ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

                  Lomasakaṅgiyabhaddekarattasuttaṃ
     [565]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
āyasmā  lomasakaṅgiyo  sakkesu  viharati  kapilavatthusmiṃ  nigrodhārāme .
Atha      kho     candano     devaputto     abhikkantāya     rattiyā
abhikkantavaṇṇo   kevalakappaṃ   nigrodhārāmaṃ   obhāsetvā   yenāyasmā
lomasakaṅgiyo tenupasaṅkami upasaṅkamitvā ekamantaṃ aṭṭhāsi.
     [566]   Ekamantaṃ   ṭhito   kho  candano  devaputto  āyasmantaṃ
lomasakaṅgiyaṃ    etadavoca    dhāresi    tvaṃ    bhikkhu    bhaddekarattassa
uddesañca  vibhaṅgañcāti  .  na  kho  ahaṃ  āvuso dhāremi bhaddekarattassa
uddesañca    vibhaṅgañca    tvaṃ    panāvuso    dhāresi   bhaddekarattassa
uddesañca  vibhaṅgañcāti  .  ahampi  kho  bhikkhu  na dhāremi bhaddekarattassa
uddesañca   vibhaṅgañca   dhāresi   [1]-   tvaṃ   bhikkhu   bhaddekarattiyo
gāthāti   .   na   kho   ahaṃ  āvuso  dhāremi  bhaddekarattiyo  gāthā
tvaṃ   panāvuso  dhāresi  bhaddekarattiyo  gāthāti  .  dhāremi  kho  ahaṃ
bhikkhu   bhaddekarattiyo  gāthāti  .  yathākathaṃ  pana  tvaṃ  āvuso  dhāresi
bhaddekarattiyo gāthāti.
     [567]  Ekamidaṃ  bhikkhu  samayaṃ  bhagavā  devesu  tāvatiṃsesu  viharati
pāricchattakamūle   paṇḍukambalasilāyaṃ   .  tatra  kho  2-  bhagavā  devānaṃ
@Footnote: 1 Ma. Yu. etthantare panasaddo atthi .  2 Ma. Yu. khosaddo natthi.
Tāvatiṃsānaṃ bhaddekarattassa uddesañca vibhaṅgañca abhāsi
      atītaṃ nānvāgameyya           nappaṭikaṅkhe anāgataṃ
      yadatītampahīnantaṃ                appattañca anāgataṃ
      paccuppannañca yo dhammaṃ     tattha tattha vipassati
      asaṃhiraṃ asaṅkuppaṃ                 taṃ viddhā manubrūhaye
      ajjeva kiccamātappaṃ            ko jaññā maraṇaṃ suve
      na hi no saṅgarantena           mahāsenena maccunā
      evaṃvihārimātāpiṃ                ahorattamatanditaṃ
      taṃ ve bhaddekarattoti           santo ācikkhate munīti.
     [568]   Evaṃ   kho  ahaṃ  bhikkhu  dhāremi  bhaddekarattiyo  gāthā
uggaṇhāhi    tvaṃ    bhikkhu    bhaddekarattassa    uddesañca    vibhaṅgañca
pariyāpuṇāhi    tvaṃ    bhikkhu    bhaddekarattassa    uddesañca   vibhaṅgañca
dhārehi     tvaṃ     bhikkhu    bhaddekarattassa    uddesañca    vibhaṅgañca
atthasañhito    bhikkhu    bhaddekarattassa    uddeso   ca   vibhaṅgo   ca
ādibrahmacariyakoti   .   idamavoca   candano   devaputto   idaṃ  vatvā
tatthevantaradhāyi.
     [569]  Atha  kho  āyasmā  lomasakaṅgiyo tassā rattiyā accayena
senāsanaṃ   saṃsāmetvā  pattacīvaraṃ  ādāya  yena  sāvatthī  tena  cārikaṃ
pakkāmi   .   anupubbena   cārikañcaramāno   yena   sāvatthī   jetavanaṃ
anāthapiṇḍikassārāmo    yena    bhagavā    tenupasaṅkami    upasaṅkamitvā
Bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho
āyasmā    lomasakaṅgiyo    bhagavantaṃ   etadavoca   ekamidāhaṃ   bhante
samayaṃ    sakkesu    viharāmi   kapilavatthusmiṃ   nigrodhārāme   atha   kho
bhante   aññataro   devaputto   abhikkantāya   rattiyā   abhikkantavaṇṇo
kevalakappaṃ     nigrodhārāmaṃ    obhāsetvā    yenāhaṃ    tenupasaṅkami
upasaṅkamitvā   ekamantaṃ   aṭṭhāsi   ekamantaṃ   ṭhito  kho  bhante  so
devaputto    maṃ    etadavoca   dhāresi   tvaṃ   bhikkhu   bhaddekarattassa
uddesañca   vibhaṅgañcāti   evaṃ   vutte   ahaṃ   bhante   taṃ  devaputtaṃ
etadavocaṃ   na   kho  ahaṃ  āvuso  dhāremi  bhaddekarattassa  uddesañca
vibhaṅgañca    tvaṃ    panāvuso    dhāresi    bhaddekarattassa   uddesañca
vibhaṅgañcāti    ahampi    kho    bhikkhu    na   dhāremi   bhaddekarattassa
uddesañca    vibhaṅgañca    dhāresi   pana   tvaṃ   bhikkhu   bhaddekarattiyo
gāthāti   na   kho   ahaṃ  āvuso  dhāremi  bhaddekarattiyo  gāthā  tvaṃ
panāvuso   dhāresi   bhaddekarattiyo   gāthāti  dhāremi  kho  ahaṃ  bhikkhu
bhaddekarattiyo  gāthāti  yathākathaṃ  pana  tvaṃ āvuso dhāresi bhaddekarattiyo
gāthāti    ekamidaṃ    bhikkhu    samayaṃ    bhagavā    devesu   tāvatiṃsesu
viharati    pāricchattakamūle    paṇḍukambalasilāyaṃ    tatra    kho    bhagavā
devānaṃ tāvatiṃsānaṃ bhaddekarattassa uddesañca vibhaṅgañca abhāsi
     atītaṃ nānvāgameyya     .pe.
     Taṃ    ve    bhaddekarattoti       santo    ācikkhate    munīti
Evaṃ   kho   ahaṃ   bhikkhu   dhāremi   bhaddekarattiyo  gāthā  uggaṇhāhi
tvaṃ    bhikkhu    bhaddekarattassa    uddesañca    vibhaṅgañca   pariyāpuṇāhi
tvaṃ    bhikkhu    bhaddekarattassa   uddesañca   vibhaṅgañca   dhārehi   tvaṃ
bhikkhu    bhaddekarattassa    uddesañca    vibhaṅgañca   atthasañhito   bhikkhu
bhaddekarattassa   uddeso   ca   vibhaṅgo   ca   ādibrahmacariyakoti  .
Idamavoca    bhante   so   devaputto   idaṃ   vatvā   tatthevantaradhāyi
sādhu    me   bhante   bhagavā   bhaddekarattassa   uddesañca   vibhaṅgañca
desetūti.
     [570]   Jānāsi   pana  tvaṃ  bhikkhu  taṃ  devaputtanti  .  na  kho
ahaṃ   bhante   jānāmi   taṃ   devaputtanti  .  candano  nāmeso  bhikkhu
devaputto    candano    bhikkhu    devaputto    aṭṭhikatvā   manasikatvā
sabbaṃ   cetaso   samannāharitvā   ohitasoto   dhammaṃ   suṇāti   tenahi
bhikkhu   suṇāhi   sādhukaṃ   manasikarohi  bhāsissāmīti  .  evambhanteti  kho
so bhikkhu 1- bhagavato paccassosi.
     [571] Bhagavā etadavoca
       atītaṃ nānvāgameyya           nappaṭikaṅkhe anāgataṃ
       yadatītampahīnantaṃ               appattañca anāgataṃ
       paccuppannañca yo dhammaṃ    tattha tattha vipassati
       asaṃhiraṃ asaṅkuppaṃ                taṃ viddhā manubrūhaye
       ajjeva kiccamātappaṃ          ko jaññā maraṇaṃ suve
@Footnote: 1 Po. Ma. Yu. evambhanteti kho āyasmā lomasakaṅgiyo.
       Na hi no saṅgarantena    mahāsenena maccunā
       evaṃvihārimātāpiṃ       ahorattamatanditaṃ
       taṃ ve bhaddekarattoti    santo ācikkhate munīti.
     [572]   Kathañca   bhikkhu  atītaṃ  anvāgameti  .  evaṃrūpo  ahosiṃ
atītamaddhānanti    tattha    nandiṃ    samanvāneti    evaṃvedano   ahosiṃ
.pe.    evaṃsañño   ahosiṃ   .pe.   evaṃsaṅkhāro   ahosiṃ   .pe.
Evaṃviññāṇo   ahosiṃ   atītamaddhānanti   tattha   nandiṃ   samanvāneti .
Evaṃ kho bhikkhu atītaṃ anvāgameti.
     [573]   Kathañca  bhikkhu  atītaṃ  nānvāgameti  .  evaṃrūpo  ahosiṃ
atītamaddhānanti   tattha   nandiṃ   na   samanvāneti   evaṃvedano   ahosiṃ
.pe.    evaṃsañño   ahosiṃ   .pe.   evaṃsaṅkhāro   ahosiṃ   .pe.
Evaṃviññāṇo   ahosiṃ   atītamaddhānanti  tattha  nandiṃ  na  samanvāneti .
Evaṃ kho bhikkhu atītaṃ nānvāgameti.
     [574]   Kathañca   bhikkhu   anāgataṃ   paṭikaṅkhati  .  evaṃrūpo  siyaṃ
anāgatamaddhānanti    tattha    nandiṃ    samanvāneti    evaṃvedano   siyaṃ
.pe.  evaṃsañño  siyaṃ  .pe.  evaṃsaṅkhāro  siyaṃ  .pe.  evaṃviññāṇo
siyaṃ   anāgatamaddhānanti   tattha  nandiṃ  samanvāneti  .  evaṃ  kho  bhikkhu
anāgataṃ paṭikaṅkhati.
     [575]   Kathañca   bhikkhu  anāgataṃ  nappaṭikaṅkhati  .  evaṃrūpo  siyaṃ
anāgatamaddhānanti   tattha   nandiṃ   na   samanvāneti   evaṃvedano   siyaṃ
.pe.  Evaṃsañño  siyaṃ  .pe.  evaṃsaṅkhāro  siyaṃ  .pe.  evaṃviññāṇo
siyaṃ   anāgatamaddhānanti   tattha   nandiṃ   na  samanvāneti  .  evaṃ  kho
bhikkhu anāgataṃ nappaṭikaṅkhati.
     [576]   Kathañca   bhikkhu   paccuppannesu  dhammesu  saṃhirati  .  idha
bhikkhu   assutavā   puthujjano   ariyānaṃ  adassāvī  ariyadhammassa  akovido
ariyadhamme   avinīto   sappurisānaṃ   adassāvī   sappurisadhammassa  akovido
sappurisadhamme    avinīto    rūpaṃ   attato   samanupassati   rūpavantaṃ   vā
attānaṃ   attani   vā   rūpaṃ   rūpasmiṃ   vā   attānaṃ   vedanaṃ  .pe.
Saññaṃ    .pe.    saṅkhāre    .pe.   viññāṇaṃ   attato   samanupassati
viññāṇavantaṃ    vā    attānaṃ    attani    vā   viññāṇaṃ   viññāṇasmiṃ
vā attānaṃ. Evaṃ kho bhikkhu paccuppannesu dhammesu saṃhirati.
     [577]  Kathañca  bhikkhu  paccuppannesu  dhammesu  na  saṃhirati  .  idha
bhikkhu   sutavā   ariyasāvako   ariyānaṃ   dassāvī   ariyadhammassa  kovido
ariyadhamme    suvinīto   sappurisānaṃ   dassāvī   sappurisadhammassa   kovido
sappurisadhamme   suvinīto   na   rūpaṃ   attato   samanupassati   na  rūpavantaṃ
vā   attānaṃ   na   attani   vā   rūpaṃ   na  rūpasmiṃ  vā  attānaṃ  na
vedanaṃ   .pe.   na   saññaṃ   .pe.  na  saṅkhāre  .pe.  na  viññāṇaṃ
attato    samanupassati   na   viññāṇavantaṃ   vā   attānaṃ   na   attani
vā   viññāṇaṃ   na   viññāṇasmiṃ   vā   attānaṃ   .  evaṃ  kho  bhikkhu
paccuppannesu dhammesu na saṃhirati.
     [578] Atītaṃ nānvāgameyya    .pe.
           Taṃ ve bhaddekarattoti    santo ācikkhate munīti.
     Idamavoca   bhagavā   attamano   āyasmā   lomasakaṅgiyo  bhagavato
bhāsitaṃ abhinandīti.
            Lomasakaṅgiyabhaddekarattasuttaṃ niṭṭhitaṃ catutthaṃ.
                      -----------



             The Pali Tipitaka in Roman Character Volume 14 page 369-375. https://84000.org/tipitaka/read/roman_read.php?B=14&A=7357              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=14&A=7357              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=565&items=14              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=34              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=565              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=4525              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=4525              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]