ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

                   Ānandabhaddekarattasuttaṃ
     [535]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
āyasmā   ānando  upaṭṭhānasālāyaṃ  bhikkhū  dhammiyā  kathāya  sandasseti
samādapeti    samuttejeti    sampahaṃseti    bhaddekarattassa    uddesañca
vibhaṅgañca bhāsati.
     [536]   Atha   kho   bhagavā   sāyaṇhasamayaṃ  paṭisallānā  vuṭṭhito
yenupaṭṭhānasālā    tenupasaṅkami    upasaṅkamitvā    paññatte   āsane
nisīdi   .  nisajja  kho  bhagavā  bhikkhū  āmantesi  ko  nu  kho  bhikkhave
upaṭṭhānasālāyaṃ    bhikkhū    dhammiyā    kathāya   sandassesi   samādapesi
samuttejesi     sampahaṃsesi    bhaddekarattassa    uddesañca    vibhaṅgañca
abhāsīti    .   āyasmā   bhante   ānando   upaṭṭhānasālāyaṃ   bhikkhū
dhammiyā    kathāya    sandassesi   samādapesi   samuttejesi   sampahaṃsesi
bhaddekarattassa   uddesañca   vibhaṅgañca   abhāsīti   .  atha  kho  bhagavā
āyasmantaṃ   ānandaṃ   āmantesi   yathākathaṃ   pana   tvaṃ  ānanda  bhikkhū
dhammiyā    kathāya    sandassesi   samādapesi   samuttejesi   sampahaṃsesi
bhaddekarattassa uddesañca vibhaṅgañca abhāsīti.
     [537]  Evaṃ kho ahaṃ bhante bhikkhū 1- dhammiyā kathāya sandassemi 2-
samādapemi    samuttejemi    sampahaṃsemi    bhaddekarattassa    uddesañca
vibhaṅgañca abhāsiṃ
@Footnote: 1 Po. Ma. bhikkhūnaṃ .  2 Ma. Yu. sandassesiṃ samādapesiṃ samuttejesiṃ sampahaṃsesiṃ.
          Atītaṃ nānvāgameyya             nappaṭikaṅkhe anāgataṃ
          yadatītampahīnantaṃ                  appattañca anāgataṃ
          paccuppannañca yo dhammaṃ      tattha tattha vipassati
          asaṃhiraṃ asaṅkuppaṃ                  taṃ viddhā manubrūhaye
          ajjeva kiccamātappaṃ            ko jaññā maraṇaṃ suve
          na hi no saṅgarantena            mahāsenena maccunā
          evaṃvihārimātāpiṃ                  ahorattamatanditaṃ
          taṃ ve bhaddekarattoti             santo ācikkhate munīti.
     [538]  Kathañcāvuso  atītaṃ  anvāgameti  .  evaṃrūpo  1- ahosiṃ
atītamaddhānanti    tattha    nandiṃ    samanvāneti    evaṃvedano   ahosiṃ
atītamaddhānanti    tattha    nandiṃ    samanvāneti    evaṃsañño    ahosiṃ
atītamaddhānanti    tattha    nandiṃ    samanvāneti   evaṃsaṅkhāro   ahosiṃ
atītamaddhānanti    tattha    nandiṃ    samanvāneti   evaṃviññāṇo   ahosiṃ
atītamaddhānanti   tattha   nandiṃ   samanvāneti   .   evaṃ   kho  āvuso
atītaṃ anvāgameti.
     [539]   Kathañcāvuso   atītaṃ  nānvāgameti  .  evaṃrūpo  ahosiṃ
atītamaddhānanti   tattha   nandiṃ   na   samanvāneti   evaṃvedano   ahosiṃ
atītamaddhānanti    tattha   nandiṃ   na   samanvāneti   evaṃsañño   ahosiṃ
atītamaddhānanti   tattha   nandiṃ   na   samanvāneti   evaṃsaṅkhāro  ahosiṃ
atītamaddhānanti     tattha    nandiṃ    na    samanvāneti    evaṃviññāṇo
@Footnote: 1 Po. Yu. evarūpo.
Ahosiṃ   atītamaddhānanti   tattha   nandiṃ   na  samanvāneti  .  evaṃ  kho
āvuso atītaṃ nānvāgameti.
     [540]   Kathañcāvuso   anāgataṃ   paṭikaṅkhati   .   evaṃrūpo  siyaṃ
anāgatamaddhānanti   tattha   nandiṃ   samanvāneti  evaṃvedano  siyaṃ  .pe.
Evaṃsañño   siyaṃ   .pe.   evaṃsaṅkhāro   siyaṃ   .pe.   evaṃviññāṇo
siyaṃ   anāgatamaddhānanti   tattha   nandiṃ   samanvāneti   .   evaṃ   kho
āvuso anāgataṃ paṭikaṅkhati.
     [541]   Kathañcāvuso   anāgataṃ   nappaṭikaṅkhati  .  evaṃrūpo  siyaṃ
anāgatamaddhānanti   tattha   nandiṃ   na   samanvāneti   evaṃvedano   siyaṃ
.pe.    evaṃsañño    siyaṃ    .pe.    evaṃsaṅkhāro    siyaṃ   .pe.
Evaṃviññāṇo   siyaṃ   anāgatamaddhānanti  tattha  nandiṃ  na  samanvāneti .
Evaṃ kho āvuso anāgataṃ nappaṭikaṅkhati.
     [542]  Kathañcāvuso  paccuppannesu  dhammesu  saṃhirati  .  idhāvuso
assutavā    puthujjano    ariyānaṃ    adassāvī   ariyadhammassa   akovido
ariyadhamme   avinīto   sappurisānaṃ   adassāvī   sappurisadhammassa  akovido
sappurisadhamme    avinīto    rūpaṃ   attato   samanupassati   rūpavantaṃ   vā
attānaṃ   attani   vā   rūpaṃ   rūpasmiṃ   vā   attānaṃ   vedanaṃ  .pe.
Saññaṃ    .pe.    saṅkhāre    .pe.   viññāṇaṃ   attato   samanupassati
viññāṇavantaṃ    vā    attānaṃ    attani    vā   viññāṇaṃ   viññāṇasmiṃ
vā attānaṃ. Evaṃ kho āvuso paccuppannesu dhammesu saṃhirati.
     [543]   Kathañcāvuso   paccuppannesu   dhammesu   na   saṃhirati .
Idhāvuso   sutavā   ariyasāvako  ariyānaṃ  dassāvī  ariyadhammassa  kovido
ariyadhamme    suvinīto   sappurisānaṃ   dassāvī   sappurisadhammassa   kovido
sappurisadhamme   suvinīto   na  rūpaṃ  attato  samanupassati  na  rūpavantaṃ  vā
attānaṃ   na   attani   vā   rūpaṃ  na  rūpasmiṃ  vā  attānaṃ  na  vedanaṃ
.pe.    na    saññaṃ   .pe.   na   saṅkhāre   .pe.   na   viññāṇaṃ
attato    samanupassati   na   viññāṇavantaṃ   vā   attānaṃ   na   attani
vā   viññāṇaṃ   na   viññāṇasmiṃ   vā  attānaṃ  .  evaṃ  kho  āvuso
paccuppannesu dhammesu na saṃhirati.
     [544] Atītaṃ nānvāgameyya         nappaṭikaṅkhe anāgataṃ
                    yadatītampahīnantaṃ               appattañca anāgataṃ
                   paccuppannañca yo dhammaṃ     tattha tattha vipassati
                   asaṃhiraṃ asaṅkuppaṃ                taṃ viddhā manubrūhaye
                  ajjeva kiccamātappaṃ           ko jaññā maraṇaṃ suve
                  na hi no saṅgarantena           mahāsenena maccunā
                  evaṃvihārimātāpiṃ                ahorattamatanditaṃ
                 taṃ ve bhaddekarattoti            santo ācikkhate munīti
evaṃ  kho  ahaṃ  bhante  bhikkhū  1-  dhammiyā  kathāya sandassesiṃ samādapesiṃ
samuttejesiṃ     sampahaṃsesiṃ    bhaddekarattassa    uddesañca    vibhaṅgañca
abhāsinti.
@Footnote: 1 Po. Ma. bhikkhūnaṃ.
     [545]  Sādhu  sādhu  ānanda  sādhu  kho  tvaṃ  ānanda  bhikkhū 1-
dhammiyā    kathāya    sandassesi   samādapesi   samuttejesi   sampahaṃsesi
bhaddekarattassa uddesañca vibhaṅgañca abhāsi
          atītaṃ nānvāgameyya         .pe.
          Taṃ ve bhaddekarattoti        santo ācikkhate munīti.
     [546]   Kathañcānanda   atītaṃ   anvāgameti   .pe.   evaṃ  kho
ānanda   atītaṃ   anvāgameti   .   kathañcānanda   atītaṃ   nānvāgameti
.pe.   evaṃ   kho   ānanda   atītaṃ   nānvāgameti   .  kathañcānanda
anāgataṃ   paṭikaṅkhati   .pe.  evaṃ  kho  ānanda  anāgataṃ  paṭikaṅkhati .
Kathañcānanda    anāgataṃ    nappaṭikaṅkhati   .pe.   evaṃ   kho   ānanda
anāgataṃ    nappaṭikaṅkhati    .    kathañcānanda    paccuppannesu   dhammesu
saṃhirati   .pe.   evaṃ  kho  ānanda  paccuppannesu  dhammesu  saṃhirati .
Kathañcānanda   paccuppannesu   dhammesu   na   saṃhirati   .pe.  evaṃ  kho
ānanda paccuppannesu dhammesu na saṃhirati.
     [547] Atītaṃ nānvāgameyya         .pe.
          Taṃ ve bhaddekarattoti        santo ācikkhate munīti.
     Idamavoca    bhagavā    attamano   āyasmā   ānando   bhagavato
bhāsitaṃ abhinandīti.
               Ānandabhaddekarattasuttaṃ niṭṭhitaṃ dutiyaṃ.
                       ---------
@Footnote: 1 Po. Ma. bhikkhūnaṃ.



             The Pali Tipitaka in Roman Character Volume 14 page 352-356. https://84000.org/tipitaka/read/roman_read.php?B=14&A=7010              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=14&A=7010              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=535&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=32              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=535              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=4477              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=4477              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]