ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

page295.

Upakkilesasuttaṃ [439] Evamme sutaṃ ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme . tena kho pana samayena kosambiyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti. [440] Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhito kho so bhikkhu bhagavantaṃ etadavoca idha bhante kosambiyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti sādhu bhante bhagavā yena te bhikkhū tenupasaṅkamatu anukampaṃ upādāyāti . adhivāsesi bhagavā tuṇhībhāvena . atha kho bhagavā yena te bhikkhū tenupasaṅkami upasaṅkamitvā te bhikkhū etadavoca alaṃ bhikkhave mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādanti . evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca āgametu bhante bhagavā dhammassāmi appossukko bhante bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmāti. [441] Dutiyampi kho bhagavā te bhikkhū etadavoca alaṃ bhikkhave mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādanti . dutiyampi kho

--------------------------------------------------------------------------------------------- page296.

So bhikkhu bhagavantaṃ etadavoca āgametu bhante bhagavā dhammassāmi appossukko bhante bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmāti. [442] Tatiyampi kho bhagavā te bhikkhū etadavoca alaṃ bhikkhave mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādanti . tatiyampi kho so bhikkhu bhagavantaṃ etadavoca āgametu bhante bhagavā dhammassāmi appossukko bhante bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmāti. [443] Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kosambiṃ piṇḍāya pāvisi . kosambiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya ṭhitakova imā gāthā abhāsi puthusaddo samajano na bālo koci maññatha saṅghasmiṃ bhijjamānasmiṃ nāññaṃ bhiyyo amaññatha 1- parimuṭṭhā paṇḍitā bhāsā vācāgocarabhāṇino yāvicchanti mukhāyāmaṃ yena nītā na taṃ vidū akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me ye ca taṃ upanayhanti veraṃ tesaṃ na sammati akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me @Footnote: 1 Po. Ma. Yu. amaññarunti dissati.

--------------------------------------------------------------------------------------------- page297.

Ye ca taṃ nūpanayhanti veraṃ tesūpasammati na hi verena verāni sammantīdha kudācanaṃ averena ca sammanti esa dhammo sanantano pare ca na vijānanti mayamettha yamāmhase ye ca tattha vijānanti tato sammanti medhagā aṭṭhicchidā pāṇaharā gavāssadhanahāriyo raṭṭhaṃ vilumpamānānaṃ tesampi hoti saṅgati kasmā tumhākaṃ no siyā sace labhetha nipakaṃ sahāyaṃ saddhiṃcaraṃ sādhuvihāridhīraṃ abhibhuyya sabbāni parissayāni careyya tenattamano satimā no ce labhetha nipakaṃ sahāyaṃ saddhiṃcaraṃ sādhuvihāridhīraṃ rājāva raṭṭhaṃ vijitaṃ pahāya eko care mātaṅgaraññeva nāgo ekassa caritaṃ seyyo natthi bāle sahāyatā eko care na ca pāpāni kayirā appossukko mātaṅgaraññeva nāgoti.

--------------------------------------------------------------------------------------------- page298.

[444] Atha kho bhagavā ṭhitakova imā gāthā bhāsitvā yena bālakaloṇakāragāmo tenupasaṅkami . tena kho pana samayena āyasmā bhagu bālakaloṇakāragāme viharati . addasā kho āyasmā bhagu bhagavantaṃ dūratova āgacchantaṃ disvāna āsanaṃ paññāpesi udakañca pādānaṃ dhovanaṃ 1- . nisīdi bhagavā paññatte āsane nisajja pāde pakkhālesi . āyasmāpi kho bhagu bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho āyasmantaṃ bhaguṃ bhagavā etadavoca kacci bhikkhu khamanīyaṃ kacci yāpanīyaṃ kacci piṇḍakena na kilamasīti . Khamanīyaṃ bhagavā yāpanīyaṃ bhagavā na cāhaṃ bhante piṇḍakena kilamāmīti. Atha kho bhagavā āyasmantaṃ bhaguṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā yena pācīnavaṃsadāyo tenupasaṅkami. [445] Tena kho pana samayena āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo pācīnavaṃsadāye viharanti . addasā kho dāyapālako bhagavantaṃ dūratova āgacchantaṃ disvāna bhagavantaṃ etadavoca mā samaṇa etaṃ dāyaṃ pāvisi santettha tayo kulaputtā attakāmarūpā viharanti mā tesaṃ aphāsumakāsīti . Assosi kho āyasmā anuruddho dāyapālassa bhagavatā saddhiṃ mantiyamānassa sutvāna dāyapālaṃ etadavoca mā āvuso dāyapāla bhagavantaṃ vāresi satthā no bhagavā anuppattoti. @Footnote: 1 upaṭṭhapesīti kiriyāpadaṃ bhaveyya.

--------------------------------------------------------------------------------------------- page299.

{445.1} Atha kho āyasmā anuruddho yenāyasmā ca nandiyo āyasmā ca kimbilo tenupasaṅkami upasaṅkamitvā āyasmantañca nandiyaṃ āyasmantañca kimbilaṃ etadavoca abhikkamathāyasmanto abhikkamathāyasmanto satthā no bhagavā anuppattoti . atha kho āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo bhagavantaṃ paccuggantvā eko bhagavato pattacīvaraṃ paṭiggahesi eko āsanaṃ paññāpesi eko pādodakaṃ upaṭṭhapesi . nisīdi bhagavā paññatte āsane nisajja pāde pakkhālesi . tepi kho āyasmanto bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. [446] Ekamantaṃ nisinnaṃ kho āyasmantaṃ anuruddhaṃ bhagavā etadavoca kacci vo anuruddhā khamanīyaṃ kacci yāpanīyaṃ kacci piṇḍakena kilamitthāti . khamanīyaṃ bhagavā yāpanīyaṃ bhagavā na mayaṃ bhante piṇḍakena kilamāmāti . kacci pana vo anuruddhā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathāti . taggha mayaṃ bhante samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmāti . yathākathaṃ pana tumhe anuruddhā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathāti. [447] Idha mayhaṃ bhante evaṃ hoti lābhā vata me suladdhaṃ

--------------------------------------------------------------------------------------------- page300.

Vate me yohaṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmīti tassa mayhaṃ bhante imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvī ceva raho ca mettaṃ vacīkammaṃ paccupaṭṭhitaṃ āvī ceva raho ca mettaṃ manokammaṃ paccupaṭṭhitaṃ āvī ceva raho ca tassa mayhaṃ bhante evaṃ hoti yannūnāhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vatteyyanti so kho ahaṃ bhante sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vattāmi nānā hi kho no bhante kāyā ekañca pana maññe cittanti. [448] Āyasmāpi kho nandiyo āyasmāpi kho kimbilo bhagavantaṃ etadavoca mayhampi kho bhante evaṃ hoti lābhā vata me suladdhaṃ vata me yohaṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmīti tassa mayhaṃ bhante imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvī ceva raho ca mettaṃ vacīkammaṃ paccupaṭṭhitaṃ āvī ceva raho ca mettaṃ manokammaṃ paccupaṭṭhitaṃ āvī ceva raho ca tassa mayhaṃ bhante evaṃ hoti yannūnāhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vatteyyanti so kho ahaṃ bhante sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vattāmi nānā hi kho no bhante kāyā ekañca pana maññe cittanti . evaṃ kho mayaṃ bhante samaggā sammodamānā avivadamānā

--------------------------------------------------------------------------------------------- page301.

Khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmāti. [449] Sādhu sādhu anuruddhā kacci pana vo anuruddhā appamattā ātāpino pahitattā viharathāti . taggha mayaṃ bhante appamattā ātāpino pahitattā viharāmāti . yathākathaṃ pana tumhe anuruddhā appamattā ātāpino pahitattā viharathāti. [450] Idha bhante amhākaṃ yo paṭhamaṃ gāmato piṇḍāya paṭikkamati so āsanāni paññāpeti pānīyaṃ paribhojanīyaṃ upaṭṭhapeti avakkārapātiṃ upaṭṭhapeti yo pacchā gāmato piṇḍāya paṭikkamati sace hoti bhuttāvaseso sace ākaṅkhati bhuñjati no ce ākaṅkhati apaharite vā chaḍḍeti appāṇake vā udake opilāpeti so āsanāni paṭisāmeti pānīyaṃ paribhojanīyaṃ paṭisāmeti avakkārapātiṃ dhovitvā paṭisāmeti bhattaggaṃ sammajjati yo passati pānīyaghaṭaṃ vā paribhojanīyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ so upaṭṭhapeti sacāssa hoti avisayhaṃ hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena pānīyaghaṭaṃ vā paribhojanīyaghaṭaṃ vā upaṭṭhapema na tveva mayaṃ bhante tappaccayā vācaṃ bhindāma pañcāhikaṃ kho pana mayaṃ bhante sabbarattiyaṃ dhammiyā kathāya sannisīdāma evaṃ kho mayaṃ bhante appamattā ātāpino pahitattā viharāmāti. [451] Sādhu sādhu anuruddhā atthi kho pana vo anuruddhā evaṃ appamattānaṃ pahitattānaṃ viharataṃ uttari manussadhammā

--------------------------------------------------------------------------------------------- page302.

Alamariyañāṇadassanaviseso adhigato phāsuvihāroti . idha mayaṃ bhante appamattā ātāpino pahitattā viharantā obhāsañceva sañjānāma dassanañca rūpānaṃ so kho pana no obhāso nacirasseva antaradhāyati dassanañca rūpānaṃ tañca nimittaṃ appaṭivijjhāmāti. [452] Taṃ kho pana vo anuruddhā nimittaṃ paṭivijjhitabbaṃ ahampi sudaṃ anuruddhā pubbeva sambodhā anabhisambuddho bodhisattova samāno obhāsañceva sañjānāmi dassanañca rūpānaṃ . so kho pana me obhāso nacirasseva antaradhāyati dassanañca rūpānaṃ . tassa mayhaṃ anuruddhā etadahosi ko nu kho hetu ko paccayo yena me obhāso antaradhāyati dassanañca rūpānanti . tassa mayhaṃ anuruddhā etadahosi vicikicchā kho me udapādi vicikicchādhikaraṇañca pana me samādhi cavi samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ. Sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissatīti. [453] So kho ahaṃ anuruddhā appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi dassanañca rūpānaṃ . so kho pana me obhāso nacirasseva antaradhāyati dassanañca rūpānaṃ . Tassa mayhaṃ anuruddhā etadahosi ko nu kho hetu ko paccayo yena me obhāso antaradhāyati dassanañca rūpānanti . tassa mayhaṃ anuruddhā etadahosi amanasikāro kho me udapādi amanasikārādhikaraṇañca pana me samādhi cavi samādhimhi cute

--------------------------------------------------------------------------------------------- page303.

Obhāso antaradhāyati dassanañca rūpānaṃ . sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāroti. [454] So kho ahaṃ anuruddhā .pe. tassa mayhaṃ anuruddhā etadahosi thīnamiddhaṃ kho me udapādi thīnamiddhādhikaraṇañca pana me samādhi cavi samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ . sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhanti. [455] So kho ahaṃ anuruddhā .pe. tassa mayhaṃ anuruddhā etadahosi chambhitattaṃ kho me udapādi chambhitattādhikaraṇañca pana me samādhi cavi samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ . seyyathāpi anuruddhā puriso addhānamaggapaṭipanno tassa ubhatopasse vadhakā uppajjeyyuṃ tassa tatonidānaṃ chambhitattaṃ uppajjeyya evameva kho me anuruddhā chambhitattaṃ udapādi chambhitattādhikaraṇañca pana me samādhi cavi samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ . sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaṃ na chambhitattanti. [456] So kho ahaṃ anuruddhā .pe. tassa mayhaṃ anuruddhā etadahosi ubbilaṃ kho me udapādi ubbilādhikaraṇañca pana me samādhi cavi samādhimhi cute obhāso antaradhāyati dassanañca

--------------------------------------------------------------------------------------------- page304.

Rūpānaṃ . seyyathāpi anuruddhā puriso ekaṃ nidhimukhaṃ gavesanto sakideva pañca nidhimukhāni adhigaccheyya tassa tatonidānaṃ ubbilaṃ uppajjeyya evameva kho me anuruddhā ubbilaṃ udapādi ubbilādhikaraṇañca pana me samādhi cavi samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ . sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaṃ na chambhitattaṃ na ubbilanti. [457] So kho ahaṃ anuruddhā .pe. tassa mayhaṃ anuruddhā etadahosi duṭṭhullaṃ kho me udapādi duṭṭhullādhikaraṇañca pana me samādhi cavi samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ . sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaṃ na chambhitattaṃ na ubbilaṃ na duṭṭhullanti. [458] So kho ahaṃ anuruddhā .pe. tassa mayhaṃ anuruddhā etadahosi accāraddhaviriyaṃ kho me udapādi accāraddhaviriyādhikaraṇañca pana me samādhi cavi samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ . seyyathāpi anuruddhā puriso ubhohi hatthehi vaṭṭakaṃ gāḷhaṃ gaṇheyya so tattheva matameyya 1- evameva kho me 2- anuruddhā accāraddhaviriyaṃ udapādi accāraddha- viriyādhikaraṇañca pana me samādhi cavi samādhimhi cute obhāso @Footnote: 1 Po. Ma. Yu. patameyyā. patameyyāti mareyyāti upakkilesasuttavaṇṇanā. @2 Po. Yu. meti natthi.

--------------------------------------------------------------------------------------------- page305.

Antaradhāyati dassanañca rūpānaṃ . sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaṃ na chambhitattaṃ na ubbilaṃ na duṭṭhullaṃ na accāraddhaviriyanti. [459] So kho ahaṃ anuruddhā .pe. tassa mayhaṃ anuruddhā etadahosi atilīnaviriyaṃ kho me udapādi atilīnaviriyādhikaraṇañca pana me samādhi cavi samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ . seyyathāpi anuruddhā puriso vaṭṭakaṃ sithilaṃ gaṇheyya so tassa hatthato uppateyya evameva kho me anuruddhā atilīnaviriyaṃ udapādi atilīnaviriyādhikaraṇañca pana me samādhi cavi samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ . sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaṃ na chambhitattaṃ na ubbilaṃ na duṭṭhullaṃ na accāraddhaviriyaṃ na atilīnaviriyanti. [460] So kho ahaṃ anuruddhā .pe. tassa mayhaṃ anuruddhā etadahosi abhijappā kho me udapādi abhijappādhikaraṇañca pana me samādhi cavi samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ . sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaṃ na chambhitattaṃ na ubbilaṃ na duṭṭhullaṃ na accāraddhaviriyaṃ na atilīnaviriyaṃ na abhijappāti.

--------------------------------------------------------------------------------------------- page306.

[461] So kho ahaṃ anuruddhā .pe. tassa mayhaṃ etadahosi nānattasaññā kho me udapādi nānattasaññādhikaraṇañca pana me samādhi cavi samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ . sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaṃ na chambhitattaṃ na ubbilaṃ na duṭṭhullaṃ na accāraddhaviriyaṃ na atilīnaviriyaṃ na abhijappā na nānattasaññāti. [462] So kho ahaṃ anuruddhā appamatto ātāpī pahitatto viharanto obhāsañceva sañjānāmi dassanañca rūpānaṃ . so kho pana me obhāso nacirasseva antaradhāyati dassanañca rūpānaṃ . Tassa mayhaṃ anuruddhā etadahosi ko nu kho hetu ko paccayo yena me obhāso antaradhāyati dassanañca rūpānanti . tassa mayhaṃ anuruddhā etadahosi atinijjhāyitattaṃ kho me rūpānaṃ udapādi atinijjhāyitattādhikaraṇañca pana me samādhi cavi samādhimhi cute obhāso antaradhāyati dassanañca rūpānaṃ . sohaṃ tathā karissāmi yathā me puna na vicikicchā uppajjissati na amanasikāro na thīnamiddhaṃ na chambhitattaṃ na ubbilaṃ na duṭṭhullaṃ na accāraddhaviriyaṃ na atilīnaviriyaṃ na abhijappā na nānattasaññā na atinijjhāyitattaṃ rūpānanti. [463] So kho ahaṃ anuruddhā vicikicchā cittassa

--------------------------------------------------------------------------------------------- page307.

Upakkilesoti iti viditvā vicikicchaṃ cittassa upakkilesaṃ pajahiṃ . Amanasikāro cittassa upakkilesoti iti viditvā amanasikāraṃ cittassa upakkilesaṃ pajahiṃ . thīnamiddhaṃ cittassa upakkilesoti iti viditvā thīnamiddhaṃ cittassa upakkilesaṃ pajahiṃ . chambhitattaṃ cittassa upakkilesoti iti viditvā chambhitattaṃ cittassa upakkilesaṃ pajahiṃ . ubbilaṃ cittassa upakkilesoti iti viditvā ubbilaṃ cittassa upakkilesaṃ pajahiṃ . duṭṭhullaṃ cittassa upakkilesoti iti viditvā duṭṭhullaṃ cittassa upakkilesaṃ pajahiṃ. {463.1} Accāraddhaviriyaṃ cittassa upakkilesoti iti viditvā accāraddhaviriyaṃ cittassa upakkilesaṃ pajahiṃ . atilīnaviriyaṃ cittassa upakkilesoti iti viditvā atilīnaviriyaṃ cittassa upakkilesaṃ pajahiṃ . Abhijappā cittassa upakkilesoti iti viditvā abhijappaṃ cittassa upakkilesaṃ pajahiṃ . nānattasaññā cittassa upakkilesoti iti viditvā nānattasaññaṃ cittassa upakkilesaṃ pajahiṃ . atinijjhāyitattaṃ rūpānaṃ cittassa upakkilesoti iti viditvā atinijjhāyitattaṃ rūpānaṃ cittassa upakkilesaṃ pajahiṃ. [464] So kho ahaṃ anuruddhā appamatto ātāpī pahitatto viharanto obhāsaṃ hi kho sañjānāmi na ca rūpāni passāmi rūpāni hi kho passāmi na ca obhāsaṃ sañjānāmi kevalampi rattiṃ kevalampi divasaṃ kevalampi rattindivaṃ . tassa mayhaṃ anuruddhā

--------------------------------------------------------------------------------------------- page308.

Etadahosi ko nu kho hetu ko paccayo yohaṃ obhāsaṃ hi kho sañjānāmi na ca rūpāni passāmi rūpāni hi kho passāmi na ca obhāsaṃ sañjānāmi kevalampi rattiṃ kevalampi divasaṃ kevalampi rattindivanti . tassa mayhaṃ anuruddhā etadahosi yasmiṃ kho ahaṃ samaye rūpanimittaṃ amanasikaritvā obhāsanimittaṃ manasikaromi obhāsaṃ hi kho tasmiṃ samaye sañjānāmi na ca rūpāni passāmi yasmiṃ panāhaṃ samaye obhāsanimittaṃ amanasikaritvā rūpanimittaṃ manasikaromi rūpāni hi kho tasmiṃ samaye passāmi na ca obhāsaṃ sañjānāmi kevalampi rattiṃ kevalampi divasaṃ kevalampi rattindivanti. [465] So kho ahaṃ anuruddhā appamatto ātāpī pahitatto viharanto parittañceva obhāsaṃ sañjānāmi parittāni ca rūpāni passāmi appamāṇañceva obhāsaṃ sañjānāmi appamāṇāni ca rūpāni passāmi kevalampi rattiṃ kevalampi divasaṃ kevalampi rattindivaṃ . Tassa mayhaṃ anuruddhā etadahosi ko nu kho hetu ko paccayo yohaṃ parittañceva obhāsaṃ sañjānāmi parittāni ca rūpāni passāmi appamāṇañceva obhāsaṃ sañjānāmi appamāṇāni ca rūpāni passāmi kevalampi rattiṃ kevalampi divasaṃ kevalampi rattindivanti . Tassa mayhaṃ anuruddhā etadahosi yasmiṃ kho samaye paritto me samādhi hoti parittaṃ me tamhi samaye cakkhu hoti sohaṃ parittena cakkhunā parittañceva obhāsaṃ sañjānāmi parittāni ca rūpāni

--------------------------------------------------------------------------------------------- page309.

Passāmi yasmiṃ pana samaye appamāṇo 1- me samādhi hoti appamāṇaṃ me tamhi samaye cakkhu hoti sohaṃ appamāṇena cakkhunā appamāṇañceva obhāsaṃ sañjānāmi appamāṇāni ca rūpāni passāmi kevalampi rattiṃ kevalampi divasaṃ kevalampi rattindivanti. {465.1} Yato kho me anuruddhā vicikicchā cittassa upakkilesoti iti viditvā vicikicchā cittassa upakkileso pahīno ahosi . Amanasikāro cittassa upakkilesoti iti viditvā amanasikāro cittassa upakkileso pahīno ahosi . thīnamiddhaṃ cittassa upakkilesoti iti viditvā thīnamiddhaṃ cittassa upakkileso pahīno ahosi . Chambhitattaṃ cittassa upakkilesoti iti viditvā chambhitattaṃ cittassa upakkileso pahīno ahosi . ubbilaṃ cittassa upakkilesoti iti viditvā ubbilaṃ cittassa upakkileso pahīno ahosi . duṭṭhullaṃ cittassa upakkilesoti iti viditvā duṭṭhullaṃ cittassa upakkileso pahīno ahosi . accāraddhaviriyaṃ cittassa upakkilesoti iti viditvā accāraddhaviriyaṃ cittassa upakkileso pahīno ahosi . Atilīnaviriyaṃ cittassa upakkilesoti iti viditvā atilīnaviriyaṃ cittassa upakkileso pahīno ahosi . abhijappā cittassa upakkilesoti iti viditvā abhijappā cittassa upakkileso pahīno ahosi . Nānattasaññā cittassa upakkilesoti iti viditvā nānattasaññā cittassa upakkileso pahīno ahosi . atinijjhāyitattaṃ rūpānaṃ @Footnote: 1 Yu. apparitto.

--------------------------------------------------------------------------------------------- page310.

Cittassa upakkilesoti iti viditvā atinijjhāyitattaṃ rūpānaṃ cittassa upakkileso pahīno ahosi . tassa mayhaṃ anuruddhā etadahosi ye kho me cittassa upakkilesā te me pahīnā handadānāhaṃ tividhena samādhiṃ bhāvesinti. [466] So kho ahaṃ anuruddhā savitakkampi savicāraṃ samādhiṃ bhāvesiṃ . avitakkampi vicāramattaṃ samādhiṃ bhāvesiṃ . avitakkampi avicāraṃ samādhiṃ bhāvesiṃ . sappītikampi samādhiṃ bhāvesiṃ . nippītikampi samādhiṃ bhāvesiṃ . sātasahagatampi samādhiṃ bhāvesiṃ . upekkhāsahagatampi samādhiṃ bhāvesiṃ . yato kho me anuruddhā savitakkopi savicāro samādhi bhāvito ahosi . avitakkopi vicāramatto samādhi bhāvito ahosi . avitakkopi avicāro samādhi bhāvito ahosi . sappītikopi samādhi bhāvito ahosi . nippītikopi samādhi bhāvito ahosi . Sātasahagatopi samādhi bhāvito ahosi . upekkhāsahagatopi samādhi bhāvito ahosi . ñāṇañca pana me dassanaṃ udapādi akuppā me vimutti ayamantimā jāti natthidāni punabbhavoti. Idamavoca bhagavā attamano āyasmā anuruddho bhagavato bhāsitaṃ abhinandīti. Upakkilesasuttaṃ niṭṭhitaṃ aṭṭhamaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 14 page 295-310. https://84000.org/tipitaka/read/roman_read.php?B=14&A=5887&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=14&A=5887&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=439&items=28              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=28              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=439              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=3747              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=3747              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]