ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

page284.

Anuruddhasuttaṃ [420] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . atha kho pañcakaṅgo thapati aññataraṃ purisaṃ āmantesi ehi tvaṃ ambho purisa yenāyasmā anuruddho tenupasaṅkama upasaṅkamitvā mama vacanena āyasmato anuruddhassa pāde sirasā vandāhi [1]- pañcakaṅgo bhante thapati āyasmato anuruddhassa pāde sirasā vandatīti evañca vadehi adhivāsetu kira bhante āyasmā anuruddho pañcakaṅgassa thapatissa svātanāya attacatuttho bhattaṃ yena ca kira bhante āyasmā anuruddho pagevataraṃ āgaccheyya pañcakaṅgo bhante 2- thapati bahukicco bahukaraṇīyo rājakaraṇīyenāti . evaṃ bhanteti kho so puriso pañcakaṅgassa thapatissa paṭissutvā yenāyasmā anuruddho tenupasaṅkami upasaṅkamitvā āyasmantaṃ anuruddhaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho so puriso āyasmantaṃ anuruddhaṃ etadavoca pañcakaṅgo bhante thapati āyasmato anuruddhassa pāde sirasā vandati evañca vadeti adhivāsetu kira bhante āyasmā anuruddho pañcakaṅgassa thapatissa svātanāya attacatuttho bhattaṃ yena ca kira bhante āyasmā anuruddho pagevataraṃ āgaccheyya pañcakaṅgo bhante thapati bahukicco bahukaraṇīyo rājakaraṇīyenāti . adhivāsesi @Footnote: 1 Yu. etthantare evañca vadehīti dissati . 2 Yu. bhanteti natthi.

--------------------------------------------------------------------------------------------- page285.

Kho āyasmā anuruddho tuṇhībhāvena. [421] Atha kho āyasmā anuruddho tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena pañcakaṅgassa thapatissa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . atha kho pañcakaṅgo thapati āyasmantaṃ anuruddhaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi . atha kho pañcakaṅgo thapati āyasmantaṃ anuruddhaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamanataṃ nisīdi . ekamantaṃ nisinno kho pañcakaṅgo thapati āyasmantaṃ anuruddhaṃ etadavoca {421.1} idha maṃ 1- bhante therā bhikkhū upasaṅkamitvā evamāhaṃsu appamāṇaṃ gahapati cetovimuttiṃ bhāvehīti ekacce therā evamāhaṃsu mahaggataṃ gahapati cetovimuttiṃ bhāvehīti yā cāyaṃ bhante appamāṇā cetovimutti yā ca mahaggatā cetovimutti ime dhammā nānatthā ceva nānābyañjanā ca udāhu ekatthā byañjanameva nānanti . tenahi gahapati taññevettha paṭibhātu apaṇṇakante ito bhavissatīti . Mayhaṃ kho bhante evaṃ hoti yā cāyaṃ appamāṇā cetovimutti yā ca mahaggatā cetovimutti ime dhammā ekatthā byañjanameva nānanti. [422] Yā cāyaṃ gahapati appamāṇā cetovimutti yā ca mahaggatā cetovimutti ime dhammā nānatthā ceva nānābyañjanā @Footnote: 1 Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page286.

Ca tadimināpetaṃ gahapati pariyāyena veditabbaṃ yathā panime 1- dhammā nānatthā ceva nānābyañjanā ca . katamā ca gahapati appamāṇā cetovimutti . idha gahapati bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati . karuṇāsahagatena cetasā ... muditāsahagatena cetasā ... upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati ayaṃ vuccati gahapati appamāṇā cetovimutti. [423] Katamā ca 2- gahapati mahaggatā cetovimutti . idha gahapati bhikkhu yāvatā ekaṃ rukkhamūlaṃ mahaggatanti pharitvā adhimuccitvā viharati ayaṃ vuccati gahapati mahaggatā cetovimutti . Idha pana gahapati bhikkhu yāvatā dve vā tīṇi vā rukkhamūlāni mahaggatanti pharitvā adhimuccitvā viharati ayaṃ 3- vuccati gahapati mahaggatā cetovimutti . idha gahapati bhikkhu yāvatā ekaṃ gāmakkhettaṃ mahaggatanti pharitvā adhimuccitvā viharati ayaṃ vuccati gahapati mahaggatā cetovimutti . idha pana gahapati bhikkhu yāvatā @Footnote: 1 Ma. Yu. panasaddo natthi . 2 Yu. casaddo natthi . 3 Ma. Yu. ayampi.

--------------------------------------------------------------------------------------------- page287.

Dve vā tīṇi vā gāmakkhettāni mahaggatanti pharitvā adhimuccitvā viharati ayaṃ vuccati gahapati mahaggatā cetovimutti . idha gahapati bhikkhu yāvatā ekaṃ mahārajjaṃ mahaggatanti pharitvā adhimuccitvā viharati ayaṃ vuccati gahapati mahaggatā cetovimutti . idha pana gahapati bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatanti pharitvā adhimuccitvā viharati ayaṃ vuccati gahapati mahaggatā cetovimutti . idha pana gahapati bhikkhu yāvatā samuddapariyantaṃ paṭhaviṃ mahaggatanti pharitvā adhimuccitvā viharati ayaṃ vuccati gahapati mahaggatā cetovimutti . iminā kho etaṃ gahapati pariyāyena veditabbaṃ yathā panime dhammā nānatthā ceva nānābyañjanā ca. [424] Catasso kho imā gahapati bhavūpapattiyo . katamā catasso . idha gahapati ekacco parittābhāni 1- pharitvā adhimuccitvā viharati . so kāyassa bhedā parammaraṇā parittābhānaṃ devānaṃ sahabyataṃ upapajjati . idha pana gahapati ekacco appamāṇābhāni 2- pharitvā adhimuccitvā viharati . so kāyassa bhedā parammaraṇā appamāṇābhānaṃ devānaṃ sahabyataṃ upapajjati . idha gahapati ekacco saṅkiliṭṭhābhāni 3- pharitvā adhimuccitvā viharati . so kāyassa bhedā parammaraṇā saṅkiliṭṭhābhānaṃ devānaṃ sahabyataṃ upapajjati . idha pana gahapati ekacco parisuddhābhāni 4- pharitvā @Footnote: 1 Ma. Yu. parittābhāti. 2 Po. Ma. Yu. appamāṇābhāti. @3 Po. Ma. Yu. saṅkiliṭṭhābhāti. 4 po Ma. Yu. parisuddhābhāti.

--------------------------------------------------------------------------------------------- page288.

Adhimuccitvā viharati . so kāyassa bhedā parammaraṇā parisuddhābhānaṃ devānaṃ sahabyataṃ upapajjati . imā kho gahapati catasso bhavūpapattiyo. [425] Hoti kho so gahapati samayo yā tā devatā ekajjhaṃ sannipatanti tāsaṃ ekajjhaṃ sannipatitānaṃ vaṇṇanānattaṃ hi kho paññāyati no ca ābhānānattaṃ . seyyathāpi gahapati puriso sambahulāni telappadīpāni ekaṃ gharaṃ paveseyya tesaṃ ekaṃ gharaṃ pavesitānaṃ accinānattaṃ hi kho paññāyetha no ca ābhānānattaṃ evameva kho gahapati hoti kho so samayo yā tā devatā ekajjhaṃ sannipatanti tāsaṃ ekajjhaṃ sannipatitānaṃ vaṇṇanānattaṃ hi kho paññāyati no ca ābhānānattaṃ. [426] Hoti kho so gahapati samayo yā tā devatā tato vipakkamanti tāsaṃ tato vipakkamantīnaṃ vaṇṇanānattañceva paññāyati ābhānānattañca . seyyathāpi gahapati puriso tāni sambahulāni telappadīpāni tamhā gharā nīhareyya tesaṃ tato nīharantānaṃ accinānattañceva paññāyetha ābhānānattañca evameva kho gahapati hoti kho so samayo yā tā devatā tato vipakkamanti tāsaṃ tato vipakkamantīnaṃ vaṇṇanānattañceva paññāyati ābhānānattañca. [427] Na kho gahapati tāsaṃ devatānaṃ evaṃ hoti idamhākaṃ

--------------------------------------------------------------------------------------------- page289.

Niccanti vā dhuvanti vā sassatanti vā apica yattha yattheva tā devatā abhinivisanti tattha tattheva tā devatā abhiramanti . Seyyathāpi gahapati makkhikānaṃ kājena vā piṭakena vā hariyamānānaṃ na evaṃ hoti idamhākaṃ niccanti vā dhuvanti vā sassatanti vā apica yattha yattheva tā makkhikā abhinivisanti tattha tattheva tā makkhikā abhiramanti evameva kho gahapati tāsaṃ devatānaṃ na evaṃ hoti idamhākaṃ niccanti vā dhuvanti vā sassatanti vā apica yattha yattheva tā devatā abhinivisanti tattha tattheva tā devatā abhiramantīti. [428] Evaṃ vutte āyasmā abhiyo kaccāno āyasmantaṃ anuruddhaṃ etadavoca sādhu bhante anuruddha atthi ca me ettha uttariṃ paṭipucchitabbaṃ yā tā bhante devatā ābhā sabbā tā parittābhā udāhu santetthekaccā devatā appamāṇābhāti . Tadaṅgena kho āvuso kaccāna santetthekaccā devatā parittābhā santi panetthekaccā devatā appamāṇābhāti . ko nu kho bhante anuruddha hetu ko paccayo yena tāsaṃ devatānaṃ ekaṃ devanikāyaṃ upapannānaṃ santetthekaccā devatā parittābhā santi panetthekaccā devatā appamāṇābhāti. [429] Tenahāvuso kaccāna taññevettha paṭipucchissāmi yathā te khameyya tathā naṃ byākareyyāsi . taṃ kiṃ maññasi āvuso

--------------------------------------------------------------------------------------------- page290.

Kaccāna yvāyaṃ bhikkhu yāvatā ekaṃ rukkhamūlaṃ mahaggatanti pharitvā adhimuccitvā viharati yo cāyaṃ bhikkhu yāvatā dve vā tīṇi vā rukkhamūlāni mahaggatanti pharitvā adhimuccitvā viharati imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarāti . yvāyaṃ bhante bhikkhu yāvatā dve vā tīṇi vā rukkhamūlāni mahaggatanti pharitvā adhimuccitvā viharati ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarāti. [430] Taṃ kiṃ maññasi āvuso kaccāna yvāyaṃ bhikkhu yāvatā dve vā tīṇi vā rukkhamūlāni mahaggatanti pharitvā adhimuccitvā viharati yo cāyaṃ bhikkhu yāvatā ekaṃ gāmakkhettaṃ mahaggatanti pharitvā adhimuccitvā viharati imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarāti . yvāyaṃ bhante bhikkhu yāvatā ekaṃ gāmakkhettaṃ mahaggatanti pharitvā adhimuccitvā viharati ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarāti. [431] Taṃ kiṃ maññasi āvuso kaccāna yvāyaṃ bhikkhu yāvatā ekaṃ gāmakkhettaṃ mahaggatanti pharitvā adhimuccitvā viharati yo cāyaṃ bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni mahaggatanti pharitvā adhimuccitvā viharati imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarāti . yvāyaṃ bhante bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni mahaggatanti pharitvā adhimuccitvā

--------------------------------------------------------------------------------------------- page291.

Viharati ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarāti. [432] Taṃ kiṃ maññasi āvuso kaccāna yvāyaṃ bhikkhu yāvatā dve vā tīṇi vā gāmakkhettāni mahaggatanti pharitvā adhimuccitvā viharati yo cāyaṃ bhikkhu yāvatā ekaṃ mahārajjaṃ mahaggatanti pharitvā adhimuccitvā viharati imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarāti . yvāyaṃ bhante bhikkhu yāvatā ekaṃ mahārajjaṃ mahaggatanti pharitvā adhimuccitvā viharati ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarāti. [433] Taṃ kiṃ maññasi āvuso kaccāna yvāyaṃ bhikkhu yāvatā ekaṃ mahārajjaṃ mahaggatanti pharitvā adhimuccitvā viharati yo cāyaṃ bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatanti pharitvā adhimuccitvā viharati imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarāti . yvāyaṃ bhante bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatanti pharitvā adhimuccitvā viharati ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarāti. [434] Taṃ kiṃ maññasi āvuso kaccāna yvāyaṃ bhikkhu yāvatā dve vā tīṇi vā mahārajjāni mahaggatanti pharitvā adhimuccitvā viharati yo cāyaṃ bhikkhu yāvatā samuddapariyantaṃ paṭhaviṃ mahaggatanti pharitvā adhimuccitvā viharati imāsaṃ ubhinnaṃ cittabhāvanānaṃ katamā cittabhāvanā mahaggatatarāti . yvāyaṃ bhante bhikkhu yāvatā

--------------------------------------------------------------------------------------------- page292.

Samuddapariyantaṃ paṭhaviṃ mahaggatanti pharitvā adhimuccitvā viharati ayaṃ imāsaṃ ubhinnaṃ cittabhāvanānaṃ mahaggatatarāti . ayaṃ kho āvuso kaccāna hetu ayaṃ paccayo yena tāsaṃ devatānaṃ ekaṃ devanikāyaṃ upapannānaṃ santetthekaccā devatā parittābhā santi panetthekaccā devatā appamāṇābhāti. [435] Sādhu bhante anuruddha atthi ca me ettha uttariṃ paṭipucchitabbaṃ yāvatā bhante devatā ābhā sabbā tā saṅkiliṭṭhābhā udāhu santetthekaccā devatā parisuddhābhāti . tadaṅgena kho āvuso kaccāna santetthekaccā devatā saṅkiliṭṭhābhā santi panetthekaccā devatā parisuddhābhāti . ko nu kho bhante anuruddha hetu ko paccayo yena tāsaṃ devatānaṃ ekaṃ devanikāyaṃ upapannānaṃ santetthekaccā devatā saṅkiliṭṭhābhā santi panetthekaccā devatā parisuddhābhāti. [436] Tenahāvuso kaccāna upamante karissāmi upamāyapidhekacce viññū purisā bhāsitassa atthaṃ ājānanti . seyyathāpi āvuso kaccāna telappadīpassa jhāyato telampi aparisuddhaṃ vaṭṭipi aparisuddhā . so telassapi aparisuddhattā vaṭṭiyāpi aparisuddhattā andhandhaṃ viya jhāyati evameva kho āvuso kaccāna idhekacco bhikkhu saṅkiliṭṭhābhāni pharitvā adhimuccitvā viharati . tassa kāyaduṭṭhullampi na supaṭippassaddhaṃ hoti thīnamiddhampi na susamūhataṃ

--------------------------------------------------------------------------------------------- page293.

Hoti uddhaccakukkuccampi na supaṭivinītaṃ hoti . so kāyaduṭṭhullassapi na supaṭippassaddhattā thīnamiddhassapi na susamūhatattā uddhaccakukkuccassapi na supaṭivinītattā andhandhaṃ viya jhāyati . so kāyassa bhedā parammaraṇā saṅkiliṭṭhābhānaṃ devānaṃ sahabyataṃ upapajjati. {436.1} Seyyathāpi āvuso kaccāna telappadīpassa jhāyato telampi parisuddhaṃ vaṭṭipi parisuddhā . so telassapi parisuddhattā vaṭṭiyāpi parisuddhattā na andhandhaṃ viya jhāyati evameva kho āvuso kaccāna idhekacco bhikkhu parisuddhābhāni pharitvā adhimuccitvā viharati. Tassa kāyaduṭṭhullampi supaṭippassaddhaṃ hoti thīnamiddhampi susamūhataṃ hoti uddhaccakukkuccampi supaṭivinītaṃ hoti . so kāyaduṭṭhullassapi supaṭippassaddhattā thīnamiddhassapi susamūhatattā uddhaccakukkuccassapi supaṭivinītattā na andhandhaṃ viya jhāyati . so kāyassa bhedā parammaraṇā parisuddhābhānaṃ devānaṃ sahabyataṃ upapajjati . ayaṃ kho āvuso kaccāna hetu ayaṃ paccayo yena tāsaṃ devatānaṃ ekaṃ devanikāyaṃ upapannānaṃ santetthekaccā devatā saṅkiliṭṭhābhā santetthekaccā devatā parisuddhābhāti. [437] Evaṃ vutte āyasmā abhiyo kaccāno āyasmantaṃ anuruddhaṃ etadavoca sādhu bhante anuruddha na bhante āyasmā anuruddho evamāha evamme sutanti vā evaṃ arahati bhavitunti vā atha ca pana bhante āyasmā anuruddho evampi tā

--------------------------------------------------------------------------------------------- page294.

Devatā itipi tā devatātveva bhāsati tassa mayhaṃ bhante evaṃ hoti addhā āyasmatā anuruddhena tāhi devatāhi saddhiṃ sannivutthapubbañceva sallapitapubbañca sākacchā ca samāpajjitapubbāti . addhā kho ayaṃ āvuso kaccāna āsajja upanīyavācā bhāsitā apica te ahaṃ byākarissāmi dīgharattaṃ kho me āvuso kaccāna tāhi devatāhi saddhiṃ sannivutthapubbañca sallapitapubbañca sākacchā ca samāpajjitapubbāti. [438] Evaṃ vutte āyasmā abhiyo kaccāno pañcakaṅgaṃ thapatiṃ etadavoca lābhā te gahapati suladdhaṃ te gahapati yaṃ tvañceva taṃ kaṅkhādhammaṃ pahāsi yampimaṃ dhammapariyāyaṃ alatthamhā savanāyāti. Anuruddhasuttaṃ niṭṭhitaṃ sattamaṃ. -----------


             The Pali Tipitaka in Roman Character Volume 14 page 284-294. https://84000.org/tipitaka/read/roman_read.php?B=14&A=5670&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=14&A=5670&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=420&items=19              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=27              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=420              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=3691              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=3691              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]