaṃ   hoti   .   so  kāyaduṭṭhullassapi
supaṭippassaddhattā     thīnamiddhassapi     susamūhatattā    uddhaccakukkuccassapi
supaṭivinītattā   na   andhandhaṃ   viya   jhāyati   .   so  kāyassa  bhedā
parammaraṇā   parisuddhābhānaṃ   devānaṃ   sahabyataṃ   upapajjati  .  ayaṃ  kho
āvuso   kaccāna   hetu   ayaṃ   paccayo  yena  tāsaṃ  devatānaṃ  ekaṃ
devanikāyaṃ    upapannānaṃ    santetthekaccā    devatā    saṅkiliṭṭhābhā
santetthekaccā devatā parisuddhābhāti.
     [437]   Evaṃ   vutte   āyasmā  abhiyo  kaccāno  āyasmantaṃ
anuruddhaṃ   etadavoca   sādhu   bhante   anuruddha   na   bhante  āyasmā
anuruddho   evamāha   evamme   sutanti   vā   evaṃ  arahati  bhavitunti
vā    atha   ca   pana   bhante   āyasmā   anuruddho   evampi   tā
Devatā   itipi   tā   devatātveva  bhāsati  tassa  mayhaṃ  bhante  evaṃ
hoti    addhā    āyasmatā    anuruddhena    tāhi   devatāhi   saddhiṃ
sannivutthapubbañceva         sallapitapubbañca        sākacchā        ca
samāpajjitapubbāti    .    addhā    kho    ayaṃ    āvuso    kaccāna
āsajja    upanīyavācā    bhāsitā    apica   te   ahaṃ   byākarissāmi
dīgharattaṃ    kho    me    āvuso   kaccāna   tāhi   devatāhi   saddhiṃ
sannivutthapubbañca         sallapitapubbañca         sākacchā         ca
samāpajjitapubbāti.
     [438]   Evaṃ   vutte   āyasmā   abhiyo  kaccāno  pañcakaṅgaṃ
thapatiṃ  etadavoca  lābhā  te  gahapati  suladdhaṃ  te  gahapati  yaṃ  tvañceva
taṃ kaṅkhādhammaṃ pahāsi yampimaṃ dhammapariyāyaṃ alatthamhā savanāyāti.
                 Anuruddhasuttaṃ niṭṭhitaṃ sattamaṃ.
                      -----------



             The Pali Tipitaka in Roman Character Volume 14 page 284-294. https://84000.org/tipitaka/read/roman_read.php?B=14&A=5670              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=14&A=5670              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=420&items=19              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=27              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=420              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=3691              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=3691              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]