ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

                      Bālapaṇḍitasuttaṃ
     [467]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [468]    Bhagavā    etadavoca    tīṇīmāni    bhikkhave   bālassa
bālalakkhaṇāni   bālanimittāni   bālāpadānāni  .  katamāni  tīṇi  .  idha
bhikkhave  bālo  duccintitacintī  ca  hoti  dubbhāsitabhāsī  ca dukkaṭakammakārī
ca   .   no   cetaṃ   bhikkhave   bālo   duccintitacintī   ca   abhavissa
dubbhāsitabhāsī   ca   dukkaṭakammakārī  ca  .  kena  naṃ  paṇḍitā  jāneyyuṃ
bālo   ayaṃ   bhavaṃ   asappurisoti   .  yasmā  ca  kho  bhikkhave  bālo
duccintitacintī    ca    hoti    dubbhāsitabhāsī   ca   dukkaṭakammakārī   ca
tasmā   naṃ   paṇḍitā   jānanti   bālo   ayaṃ   bhavaṃ   asappurisoti .
Sa   kho   so  bhikkhave  bālo  tividhaṃ  diṭṭheva  dhamme  dukkhaṃ  domanassaṃ
paṭisaṃvedeti.
     [469]  Sace  bhikkhave  bālo sabhāyaṃ vā nisinno hoti rathiyāya 1-
vā  nisinno  hoti  siṅghāṭake  vā  nisinno  hoti  tatra  [2]-  jano
tajjaṃ   tassāruppaṃ  kathaṃ  manteti  .  sace  bhikkhave  bālo  pāṇātipātī
hoti   adinnādāyī   hoti   kāmesumicchācārī   hoti   musāvādī  hoti
surāmerayamajjapamādaṭṭhāyī    hoti    tatra    bhikkhave   bālassa   evaṃ
@Footnote: 1 Ma. rathikāya .  2 Po. Ma. Yu. etthantare cesaddo dissati.
Hoti   yaṃ   kho   jano   tajjaṃ   tassāruppaṃ   kathaṃ  manteti  saṃvijjante
te   ca   1-   dhammā   mayi   ahañca  tesu  dhammesu  sandissāmīti .
Idaṃ    bhikkhave    bālo   paṭhamaṃ   diṭṭheva   dhamme   dukkhaṃ   domanassaṃ
paṭisaṃvedeti.
     [470]   Puna   caparaṃ   bhikkhave   bālo  passati  rājāno  coraṃ
āgucāriṃ  gahetvā  vividhā  kammakāraṇā  kārente  kasāhipi  tāḷente
vettehipi   tāḷente   addhadaṇḍakehipi   tāḷente  hatthampi  chindante
pādampi    chindante    hatthapādampi    chindante    kaṇṇampi   chindante
nāsampi   chindante   kaṇṇanāsampi   chindante   bilaṅgathālikampi  karonte
saṅkhamuṇḍikampi   karonte   rāhumukhampi  karonte  jotimālikampi  karonte
hatthapajjotikampi    karonte   erakavattikampi   karonte   cīrakavāsikampi
karonte   eṇeyyakampi   karonte  balisamaṃsikampi  karonte  kahāpaṇakampi
karonte    khārāpatacchikampi    karonte    palīghaparivattikampi   karonte
palālapīṭhakampi   karonte   tattenapi   telena   osiñcante   sunakhehipi
khādāpente     jīvantampi    sūle    uttāsente    asināpi    sīsaṃ
chindante   .   tatra   bhikkhave   bālassa  evaṃ  hoti  yathārūpānaṃ  kho
pāpakānaṃ   kammānaṃ   hetu  rājāno  coraṃ  āgucāriṃ  gahetvā  vividhā
kammakāraṇā    kārenti   kasāhipi   tāḷenti   .pe.   asināpi   sīsaṃ
chindanti   .   saṃvijjante   te  ca  dhammā  mayi  ahañca  tesu  dhammesu
sandissāmi   .  mañcepi  rājāno  jāneyyuṃ  mampi  rājāno  gahetvā
@Footnote: 1 Po. Ma. casaddo na dissati.
Vividhā   kammakāraṇā   kāreyyuṃ   kasāhipi   tāḷeyyuṃ  .pe.  jīvantampi
sūle   uttāseyyuṃ   asināpi   sīsaṃ   chindeyyunti   .  idampi  bhikkhave
bālo dutiyaṃ diṭṭheva dhamme dukkhaṃ domanassaṃ paṭisaṃvedeti.
     [471]  Puna  caparaṃ  bhikkhave  bālaṃ  pīṭhasamārūḷhaṃ  vā mañcasamārūḷhaṃ
vā   chamāyaṃ   vā  semānaṃ  yānissa  pubbe  pāpakāni  kammāni  katāni
kāyena   duccaritāni   vācāya   duccaritāni  manasā  duccaritāni  tānissa
tamhi     samaye     olambanti    ajjholambanti    abhippalambanti   .
Seyyathāpi   bhikkhave   mahataṃ   pabbatakūṭānaṃ  chāyā  sāyaṇhasamayaṃ  paṭhaviyā
olambanti    ajjholambanti    abhippalambanti   evameva   kho   bhikkhave
bālaṃ  pīṭhasamārūḷhaṃ  vā  mañcasamārūḷhaṃ  vā  chamāyaṃ  vā  semānaṃ yānissa
pubbe    pāpakāni   kammāni   katāni   kāyena   duccaritāni   vācāya
duccaritāni   manasā   duccaritāni   tānissa   tamhi   samaye   olambanti
ajjholambanti    abhippalambanti    .   tatra   bhikkhave   bālassa   evaṃ
hoti  akataṃ  vata  me  kalyāṇaṃ  akataṃ  kusalaṃ  akataṃ  bhīruttāṇaṃ  kataṃ  pāpaṃ
kataṃ   luddaṃ   kataṃ   kibbisaṃ   yāvatā  hoti  akatakalyāṇānaṃ  akatakusalānaṃ
akatabhīruttāṇānaṃ    katapāpānaṃ    kataluddānaṃ    katakibbisānaṃ    gati   taṃ
gatiṃ   pecca   gacchāmīti   .   so  socati  kilamati  paridevati  urattāḷiṃ
kandati   sammohaṃ   āpajjati   .   idaṃ   kho   bhikkhave   bālo  tatiyaṃ
diṭṭheva dhamme dukkhaṃ domanassaṃ paṭisaṃvedeti.
     [472]  Sa  kho  so  bhikkhave  bālo  kāyena  duccaritaṃ  caritvā
vācāya   duccaritaṃ   caritvā   manasā  duccaritaṃ  caritvā  kāyassa  bhedā
parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjati   .  yaṃ  kho
taṃ   bhikkhave   sammā   vadamāno   vadeyya   ekantaṃ   aniṭṭhaṃ  ekantaṃ
akantaṃ   ekantaṃ   amanāpanti   nirayameva  taṃ  sammā  vadamāno  vadeyya
ekantaṃ   aniṭṭhaṃ   ekantaṃ   akantaṃ   ekantaṃ  amanāpanti  .  yāvañcidaṃ
bhikkhave upamāpi na sukarā yāva dukkhā nirayāti.
     [473]   Evaṃ   vutte   aññataro   bhikkhu   bhagavantaṃ  etadavoca
sakkā   pana  bhante  upamā  kātunti  .  sakkā  bhikkhūti  bhagavā  avoca
seyyathāpi   bhikkhave   coraṃ  āgucāriṃ  gahetvā  rañño  dasseyyuṃ  ayaṃ
te   deva  coro  āgucārī  imassa  yaṃ  icchasi  taṃ  daṇḍaṃ  paṇehīti .
Tamenaṃ   rājā   evaṃ   vadeyya   gacchatha  bho  imaṃ  purisaṃ  pubbaṇhasamayaṃ
sattisatena   hanathāti   .   tamenaṃ  pubbaṇhasamayaṃ  sattisatena  haneyyuṃ .
Atha  rājā  majjhantikasamayaṃ  evaṃ  vadeyya  ambho  kathaṃ  so  purisoti .
Tatheva  deva  jīvatīti  .  tamenaṃ  rājā  evaṃ vadeyya gacchatha bho taṃ purisaṃ
majjhantikasamayaṃ    sattisatena    hanathāti    .    tamenaṃ    majjhantikasamayaṃ
sattisatena   haneyyuṃ   .   atha   rājā   sāyaṇhasamayaṃ   evaṃ  vadeyya
ambho   kathaṃ  so  purisoti  .  tatheva  deva  jīvatīti  .  tamenaṃ  rājā
evaṃ    vadeyya   gacchatha   bho   taṃ   purisaṃ   sāyaṇhasamayaṃ   sattisatena
hanathāti   .   tamenaṃ   sāyaṇhasamayaṃ   sattisatena   haneyyuṃ   .  taṃ  kiṃ
Maññatha   bhikkhave   api   nu   so   puriso  tīhi  sattisatehi  haññamāno
tatonidānaṃ   dukkhaṃ   domanassaṃ   paṭisaṃvediyethāti   .  ekissāpi  bhante
sattiyā    haññamāno    so    puriso   tatonidānaṃ   dukkhaṃ   domanassaṃ
paṭisaṃvediyetha ko pana vādo tīhi sattisatehīti.
     [474]   Atha   kho  bhagavā  parittaṃ  pāṇimattaṃ  pāsāṇaṃ  gahetvā
bhikkhū   āmantesi   taṃ  kiṃ  maññatha  bhikkhave  katamo  nu  kho  mahantataro
yo   cāyaṃ  mayā  paritto  pāṇimatto  pāsāṇo  gahito  [1]-  himavā
pabbatarājāti    .    appamattako    ayaṃ   bhante   bhagavatā   paritto
pāṇimatto    pāsāṇo    gahito    himavantaṃ   pabbatarājānaṃ   upanidhāya
saṅkhampi   na   upeti  kalabhāgampi  na  upeti  upanidhampi  na  upetīti .
Evameva   2-   bhikkhave   yaṃ  3-  puriso  tīhi  sattisatehi  haññamāno
tatonidānaṃ   dukkhaṃ   domanassaṃ   paṭisaṃvedeti  .  taṃ  nirayassa  4-  dukkhaṃ
upanidhāya   saṅkhampi   na   upeti   kalabhāgampi  na  upeti  upanidhampi  na
upeti.
     [475]   Tamenaṃ  bhikkhave  nirayapālā  pañcavidhabandhanaṃ  nāma  kāraṇaṃ
kārenti   .   tattaṃ   ayokhīlaṃ  hatthe  gamenti  tattaṃ  ayokhīlaṃ  dutiye
hatthe   gamenti   tattaṃ   ayokhīlaṃ   pāde   gamenti   tattaṃ   ayokhīlaṃ
dutiye   pāde   gamenti   tattaṃ   ayokhīlaṃ  majjhe  urasmiṃ  gamenti .
So  tattha  dukkhā  tippā  kaṭukā  vedanā  vedeti  na  ca  tāva  kālaṃ
karoti   yāva   na   taṃ   pāpakammaṃ   byantīhoti   .   tamenaṃ  bhikkhave
@Footnote: 1 Ma. yo ca himavā pabbatarājāti. 2 Ma. Yu. evameva khoti dissati.
@3 Ma. Yu. yaṃ so purisoti dissati 4 Yu. taṃ nerayikassa upanidhāya. Ma. taṃ nirayakassa
@dukkhassa upanidhāya.
Nirayapālā   saṃvedhetvā   1-  kuṭhārīhi  tacchanti  .  so  tattha  dukkhā
tippā   .pe.   byantīhoti   .  tamenaṃ  bhikkhave  nirayapālā  uddhaṃpādaṃ
adhosiraṃ   gahetvā   vāsīhi   tacchanti   .   so  tattha  dukkhā  tippā
.pe.   byantīhoti   .   tamenaṃ  bhikkhave  nirayapālā  rathe  yojetvā
ādittāya     paṭhaviyā     sampajjalitāya    sañjotibhūtāya    sārentipi
paccāsārentipi   .   so  tattha  dukkhā  tippā  .pe.  byantīhoti .
Tamenaṃ   bhikkhave   nirayapālā  mahantaṃ  aṅgārapabbataṃ  ādittaṃ  sampajjalitaṃ
sañjotibhūtaṃ   āropentipi   oropentipi  .  so  tattha  dukkhā  tippā
kaṭukā  vedanā  vedeti  na  ca  tāva  kālaṃ  karoti yāva na taṃ pāpakammaṃ
byantīhoti.
     {475.1}    Tamenaṃ   bhikkhave   nirayapālā   uddhaṃpādaṃ   adhosiraṃ
gahetvā   tattāya   lohakumbhiyā   pakkhipanti   ādittāya  sampajjalitāya
sañjotibhūtāya   .   so   tattha   pheṇuddehakaṃ   paccati   .  so  tattha
pheṇuddehakaṃ   paccamāno   sakimpi   uddhaṃ   gacchati  sakimpi  adho  gacchati
sakimpi   tiriyaṃ   gacchati   .  so  tattha  dukkhā  tippā  kaṭukā  vedanā
vedeti  na  ca  tāva  kālaṃ  karoti  yāva  na  taṃ pāpakammaṃ byantīhoti.
Tamenaṃ    bhikkhave    nirayapālā    mahāniraye    pakkhipanti    .   so
kho    pana    bhikkhave   mahānirayo   catukkaṇṇo   catudvāro   vibhatto
bhāgaso    mito    ayopākārapariyanto    ayasā   paṭikkujjito   tassa
ayomayā   bhūmi   jalitā   tejasā   yuttā  samantā  yojanasataṃ  pharitvā
@Footnote: 1 Po. Ma. Yu. saṃvesetvāti dissati.
Tiṭṭhati   sabbadā   .   anekapariyāyenapi   kho   ahaṃ  bhikkhave  nirayakathaṃ
katheyyaṃ   .   yāvañcidaṃ   bhikkhave  na  sukaraṃ  akkhānena  pāpuṇituṃ  yāva
dukkhā nirayā.
     [476]   Santi   bhikkhave   tiracchānagatā   pāṇā   tiṇabhakkhā .
Te  allānipi  1-  tiṇāni  dantullehakaṃ  khādanti  .  katame  ca bhikkhave
tiracchānagatā   pāṇā   tiṇabhakkhā   assā   2-  goṇā  gadrabhā  ajā
migā   ye   vā   panaññepi  keci  tiracchānagatā  pāṇā  tiṇabhakkhā .
Sa  kho  so  bhikkhave  bālo  idha  pubbe  rasādo  idha pāpāni kammāni
karitvā   kāyassa  bhedā  parammaraṇā  tesaṃ  sattānaṃ  sahabyataṃ  upapajjati
ye te sattā tiṇabhakkhā.
     [477]   Santi  bhikkhave  tiracchānagatā  pāṇā  gūthabhakkhā  .  te
dūratova    gūthagandhaṃ   ghāyitvā   dhāvanti   ettha   bhuñjissāma   ettha
bhuñjissāmāti   .   seyyathāpi  nāma  brāhmaṇā  āhutigandhena  dhāvanti
ettha    bhuñjissāma    ettha   bhuñjissāmāti   evameva   kho   santi
bhikkhave   tiracchānagatā   pāṇā   gūthabhakkhā   .  te  dūratova  gūthagandhaṃ
ghāyitvā    dhāvanti   ettha   bhuñjissāma   ettha   bhuñjissāmāti  .
Katame   ca   bhikkhave   tiracchānagatā  pāṇā  gūthabhakkhā  kukkuṭā  sūkarā
soṇā   siṅgālā   ye   vā   panaññepi   keci  tiracchānagatā  pāṇā
gūthabhakkhā   .  sa  kho  so  bhikkhave  bālo  idha  pubbe  rasādo  idha
pāpāni   kammāni   karitvā  kāyassa  bhedā  parammaraṇā  tesaṃ  sattānaṃ
@Footnote: 1 Yu. te allānipi tiṇāni sukkhāni. Ma. te allānipi tiṇāni sukkhānipi
@tiṇāni. 2 Ma. hatthī assā ....
Sahabyataṃ upapajjati ye te sattā gūthabhakkhā.
     [478]  Santi  bhikkhave  tiracchānagatā  pāṇā  andhakāre  jāyanti
andhakāre  jīyanti  andhakāre  mīyanti  .  katame ca bhikkhave tiracchānagatā
pāṇā   andhakāre   jāyanti   andhakāre   jīyanti   andhakāre  mīyanti
kīṭā  [1]-  paṭaṅgā  gaṇḍuppādā  ye  vā panaññepi keci tiracchānagatā
pāṇā   andhakāre   jāyanti  andhakāre  jīyanti  andhakāre  mīyanti .
Sa   kho   so   bhikkhave   bālo   idha  pubbe  rasādo  idha  pāpāni
kammāni    karitvā    kāyassa    bhedā   parammaraṇā   tesaṃ   sattānaṃ
sahabyataṃ   upapajjati   ye   te  sattā  andhakāre  jāyanti  andhakāre
jīyanti andhakāre mīyanti.
     [479]   Santi   bhikkhave  tiracchānagatā  pāṇā  udakasmiṃ  jāyanti
udakasmiṃ   jīyanti  udakasmiṃ  mīyanti  .  katame  ca  bhikkhave  tiracchānagatā
pāṇā    udakasmiṃ    jāyanti    udakasmiṃ    jīyanti    udakasmiṃ   mīyanti
macchā   kacchapā   suṃsumārā   ye   vā  panaññepi  keci  tiracchānagatā
pāṇā    udakasmiṃ   jāyanti   udakasmiṃ   jīyanti   udakasmiṃ   mīyanti  .
Sa   kho   so   bhikkhave   bālo   idha  pubbe  rasādo  idha  pāpāni
kammāni   karitvā   kāyassa  bhedā  parammaraṇā  tesaṃ  sattānaṃ  sahabyataṃ
upapajjati    ye   te   sattā   udakasmiṃ   jāyanti   udakasmiṃ   jīyanti
udakasmiṃ mīyanti.
     [480]   Santi   bhikkhave  tiracchānagatā  pāṇā  asucismiṃ  jāyanti
@Footnote: 1 Ma. Yu. puḷavā.
Asucismiṃ   jīyanti  asucismiṃ  mīyanti  .  katame  ca  bhikkhave  tiracchānagatā
pāṇā    asucismiṃ   jāyanti   asucismiṃ   jīyanti   asucismiṃ   mīyanti  .
Ye   te   bhikkhave   sattā   pūtimacche   vā  jāyanti  pūtimacche  vā
jīyanti   pūtimacche   vā   mīyanti   pūtikuṇape   vā   ...  pūtikummāse
vā  ...  candanikāya  vā  ...  oḷigalle  vā  jāyanti  .pe.  ye
vā    panaññepi    keci    tiracchānagatā   pāṇā   asucismiṃ   jāyanti
asucismiṃ   jīyanti   asucismiṃ   mīyanti   .  sa  kho  so  bhikkhave  bālo
idha    pubbe   rasādo   idha   pāpāni   kammāni   karitvā   kāyassa
bhedā   parammaraṇā   tesaṃ   sattānaṃ   sahabyataṃ   upapajjati   ye   te
sattā    asucismiṃ   jāyanti   asucismiṃ   jīyanti   asucismiṃ   mīyanti  .
Anekapariyāyenapi   kho   ahaṃ   bhikkhave   tiracchānayonikathaṃ   katheyyaṃ .
Yāvañcidaṃ   bhikkhave   na   sukaraṃ   akkhānena   pāpuṇituṃ   yāva   dukkhā
tiracchānayoni.
     [481]  Seyyathāpi  bhikkhave  puriso  ekacchiggaḷaṃ  yugaṃ mahāsamudde
pakkhipeyya   .   tamenaṃ  puratthimo  vāto  pacchimena  saṃhareyya  pacchimo
vāto   puratthimena   saṃhareyya   uttaro   vāto   dakkhiṇena  saṃhareyya
dakkhiṇo   vāto   uttarena   saṃhareyya   .  tatrāssa  kāṇo  kacchapo
so   vassasatassa   1-   accayena  sakiṃ  ummujjeyya  .  taṃ  kiṃ  maññatha
bhikkhave   api   nu   so   kāṇo  kacchapo  amusmiṃ  ekacchiggaḷe  yuge
gīvaṃ   paveseyyāti   .   no   hetaṃ  bhante  yadi  nūna  bhante  kadāci
@Footnote: 1 Ma. āmeṇḍitaṃ.
Karahaci   dīghassa   addhuno   accayenāti  .  khippataraṃ  kho  so  bhikkhave
kāṇo   kacchapo  amusmiṃ  ekacchiggaḷe  yuge  gīvaṃ  paveseyya  .  ato
dullabhatarāhaṃ   bhikkhave   manussattaṃ   vadāmi   sakiṃ  vinipātagatena  bālena
taṃ  kissa  hetu  na  hettha  bhikkhave  atthi dhammacariyā samacariyā kusalakiriyā
puññakiriyā aññamaññakhādikā ettha bhikkhave vattati dubbalamārikā 1-.
     [482]  Sa  kho  so  bhikkhave  bālo  sace  kadāci karahaci dīghassa
addhuno    accayena    manussattaṃ   āgacchati   yāni   tāni   nīcakulāni
caṇḍālakulaṃ   vā   nesādakulaṃ   vā  venukulaṃ  2-  vā  rathakārakulaṃ  vā
pukkusakulaṃ  vā  tathārūpe  kule  pacchā  jāyati daḷidde appannapānabhojane
kasiravuttike   yattha   kasirena   ghāsacchādo   labbhati  .  so  ca  hoti
dubbaṇṇo      duddasiko      okoṭimako      bahvābādho     kāṇo
vā   kuṇī  vā  khañjo  vā  pakkhahato  vā  na  lābhī  annassa  pānassa
vatthassa    yānassa    mālāgandhavilepanassa   seyyāvasathapadīpeyyassa  .
So   kāyena   duccaritaṃ  carati  vācāya  duccaritaṃ  carati  manasā  duccaritaṃ
carati   .   so   kāyena  duccaritaṃ  caritvā  vācāya  duccaritaṃ  caritvā
manasā   duccaritaṃ   caritvā   kāyassa  bhedā  parammaraṇā  apāyaṃ  duggatiṃ
vinipātaṃ nirayaṃ upapajjati.
     [483]   Seyyathāpi   bhikkhave  akkhadhutto  paṭhameneva  kaliggahena
puttampi   jīyetha  dārampi  jīyetha  sabbaṃ  sāpateyyampi  jīyetha  uttarimpi
@Footnote: 1 sabbapotthakesu dubbalakhādikāti dissati .  2 Ma. venakulaṃ. Yu. veṇakulaṃ.
Addhubandhaṃ   1-  nigaccheyya  .  appamattako  so  bhikkhave  kaliggaho  yaṃ
so   akkhadhutto   paṭhameneva   kaliggahena   puttampi   jīyetha   dārampi
jīyetha   sabbaṃ  sāpateyyampi  jīyetha  uttarimpi  addhubandhaṃ  nigaccheyya .
Atha  kho  ayameva  tato  mahantataro  kaliggaho  yaṃ  so  bālo  kāyena
duccaritaṃ   caritvā   vācāya  duccaritaṃ  caritvā  manasā  duccaritaṃ  caritvā
kāyassa    bhedā    parammaraṇā    apāyaṃ    duggatiṃ    vinipātaṃ   nirayaṃ
upapajjati. Ayaṃ bhikkhave kevalā paripūrā bālabhūmīti.
     [484]     Tīṇīmāni     bhikkhave     paṇḍitassa    paṇḍitalakkhaṇāni
paṇḍitanimittāni   paṇḍitāpadānāni   .   katamāni   tīṇi  .  idha  bhikkhave
paṇḍito   sucintitacintī   ca  hoti  subhāsitabhāsī  ca  sukatakammakārī  ca .
No   cetaṃ  bhikkhave  paṇḍito  sucintitacintī  ca  abhavissa  subhāsitabhāsī  ca
sukatakammakārī   ca   .   kena   naṃ   paṇḍitā   jāneyyuṃ  paṇḍito  ayaṃ
bhavaṃ   sappurisoti   .   yasmā   ca  kho  bhikkhave  paṇḍito  sucintitacintī
ca   hoti   subhāsitabhāsī   ca   sukatakammakārī   ca   tasmā  taṃ  paṇḍitā
jānanti   paṇḍito   ayaṃ   bhavaṃ   sappurisoti   .  sa  kho  so  bhikkhave
paṇḍito tividhaṃ diṭṭheva dhamme sukhaṃ somanassaṃ paṭisaṃvedeti.
     [485]   Sace   bhikkhave   paṇḍito   sabhāyaṃ  vā  nisinno  hoti
rathiyāya   vā   nisinno   hoti   siṅghāṭake  vā  nisinno  hoti  tatra
jano   tajjaṃ   tassāruppaṃ   kathaṃ   manteti   .  sace  bhikkhave  paṇḍito
@Footnote: 1 Yu. anubandhanti dissati.
Pāṇātipātā    paṭivirato    hoti    adinnādānā    paṭivirato   hoti
kāmesumicchācārā    paṭivirato    hoti   musāvādā   paṭivirato   hoti
surāmerayamajjapamādaṭṭhānā   paṭivirato   hoti   tatra  bhikkhave  paṇḍitassa
evaṃ   hoti  yaṃ  kho  jano  tajjaṃ  tassāruppaṃ  kathaṃ  manteti  saṃvijjante
te   dhammā  mayi  ahañca  tesu  dhammesu  sandissāmīti  .  idaṃ  bhikkhave
paṇḍito paṭhamaṃ diṭṭheva dhamme sukhaṃ somanassaṃ paṭisaṃvedeti.
     [486]   Puna   caparaṃ   bhikkhave  paṇḍito  passati  rājāno  coraṃ
āgucāriṃ  gahetvā  vividhā  kammakāraṇā  kārente  kasāhipi  tāḷente
vettehipi   tāḷente   addhadaṇḍakehipi   tāḷente  hatthampi  chindante
pādampi    chindante    hatthapādampi    chindante    kaṇṇampi   chindante
nāsampi   chindante   kaṇṇanāsampi   chindante   bilaṅgathālikampi  karonte
saṅkhamuṇḍikampi   karonte   rāhumukhampi  karonte  jotimālikampi  karonte
hatthapajjotikampi    karonte   erakavattikampi   karonte   cīrakavāsikampi
karonte   eṇeyyakampi   karonte  baḷisamaṃsikampi  karonte  kahāpaṇakampi
karonte    khārāpatacchikampi    karonte    palīghaparivattikampi   karonte
palālapīṭhakampi   karonte   tattenapi   telena   osiñcante   sunakhehipi
khādāpente jīvantampi sūle uttāsente asināpi sīsaṃ chindante.
     {486.1} Tatra bhikkhave paṇḍitassa evaṃ hoti yathārūpānaṃ kho pāpakānaṃ
kammānaṃ  hetu  rājāno  coraṃ  āgucāriṃ  gahetvā  vividhā  kammakāraṇā
kārenti    kasāhipi    tāḷenti   addhadaṇḍakehipi   tāḷenti   hatthampi
Chindanti   pādampi   chindanti   hatthapādampi   chindanti   kaṇṇampi  chindanti
nāsampi    chindanti    kaṇṇanāsampi   chindanti   bilaṅgathālikampi   karonti
saṅkhamuṇḍikampi   karonti   rāhumukhampi   karonti   jotimālikampi   karonti
hatthapajjotikampi    karonti    erakavattikampi    karonti   cīrakavāsikampi
karonti   eṇeyyakampi   karonti  baḷisamaṃsikampi  karonti  khārāpatacchikampi
karonti     palīghaparivattikampi     karonti     palālapīṭhakampi     karonti
tattenapi    telena    osiñcanti   sunakhehipi   khādāpenti   jīvantampi
sūle   uttāsenti   asināpi   sīsaṃ   chindanti  .  na  te  dhammā  mayi
saṃvijjanti    ahañca    na   tesu   dhammesu   sandissāmīti   .   idampi
bhikkhave paṇḍito dutiyaṃ diṭṭheva dhamme sukhaṃ somanassaṃ paṭisaṃvedeti.
     [487]    Puna    caparaṃ    bhikkhave   paṇḍitaṃ   pīṭhasamārūḷhaṃ   vā
mañcasamārūḷhaṃ   vā   chamāyaṃ   vā  semānaṃ  yānissa  pubbe  kalyāṇāni
kammāni  katāni  kāyena  sucaritāni  vācāya  sucaritāni  manasā  sucaritāni
tānissa   tamhi   samaye   olambanti   ajjholambanti   abhippalambanti .
Seyyathāpi   bhikkhave   mahataṃ   pabbatakūṭānaṃ  chāyā  sāyaṇhasamayaṃ  paṭhaviyā
olambanti    ajjholambanti    abhippalambanti   evameva   kho   bhikkhave
paṇḍitaṃ   pīṭhasamārūḷhaṃ   vā   mañcasamārūḷhaṃ   vā   chamāyaṃ  vā  semānaṃ
yānissa    pubbe   kalyāṇāni   kammāni   katāni   kāyena   sucaritāni
vācāya   sucaritāni  manasā  sucaritāni  tānissa  tamhi  samaye  olambanti
ajjholambanti    abhippalambanti   .   tatra   bhikkhave   paṇḍitassa   evaṃ
Hoti   akataṃ   vata  me  pāpaṃ  akataṃ  luddaṃ  akataṃ  kibbisaṃ  kataṃ  kalyāṇaṃ
kataṃ   kusalaṃ   kataṃ   bhīruttāṇaṃ   yāvatā  hoti  akatapāpānaṃ  akataluddānaṃ
akatakibbisānaṃ    katakalyāṇānaṃ    katakusalānaṃ   katabhīruttāṇānaṃ   gati   taṃ
gatiṃ   pecca   gacchāmīti   .  so  na  socati  na  kilamati  na  paridevati
na   urattāḷiṃ   kandati   na   sammohaṃ   āpajjati   .  idampi  bhikkhave
paṇḍito tatiyaṃ diṭṭheva dhamme sukhaṃ somanassaṃ paṭisaṃvedeti.
     [488]  Sa  kho  so  bhikkhave  paṇḍito  kāyena  sucaritaṃ  caritvā
vācāya   sucaritaṃ   caritvā   manasā   sucaritaṃ   caritvā  kāyassa  bhedā
parammaraṇā   sugatiṃ   saggaṃ   lokaṃ   upapajjati   .  yaṃ  kho  taṃ  bhikkhave
sammā   vadamāno   vadeyya   ekantaṃ   iṭṭhaṃ   ekantaṃ  kantaṃ  ekantaṃ
manāpanti   saggameva   taṃ   sammā   vadamāno   vadeyya  ekantaṃ  iṭṭhaṃ
ekantaṃ   kantaṃ   ekantaṃ   manāpanti   .   yāvañcidaṃ  bhikkhave  upamāpi
na sukarā yāva sukhā saggāti.
     [489]   Evaṃ   vutte   aññataro   bhikkhu   bhagavantaṃ  etadavoca
sakkā   pana  bhante  upamā  kātunti  .  sakkā  bhikkhūti  bhagavā  avoca
seyyathāpi   bhikkhave   rājā   cakkavatti   sattahi  ratanehi  samannāgato
catūhi   ca   iddhīhi  tatonidānaṃ  sukhaṃ  somanassaṃ  paṭisaṃvedeti  .  katamehi
sattahi.
     [490]  Idha  bhikkhave  rañño  khattiyassa muddhāvasittassa tadahuposathe
paṇṇarase       sīsanhātassa      uposathikassa      uparipāsādavaragatassa
Dibbaṃ  cakkaratanaṃ  pātubhavati  sahassāraṃ  sanemikaṃ  sanābhikaṃ sabbākāraparipūraṃ.
Disvāna    1-   rañño   khattiyassa   muddhāvasittassa   etadahosi   sutaṃ
kho    pana    metaṃ    yassa    rañño    muddhāvasittassa   tadahuposathe
paṇṇarase    sīsanhātassa    uposathikassa    uparipāsādavaragatassa    dibbaṃ
cakkaratanaṃ    pātubhavati   sahassāraṃ   sanemikaṃ   sanābhikaṃ   sabbākāraparipūraṃ
so  hoti  rājā  cakkavatti  assaṃ  nu  kho  ahaṃ  rājā  cakkavattīti .
Atha  kho  bhikkhave  rājā  khattiyo  muddhāvasitto  uṭṭhāyāsanā  vāmena
hatthena   bhiṅgāraṃ   gahetvā   dakkhiṇena   hatthena  cakkaratanaṃ  abbhukīrati
pavattatu bhavaṃ cakkaratanaṃ abhivijinātu bhavaṃ cakkaratananti.
     {490.1}  Atha  kho  taṃ  bhikkhave  cakkaratanaṃ  puratthimaṃ  disaṃ pavattati
anvadeva  rājā  cakkavatti  saddhiṃ  caturaṅginiyā  senāya . Yasmiṃ kho pana
bhikkhave  padese  cakkaratanaṃ  patiṭṭhāti  tatra  rājā cakkavatti vāsaṃ upeti
saddhiṃ  caturaṅginiyā  senāya  .  ye  kho  pana  bhikkhave puratthimāya disāya
paṭirājāno   te   rājānaṃ   cakkavattiṃ  upasaṅkamitvā  evamāhaṃsu  ehi
kho    mahārāja    svāgataṃ   mahārāja   sakante   mahārāja   anusāsa
mahārājāti   .   rājā   cakkavatti   evamāha   pāṇo  na  hantabbo
adinnaṃ   nādātabbaṃ   kāmesumicchā   na  caritabbā  musā  na  bhāsitabbā
majjaṃ   na   pātabbaṃ   yathābhūtañca  bhuñjathāti  .  ye  kho  pana  bhikkhave
puratthimāya  disāya  paṭirājāno  te  rañño  cakkavattissa  anuyuttā  2-
ahesuṃ.
@Footnote: 1 Ma. taṃ disvāna .  2 Ma. anuyantā bhavanti. Yu. anuyattā bhavanti.
     {490.2}   Atha   kho   taṃ   bhikkhave  cakkaratanaṃ  puratthimaṃ  samuddaṃ
ajjhogahetvā     paccuttaritvā    dakkhiṇaṃ    disaṃ    pavattati    .pe.
Dakkhiṇaṃ     disaṃ     samuddaṃ    ajjhogahetvā    paccuttaritvā    pacchimaṃ
disaṃ    pavattati    .pe.    pacchimaṃ    disaṃ    samuddaṃ    ajjhogahetvā
paccuttaritvā   uttaraṃ   disaṃ  pavattati  anvadeva  rājā  cakkavatti  saddhiṃ
caturaṅginiyā   senāya   .  yasmiṃ  kho  pana  bhikkhave  padese  cakkaratanaṃ
patiṭṭhāti   tatra   rājā   cakkavatti   vāsaṃ  upeti  saddhiṃ  caturaṅginiyā
senāya.
     {490.3}  Ye  kho  pana  bhikkhave uttarāya disāya paṭirājāno te
rājānaṃ   cakkavattiṃ   upasaṅkamitvā   evamāhaṃsu   ehi   kho  mahārāja
svāgataṃ   mahārāja  sakante  mahārāja  anusāsa  mahārājāti  .  rājā
cakkavatti    evamāha    pāṇo    na   hantabbo   adinnaṃ   nādātabbaṃ
kāmesu   micchā  na  caritabbā  musā  na  bhāsitabbā  majjaṃ  na  pātabbaṃ
yathābhūtañca   bhuñjathāti   .   ye   kho  pana  bhikkhave  uttarāya  disāya
paṭirājāno te rañño cakkavattissa anuyuttā ahesuṃ.
     {490.4}   Atha  kho  taṃ  bhikkhave  cakkaratanaṃ  samuddapariyantaṃ  paṭhavī
abhivijinitvā    tamenaṃ   rājadhāniṃ   paccāgantvā   rañño   cakkavattissa
antepuradvāre    akkhāhataṃ    maññe    tiṭṭhati   rañño   cakkavattissa
antepuradvāraṃ    upasobhayamānaṃ    .    rañño   bhikkhave   cakkavattissa
evarūpaṃ cakkaratanaṃ pātubhavati.
     [491]   Puna   caparaṃ   bhikkhave   rañño   cakkavattissa  hatthiratanaṃ
pātubhavati    .    sabbaseto    sattappatiṭṭho   iddhimā   vehāsaṅgamo
Uposatho   nāma   nāgarājā   .   disvāna  rañño  cakkavattissa  cittaṃ
pasīdati   bhaddakaṃ   vata   bho  hatthiyānaṃ  sace  damathaṃ  upeyyāti  .  atha
kho   taṃ   bhikkhave   hatthiratanaṃ   seyyathāpi  nāma  bhaddo  hatthājānīyo
dīgharattaṃ   suparidanto   evameva   damathaṃ   upeti   .  bhūtapubbaṃ  bhikkhave
rājā    cakkavatti    tameva    hatthiratanaṃ    vīmaṃsamāno    pubbaṇhasamayaṃ
abhirūhitvā    samuddapariyantaṃ   paṭhaviṃ   anupariyāyitvā   tameva   rājadhāniṃ
paccāgantvā    pātarāsamakāsi    .    rañño   bhikkhave   cakkavattissa
evarūpaṃ hatthiratanaṃ pātubhavati.
     [492]   Puna   caparaṃ   bhikkhave   rañño   cakkavattissa  assaratanaṃ
pātubhavati   .   sabbaseto  kākasīso  muñjakeso  iddhimā  vehāsaṅgamo
valāhako   nāma  assarājā  .  taṃ  disvāna  rañño  cakkavattissa  cittaṃ
pasīdati   bhaddakaṃ   vata   bho  assayānaṃ  sace  damathaṃ  upeyyāti  .  atha
kho   taṃ   bhikkhave   assaratanaṃ   seyyathāpi  nāma  bhaddo  assājānīyo
dīgharattaṃ   suparidanto   evameva   damathaṃ   upeti   .  bhūtapubbaṃ  bhikkhave
rājā    cakkavatti    tameva    assaratanaṃ    vīmaṃsamāno    pubbaṇhasamayaṃ
abhirūhitvā    samuddapariyantaṃ   paṭhaviṃ   anupariyāyitvā   tameva   rājadhāniṃ
paccāgantvā    pātarāsamakāsi    .    rañño   bhikkhave   cakkavattissa
evarūpaṃ assaratanaṃ pātubhavati.
     [493]   Puna   caparaṃ   bhikkhave   rañño   cakkavattissa   maṇiratanaṃ
pātubhavati   .   so  hoti  maṇi  veḷuriyo  subho  jotimā  1-  aṭṭhaṃso
@Footnote: 1 Po. Ma. Yu. jātimā.
Suparikammakato    .   tassa   kho   pana   bhikkhave   maṇiratanassa   ābhā
samantā   yojanaṃ   phuṭā   hoti  .  bhūtapubbaṃ  bhikkhave  rājā  cakkavatti
tameva    maṇiratanaṃ    vīmaṃsamāno   caturaṅginiṃ   senaṃ   sannayhitvā   maṇiṃ
dhajaggaṃ   āropetvā   rattandhakāratimisāya   pāyāsi  .  ye  kho  pana
bhikkhave   samantā   gāmā   ahesuṃ   .   te  tenobhāsena  kammante
payojesuṃ    divāti    maññamānā   .   rañño   bhikkhave   cakkavattissa
evarūpaṃ maṇiratanaṃ pātubhavati.
     [494]   Puna   caparaṃ   bhikkhave   rañño   cakkavattissa  itthīratanaṃ
pātubhavati    .    sā    abhirūpā    dassanīyā    pāsādikā   paramāya
vaṇṇapokkharatāya     samannāgatā    nātidīghā    nātirassā    nātikisā
nātithūlā    nātikāḷikā    nāccodātā    atikkantā   mānusaṃ   vaṇṇaṃ
appattā  dibbaṃ  vaṇṇaṃ  .  tassa  kho  pana  bhikkhave itthīratanassa evarūpo
kāyasamphasso   hoti   seyyathāpi   nāma   tulapicuno  vā  kappāsapicuno
vā   .  tassa  kho  pana  bhikkhave  itthīratanassa  sīte  uṇhāni  gattāni
honti   uṇhe   sītāni   gattāni  honti  .  tassa  kho  pana  bhikkhave
itthīratanassa    kāyato    candanagandho    vāyati   mukhato   uppalagandho
vāyati   .   taṃ  kho  pana  bhikkhave  itthīratanaṃ  cakkavattissa  pubbuṭṭhāyinī
hoti   pacchānipātinī   kiṃkārapaṭissāvinī   manāpacārinī   piyavādinī  .  taṃ
kho   pana  bhikkhave  itthīratanaṃ  rājānaṃ  cakkavattiṃ  manasāpi  no  aticarati
kuto    pana   kāyena   .   rañño   bhikkhave   cakkavattissa   evarūpaṃ
Itthīratanaṃ pātubhavati.
     [495]   Puna   caparaṃ   bhikkhave   rañño  cakkavattissa  gahapatiratanaṃ
pātubhavati    .   tassa   kammavipākajaṃ   dibbaṃ   cakkhu   pātubhavati   yena
nidhiṃ   passati   sassāmikampi   assāmikampi   .   so  rājānaṃ  cakkavattiṃ
upasaṅkamitvā   evamāha   appossukko   tvaṃ   deva   hohi   ahante
dhanena  dhanakaraṇīyaṃ  karissāmīti  .  bhūtapubbaṃ  bhikkhave  cakkavatti  1- tameva
gahapatiratanaṃ   vīmaṃsamāno   nāvaṃ   abhirūhitvā   majjhe   gaṅgāya   nadiyā
sotaṃ    ogāhitvā    gahapatiratanaṃ   etadavoca   attho   me   gahapati
hiraññasuvaṇṇenāti   .  tenahi  mahārāja  ekaṃ  tīraṃ  nāvā  upetūti .
Idheva   me   gahapati   attho   hiraññasuvaṇṇenāti   .   atha   kho  taṃ
bhikkhave    gahapatiratanaṃ    ubhohi    hatthehi   udake   omasitvā   pūraṃ
hiraññasuvaṇṇassa    kumbhiṃ    uddharitvā   rājānaṃ   cakkavattiṃ   etadavoca
alamettāvatā   mahārāja   katamettāvatā   mahārāja   pūjitamettāvatā
mahārājāti   .   rājā   cakkavatti   evamāha  alamettāvatā  gahapati
katamettāvatā   gahapati   pūjitamettāvatā   gahapatīti  .  rañño  bhikkhave
cakkavattissa evarūpaṃ gahapatiratanaṃ pātubhavati.
     [496]   Puna   caparaṃ  bhikkhave  rañño  cakkavattissa  parināyakaratanaṃ
pātubhavati   .   paṇḍito   byatto  medhāvī  paṭibalo  rājānaṃ  cakkavattiṃ
upaṭṭhapetabbaṃ   upaṭṭhāpetuṃ   apayāpetabbaṃ   2-   apayāpetuṃ  ṭhapetabbaṃ
ṭhapetuṃ  .  so  rājānaṃ  cakkavattiṃ  upasaṅkamitvā  evamāha appossukko
@Footnote: 1 Po. Ma. Yu. rājā cakkavatti .  2 Po. Ma. upayāpetabbaṃ upayāpetuṃ.
Tvaṃ   deva   hohi   ahamanusāsissāmīti  .  rañño  bhikkhave  cakkavattissa
evarūpaṃ    parināyakaratanaṃ   pātubhavati   .   rājā   bhikkhave   cakkavatti
imehi 1- ratanehi samannāgato hoti. Katamāhi catūhi iddhīhi.
     [497]  Idha  bhikkhave  rājā  cakkavatti  abhirūpo  hoti  dassanīyo
pāsādiko   paramāya   vaṇṇapokkharatāya   samannāgato   ativiya   aññehi
manussehi   .   rājā   bhikkhave   cakkavatti   imāya  paṭhamāya  iddhiyā
samannāgato hoti.
     [498]   Puna   caparaṃ  bhikkhave  rājā  cakkavatti  dīghāyuko  hoti
ciraṭṭhitiko   ativiya   aññehi   manussehi  .  rājā  bhikkhave  cakkavatti
imāya dutiyāya iddhiyā samannāgato hoti.
     [499]  Puna  caparaṃ  bhikkhave  rājā  cakkavatti  appābādho  hoti
appātaṅko     samavepākiniyā    gahaṇiyā    samannāgato    nātisītāya
nāccuṇhāya   ativiya   aññehi  manussehi  .  rājā  bhikkhave  cakkavatti
imāya tatiyāya iddhiyā samannāgato hoti.
     [500]  Puna  caparaṃ  bhikkhave  rājā  cakkavatti  brāhmaṇagahapatikānaṃ
piyo  hoti  manāpo  .  seyyathāpi  bhikkhave  pitā  puttānaṃ  piyo hoti
manāpo   evameva   kho  bhikkhave  rājā  cakkavatti  brāhmaṇagahapatikānaṃ
piyo  hoti  manāpo  .  rañño 2- bhikkhave cakkavattissa brāhmaṇagahapatikā
piyā    honti    manāpā    .   seyyathāpi   bhikkhave   pitu   puttā
piyā   honti   manāpā   evameva   kho  bhikkhave  rañño  cakkavattissa
@Footnote: 1 Po. Ma. Yu. imehi sattahi .  2 Ma. Yu. raññopi.
Brāhmaṇagahapatikā   piyā   honti  manāpā  .  bhūtapubbaṃ  bhikkhave  rājā
cakkavatti   caturaṅginiyā   senāya   uyyānabhūmiṃ   niyyāsi   .  atha  kho
bhikkhave     brāhmaṇagahapatikā     rājānaṃ    cakkavattiṃ    upasaṅkamitvā
evamāhaṃsu  ataramāno  deva  yāhi  yathā  taṃ mayaṃ cirataraṃ passeyyāmāti.
Rājāpi   bhikkhave   cakkavatti   sārathiṃ   āmantesi   ataramāno  sārathi
pesehi   yathāhaṃ   brāhmaṇagahapatike   cirataraṃ   passeyyanti   .  rājā
bhikkhave   cakkavatti   imāya   catutthāya  iddhiyā  samannāgato  hoti .
Rājā bhikkhave cakkavatti imāhi catūhi iddhīhi samannāgato hoti.
     {500.1}  Taṃ  kiṃ  maññatha bhikkhave api nu kho rājā cakkavatti imehi
sattahi   ratanehi   samannāgato   imāhi   catūhi   ca  iddhīhi  tatonidānaṃ
sukhaṃ   somanassaṃ   paṭisaṃvediyethāti   .   ekamekenapi   bhante  ratanena
samannāgato   rājā  cakkavatti  tatonidānaṃ  sukhaṃ  somanassaṃ  paṭisaṃvediyetha
ko pana vādo sattahi ratanehi catūhi ca iddhīhīti.
     [501]   Atha   kho  bhagavā  parittaṃ  pāṇimattaṃ  pāsāṇaṃ  gahetvā
bhikkhū   āmantesi   taṃ  kiṃ  maññatha  bhikkhave  katamo  nu  kho  mahantataro
yo   cāyaṃ   mayā   paritto  pāṇimatto  pāsāṇo  gahito  himavā  1-
pabbatarājāti    .    appamattako    ayaṃ   bhante   bhagavatā   paritto
pāṇimatto    pāsāṇo    gahito    himavantaṃ   pabbatarājānaṃ   upanidhāya
saṅkhampi   na   upeti  kalabhāgampi  na  upeti  upanidhampi  na  upetīti .
Evameva   kho   bhikkhave   ayaṃ   rājā   cakkavatti   sattahi   ratanehi
@Footnote: 1 Ma. yo himavā.
Samannāgato    catūhi    ca    iddhīhi    tatonidānaṃ    sukhaṃ    somanassaṃ
paṭisaṃvedeti   .   taṃ   dibbassa   sukhassa  upanidhāya  saṅkhampi  na  upeti
kalabhāgampi na upeti upanidhampi na upeti.
     [502]  Sa  kho  so  bhikkhave  paṇḍito  sace kadāci karahaci dīghassa
addhuno   accayena   manussattaṃ   āgacchati   yāni   tāni   uccākulāni
khattiyamahāsālakulaṃ    vā   brāhmaṇamahāsālakulaṃ   vā   gahapatimahāsālakulaṃ
vā   tathārūpe   kule   pacchā   jāyati   addhe  mahaddhane  mahābhoge
pahūtajātarūparajate    pahūtavittūpakaraṇe    pahūtadhanadhaññe    .    so   ca
hoti    abhirūpo    dassanīyo    pāsādiko   paramāya   vaṇṇapokkharatāya
samannāgato     lābhī     annassa     pānassa     vatthassa    yānassa
mālāgandhavilepanassa     seyyāvasathapadīpeyyassa    .    so    kāyena
sucaritaṃ  carati  vācāya  sucaritaṃ  carati  manasā  sucaritaṃ  carati. So kāyena
sucaritaṃ   caritvā   vācāya   sucaritaṃ   caritvā   manasā  sucaritaṃ  caritvā
kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati.
     [503]   Seyyathāpi   bhikkhave  akkhadhutto  paṭhameneva  kaṭaggahena
mahantaṃ    bhogakkhandhaṃ    adhigaccheyya   .   appamattako   so   bhikkhave
kaṭaggaho   yaṃ   kho   so   akkhadhutto   paṭhameneva  kaṭaggahena  mahantaṃ
bhogakkhandhaṃ   adhigaccheyya   .   atha   kho   ayameva   tato  mahantataro
kaṭaggaho   yaṃ   so  paṇḍito  kāyena  sucaritaṃ  caritvā  vācāya  sucaritaṃ
caritvā   manasā   sucaritaṃ   caritvā   kāyassa  bhedā  parammaraṇā  sugatiṃ
Saggaṃ lokaṃ upapajjati. Ayaṃ bhikkhave kevalā paripūrā paṇḍitabhūmīti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                 Bālapaṇḍitasuttaṃ niṭṭhitaṃ navamaṃ.
                       ---------



             The Pali Tipitaka in Roman Character Volume 14 page 311-333. https://84000.org/tipitaka/read/roman_read.php?B=14&A=6209              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=14&A=6209              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=467&items=37              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=29              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=467              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=3876              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=3876              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]