ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

                     Uddesavibhaṅgasuttaṃ
     [638]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā    etadavoca    uddesavibhaṅgaṃ   vo   bhikkhave   desissāmi   taṃ
suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti   .  evambhanteti  kho  te
bhikkhū bhagavato paccassosuṃ.
     [639]  Bhagavā  etadavoca  tathā  tathā bhikkhave bhikkhu upaparikkheyya
yathā    yathāssa    1-    upaparikkhato    bahiddhā    cassa    viññāṇaṃ
avikkhittaṃ    avisaṭaṃ   ajjhattaṃ   asaṇṭhitaṃ   anupādāya   na   paritasseyya
bahiddhā    bhikkhave    viññāṇe   avikkhitte   avisaṭe   sati   ajjhattaṃ
asaṇṭhite   anupādāya  aparitassato  āyatiṃ  jātijarāmaraṇadukkhasamudayasambhavo
na    hotīti    .    idamavoca    bhagavā    idaṃ    vatvāna    sugato
uṭṭhāyāsanā vihāraṃ pāvisi.
     [640]  Atha  kho  tesaṃ  bhikkhūnaṃ  acirapakkantassa bhagavato etadahosi
idaṃ  kho  no  āvuso  bhagavā  saṅkhittena  uddesaṃ uddisitvā vitthārena
atthaṃ  avibhajitvā  uṭṭhāyāsanā  vihāraṃ  paviṭṭho  tathā tathā bhikkhave bhikkhu
upaparikkheyya   yathā   yathāssa   upaparikkhato   bahiddhā   cassa  viññāṇaṃ
avikkhittaṃ    avisaṭaṃ   ajjhattaṃ   asaṇṭhitaṃ   anupādāya   na   paritasseyya
@Footnote: 1 Ma. yathā yathā.
Bahiddhā    bhikkhave    viññāṇe   avikkhitte   avisaṭe   sati   ajjhattaṃ
asaṇṭhite   anupādāya  aparitassato  āyatiṃ  jātijarāmaraṇadukkhasamudayasambhavo
na     hotīti    ko    nu    kho    imassa    bhagavatā    saṅkhittena
uddesassa    uddiṭṭhassa    vitthārena   atthaṃ   avibhattassa   vitthārena
atthaṃ   vibhajeyyāti   .   atha  kho  tesaṃ  bhikkhūnaṃ  etadahosi  ayaṃ  kho
āyasmā    mahākaccāno    satthu   ceva   saṃvaṇṇito   sambhāvito   ca
viññūnaṃ    sabrahmacārīnaṃ    pahoti    cāyasmā    mahākaccāno   imassa
bhagavatā    saṅkhittena    uddesassa    uddiṭṭhassa    vitthārena   atthaṃ
avibhattassa    vitthārena    atthaṃ   vibhajituṃ   yannūna   mayaṃ   yenāyasmā
mahākaccāno   tenupasaṅkameyyāma  upasaṅkamitvā  āyasmantaṃ  mahākaccānaṃ
etamatthaṃ paṭipuccheyyāmāti.
     [641]  Atha  kho  te bhikkhū yenāyasmā mahākaccāno tenupasaṅkamiṃsu
upasaṅkamitvā     āyasmatā     mahākaccānena     saddhiṃ     sammodiṃsu
sammodanīyaṃ    kathaṃ    sārāṇīyaṃ   vītisāretvā   ekamantaṃ   nisīdiṃsu  .
Ekamantaṃ    nisinnā    kho    te    bhikkhū   āyasmantaṃ   mahākaccānaṃ
etadavocuṃ   idaṃ   kho   no   āvuso   kaccāna   bhagavā   saṅkhittena
uddesaṃ   uddisitvā  vitthārena  atthaṃ  avibhajitvā  uṭṭhāyāsanā  vihāraṃ
paviṭṭho   tathā   tathā   bhikkhave   bhikkhu   upaparikkheyya  yathā  yathāssa
upaparikkhato    bahiddhā   cassa   viññāṇaṃ   avikkhittaṃ   avisaṭaṃ   ajjhattaṃ
asaṇṭhitaṃ   anupādāya   na   paritasseyya   bahiddhā   bhikkhave   viññāṇe
Avikkhitte   avisaṭe   sati   ajjhattaṃ  asaṇṭhite  anupādāya  aparitassato
āyatiṃ   jātijarāmaraṇadukkhasamudayasambhavo   na   hotīti   tesanno  āvuso
kaccāna   amhākaṃ   acirapakkantassa   bhagavato  etadahosi  idaṃ  kho  no
āvuso   bhagavā   saṅkhittena   uddesaṃ   uddisitvā   vitthārena  atthaṃ
avibhajitvā    uṭṭhāyāsanā   vihāraṃ   paviṭṭho   tathā   tathā   bhikkhave
bhikkhu    upaparikkheyya   yathā   yathāssa   upaparikkhato   bahiddhā   cassa
viññāṇaṃ    avikkhittaṃ    avisaṭaṃ    ajjhattaṃ    asaṇṭhitaṃ   anupādāya   na
paritasseyya   bahiddhā   bhikkhave   viññāṇe   avikkhitte   avisaṭe  sati
ajjhattaṃ   asaṇṭhite   anupādāya   aparitassato   āyatiṃ   jātijarāmaraṇa-
dukkhasamudayasambhavo  na  hotīti  ko  nu  kho  imassa  bhagavatā  saṅkhittena
uddesassa    uddiṭṭhassa    vitthārena   atthaṃ   avibhattassa   vitthārena
atthaṃ   vibhajeyyāti   tesanno   āvuso   kaccāna  amhākaṃ  etadahosi
ayaṃ  kho  āyasmā  mahākaccāno  satthu  ceva  saṃvaṇṇito  sambhāvito  ca
viññūnaṃ    sabrahmacārīnaṃ    pahoti    cāyasmā    mahākaccāno   imassa
bhagavatā  saṅkhittena  uddesassa  uddiṭṭhassa  vitthārena  atthaṃ  avibhattassa
vitthārena   atthaṃ   vibhajituṃ   yannūna   mayaṃ   yenāyasmā   mahākaccāno
tenupasaṅkameyyāma      upasaṅkamitvā      āyasmantaṃ      mahākaccānaṃ
etamatthaṃ paṭipuccheyyāmāti vibhajatāyasmā mahākaccānoti.
     [642]   Seyyathāpi   āvuso   puriso   sāratthiko   sāragavesī
sārapariyesanañcaramāno   mahato  rukkhassa  tiṭṭhato  sāravato  atikkammeva
Mūlaṃ   atikkamma   khandhaṃ   sākhāpalāse   sāraṃ   pariyesitabbaṃ   maññeyya
evaṃ    sampadamidaṃ    āyasmantānaṃ   satthari   sammukhībhūte   taṃ   bhagavantaṃ
atisitvā    amhe    etamatthaṃ   paṭipucchitabbaṃ   maññatha   so   hāvuso
bhagavā   jānaṃ   jānāti   passaṃ   passati  cakkhubhūto  ñāṇabhūto  dhammabhūto
brahmabhūto    vattā   pavattā   atthassa   ninnetā   amatassa   dātā
dhammassāmī  tathāgato  so  ceva  panetassa  kālo  ahosi yaṃ bhagavantaṃyeva
etamatthaṃ   paṭipuccheyyātha   yathā   no  1-  bhagavā  byākareyya  tathā
naṃ dhāreyyāthāti.
     {642.1}    Addhāvuso    kaccāna    bhagavā    jānaṃ   jānāti
passaṃ    passati   cakkhubhūto   ñāṇabhūto   dhammabhūto   brahmabhūto   vattā
pavattā   atthassa   ninnetā   amatassa   dātā   dhammassāmī  tathāgato
so   ceva   panetassa   kālo   ahosi   yaṃ   bhagavantaṃyeva   etamatthaṃ
paṭipuccheyyāma   yathā   no  bhagavā  byākareyya  tathā  naṃ  dhāreyyāma
apicāyasmā   mahākaccāno   satthu   ceva   saṃvaṇṇito   sambhāvito   ca
viññūnaṃ    sabrahmacārīnaṃ    pahoti    cāyasmā    mahākaccāno   imassa
bhagavatā    saṅkhittena    uddesassa    uddiṭṭhassa    vitthārena   atthaṃ
avibhattassa    vitthārena   atthaṃ   vibhajituṃ   vibhajatāyasmā   mahākaccāno
agarukaritvāti     .     tenahāvuso    suṇātha    sādhukaṃ    manasikarotha
bhāsissāmīti    .    evamāvusoti    kho    te    bhikkhū   āyasmato
mahākaccānassa paccassosuṃ.
     [643]  Āyasmā  mahākaccāno  etadavoca  yaṃ  kho  no āvuso
@Footnote: 1 Po. Ma. Yu. vo.
Bhagavā   saṅkhittena   uddesaṃ   uddisitvā  vitthārena  atthaṃ  avibhajitvā
uṭṭhāyāsanā  vihāraṃ  paviṭṭho  tathā  tathā  bhikkhave  bhikkhu  upaparikkheyya
yathā    yathāssa    upaparikkhato   bahiddhā   cassa   viññāṇaṃ   avikkhittaṃ
avisaṭaṃ    ajjhattaṃ    asaṇṭhitaṃ   anupādāya   na   paritasseyya   bahiddhā
bhikkhave    viññāṇe   avikkhitte   avisaṭe   sati   ajjhattaṃ   asaṇṭhite
anupādāya     aparitassato     āyatiṃ     jātijarāmaraṇadukkhasamudayasambhavo
na   hotīti   imassa  kho  ahaṃ  āvuso  bhagavatā  saṅkhittena  uddesassa
uddiṭṭhassa   vitthārena   atthaṃ   avibhattassa   evaṃ   vitthārena   atthaṃ
ājānāmi.
     [644]    Kathañcāvuso    bahiddhā   viññāṇaṃ   vikkhittaṃ   visaṭanti
vuccati   .   idhāvuso   bhikkhuno  cakkhunā  rūpaṃ  disvā  rūpanimittānusāri
viññāṇaṃ       hoti      rūpanimittassādagadhitaṃ      rūpanimittassādavinibandhaṃ
rūpanimittassādasaññojanasaṃyuttaṃ    bahiddhā    viññāṇaṃ    vikkhittaṃ   visaṭanti
vuccati  .  sotena  saddaṃ  sutvā  ...  ghānena  gandhaṃ  ghāyitvā  ...
Jivhāya  rasaṃ  sāyitvā  ...  kāyena phoṭṭhabbaṃ phusitvā ... Manasā dhammaṃ
viññāya    dhammanimittānusāri    viññāṇaṃ    hoti    dhammanimittassādagadhitaṃ
dhammanimittassādavinibandhaṃ dhammanimittassādasaññojanasaṃyuttaṃ
bahiddhā   viññāṇaṃ   vikkhittaṃ   visaṭanti   vuccati  .  evaṃ  kho  āvuso
bahiddhā viññāṇaṃ vikkhittaṃ visaṭanti vuccati.
     [645]   Kathañcāvuso   bahiddhā   viññāṇaṃ   avikkhittaṃ   avisaṭanti
Vuccati  .  idhāvuso  bhikkhuno  cakkhunā  rūpaṃ  disvā  na  rūpanimittānusāri
viññāṇaṃ    hoti    na   rūpanimittassādagadhitaṃ   na   rūpanimittassādavinibandhaṃ
na     rūpanimittassādasaññojanasaṃyuttaṃ     bahiddhā    viññāṇaṃ    avikkhittaṃ
avisaṭanti   vuccati   .   sotena   saddaṃ   sutvā  ...  ghānena  gandhaṃ
ghāyitvā  ...  jivhāya rasaṃ sāyitvā ... Kāyena phoṭṭhabbaṃ phusitvā ...
Manasā   dhammaṃ  viññāya  na  dhammanimittānusāri  viññāṇaṃ  hoti  na  dhamma-
nimittassādagadhitaṃ    na   dhammanimittassādavinibandhaṃ   na   dhammanimittassāda-
saññojanasaṃyuttaṃ   bahiddhā   viññāṇaṃ   avikkhittaṃ   avisaṭanti   vuccati .
Evaṃ kho āvuso bahiddhā viññāṇaṃ avikkhittaṃ avisaṭanti vuccati.
     [646]   Kathañcāvuso   ajjhattaṃ   cittaṃ   saṇṭhitanti   vuccati  .
Idhāvuso   bhikkhu  vivicceva  kāmehi  vivicca  akusalehi  dhammehi  savitakkaṃ
savicāraṃ   vivekajaṃ   pītisukhaṃ   paṭhamaṃ   jhānaṃ  upasampajja  viharati  .  tassa
vivekajapītisukhānusāri      viññāṇaṃ      hoti     vivekajapītisukhassādagadhitaṃ
vivekajapītisukhassādavinibandhaṃ vivekajapītisukhassādasaññojanasaṃyuttaṃ
ajjhattaṃ   cittaṃ   saṇṭhitanti   vuccati   .   puna   caparaṃ   āvuso  bhikkhu
vitakkavicārānaṃ   vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso   ekodibhāvaṃ
avitakkaṃ   avicāraṃ   samādhijaṃ  pītisukhaṃ  dutiyaṃ  jhānaṃ  upasampajja  viharati .
Tassa    samādhijapītisukhānusāri    viññāṇaṃ   hoti   samādhijapītisukhassādagadhitaṃ
samādhijapītisukhassādavinibandhaṃ samādhijapītisukhassādasaññojanasaṃyuttaṃ
ajjhattaṃ  cittaṃ  saṇṭhitanti vuccati. Puna caparaṃ āvuso bhikkhu pītiyā ca virāgā
Upekkhako  ca  viharati  sato  ca  sampajāno  sukhañca  kāyena paṭisaṃvedeti
yantaṃ   ariyā   ācikkhanti   upekkhako  satimā  sukhavihārīti  tatiyaṃ  jhānaṃ
upasampajja    viharati    .    tassa    upekkhānusāri   viññāṇaṃ   hoti
upekkhāsukhassādagadhitaṃ        upekkhāsukhassādavinibandhaṃ        upekkhā-
sukhassādasaññojanasaṃyuttaṃ    ajjhattaṃ    cittaṃ    saṇṭhitanti    vuccati  .
Puna   caparaṃ   āvuso   bhikkhu  sukhassa  ca  pahānā  dukkhassa  ca  pahānā
pubbeva        somanassadomanassānaṃ       atthaṅgamā       adukkhamasukhaṃ
upekkhāsatipārisuddhiṃ    catutthaṃ   jhānaṃ   upasampajja   viharati   .   tassa
adukkhamasukhānusāri       viññāṇaṃ       hoti       adukkhamasukhassādagadhitaṃ
adukkhamasukhassādavinibandhaṃ adukkhamasukhassādasaññojanasaṃyuttaṃ
ajjhattaṃ  cittaṃ  saṇṭhitanti  vuccati  .  evaṃ  kho  āvuso  ajjhattaṃ  cittaṃ
saṇṭhitanti vuccati.
     [647]   Kathañcāvuso   ajjhattaṃ   cittaṃ   asaṇṭhitanti   vuccati .
Idhāvuso   bhikkhu   vivicceva   kāmehi   .pe.  paṭhamaṃ  jhānaṃ  upasampajja
viharati    .    tassa   na   vivekajapītisukhānusāri   viññāṇaṃ   hoti   na
vivekajapītisukhassādagadhitaṃ       na      vivekajapitisukhassādavinibandhaṃ      na
vivekajapītisukhassādasaññojanasaṃyuttaṃ   ajjhattaṃ   cittaṃ  asaṇṭhitanti  vuccati .
Puna   caparaṃ   āvuso   bhikkhu   vitakkavicārānaṃ   vūpasamā   .pe.  dutiyaṃ
jhānaṃ   upasampajja   viharati   .  tassa  na  samādhijapītisukhānusāri  viññāṇaṃ
hoti   na   samādhijapītisukhassādagadhitaṃ   na   samādhijapītisukhassādavinibandhaṃ   na
samādhijapītisukhassādasaññojanasaṃyuttaṃ      ajjhattaṃ      cittaṃ     asaṇṭhitanti
Vuccati  .  puna  caparaṃ  āvuso  bhikkhu  pītiyā ca virāgā .pe. Tatiyaṃ jhānaṃ
upasampajja   viharati   .   tassa   na  upekkhānusāri  viññāṇaṃ  hoti  na
upekkhāsukhassādagadhitaṃ       na       upekkhāsukhassādavinibandhaṃ       na
upekkhāsukhassādasaññojanasaṃyuttaṃ      ajjhattaṃ      cittaṃ      asaṇṭhitanti
vuccati  .  puna  caparaṃ  āvuso  bhikkhu  sukhassa  ca  pahānā  .pe. Catutthaṃ
jhānaṃ   upasampajja   viharati   .   tassa   na  adukkhamasukhānusāri  viññāṇaṃ
hoti    na    adukkhamasukhassādagadhitaṃ    na    adukkhamasukhassādavinibandhaṃ   na
adukkhamasukhassādasaññojanasaṃyuttaṃ       ajjhattaṃ      cittaṃ      asaṇṭhitanti
vuccati. Evaṃ kho āvuso ajjhattaṃ cittaṃ asaṇṭhitanti vuccati.
     [648]   Kathañcāvuso   anupādā  paritassanā  hoti  .  idhāvuso
assutavā    puthujjano    ariyānaṃ    adassāvī   ariyadhammassa   akovido
ariyadhamme   avinīto   sappurisānaṃ   adassāvī   sappurisadhammassa  akovido
sappurisadhamme    avinīto    rūpaṃ   attato   samanupassati   rūpavantaṃ   vā
attānaṃ  attani  vā  rūpaṃ  rūpasmiṃ  vā  attānaṃ. Tassa taṃ rūpaṃ vipariṇāmati
aññathā    hoti   .   tassa   rūpavipariṇāmaññathābhāvā   rūpavipariṇāmānu-
parivatti    viññāṇaṃ    hoti    .    tassa    rūpavipariṇāmānuparivattajā
paritassanā     dhammasamuppādā     cittaṃ    pariyādāya    tiṭṭhanti   .
Cetaso  pariyādānā  uttāsavā  ca  hoti  vighātavā  ca  apekkhavā  ca
anupādāya  ca  paritassati  .  vedanaṃ  ...  saññaṃ  ...  saṅkhāre  ...
Viññāṇaṃ    attato   samanupassati   viññāṇavantaṃ   vā   attānaṃ   attani
vā   viññāṇaṃ   viññāṇasmiṃ   vā   attānaṃ   .   tassa   taṃ   viññāṇaṃ
vipariṇāmati    aññathā    hoti   .   tassa   viññāṇavipariṇāmaññathābhāvā
viññāṇavipariṇāmānuparivatti       viññāṇaṃ      hoti      .      tassa
viññāṇavipariṇāmānuparivattajā         paritassanā         dhammasamuppādā
cittaṃ   pariyādāya   tiṭṭhanti   .   cetaso  pariyādānā  uttāsavā  ca
hoti   vighātavā   ca   apekkhavā   ca   anupādāya   ca  paritassati .
Evaṃ kho āvuso anupādā paritassanā hoti.
     [649]   Kathañcāvuso  anupādā  aparitassanā  hoti  .  idhāvuso
sutavā   ariyasāvako  ariyānaṃ  dassāvī  ariyadhammassa  kovido  ariyadhamme
suvinīto      sappurisānaṃ      dassāvī      sappurisadhammassa     kovido
sappurisadhamme   suvinīto   na   rūpaṃ   attato   samanupassati   na  rūpavantaṃ
vā  attānaṃ  na  attani  vā  rūpaṃ  na  rūpasmiṃ vā attānaṃ. Tassa taṃ rūpaṃ
vipariṇāmati    aññathā   hoti   .   tassa   rūpavipariṇāmaññathābhāvā   na
rūpavipariṇāmānuparivatti      viññāṇaṃ      hoti     .     tassa     na
rūpavipariṇāmānuparivattajā      paritassanā      dhammasamuppādā      cittaṃ
pariyādāya  tiṭṭhanti  .  cetaso  apariyādānā  na  ceva uttāsavā hoti
na   ca   vighātavā  na  ca  apekkhavā  anupādāya  ca  na  paritassati .
Na vedanaṃ ... Na saññaṃ ... Na saṅkhāre ... Na viññāṇaṃ attato samanupassati
na   viññāṇavantaṃ  vā  attānaṃ  na  attani  vā  viññāṇaṃ  na  viññāṇasmiṃ
Vā  attānaṃ  .  tassa  taṃ  viññāṇaṃ  vipariṇāmati  aññathā  hoti . Tassa
viññāṇavipariṇāmaññathābhāvā         na        viññāṇavipariṇāmānuparivatti
viññāṇaṃ     hoti     .    tassa    na    viññāṇavipariṇāmānuparivattajā
paritassanā     dhammasamuppādā     cittaṃ    pariyādāya    tiṭṭhanti   .
Cetaso  apariyādānā  1-  na  ceva  uttāsavā  hoti  na  ca vighātavā
na  ca  apekkhavā  anupādāya  ca  na  paritassati  .  evaṃ  kho  āvuso
anupādā aparitassanā hoti.
     [650]  Yaṃ  kho  no  āvuso bhagavā saṅkhittena uddesaṃ uddisitvā
vitthārena   atthaṃ   avibhajitvā   uṭṭhāyāsanā   vihāraṃ   paviṭṭho  tathā
tathā  bhikkhave  bhikkhu  upaparikkheyya  yathā  yathāssa  upaparikkhato  bahiddhā
cassa    viññāṇaṃ    avikkhittaṃ   avisaṭaṃ   ajjhattaṃ   asaṇṭhitaṃ   anupādāya
na   paritasseyya   bahiddhā   bhikkhave   viññāṇe   avikkhitte   avisaṭe
sati     ajjhattaṃ     asaṇṭhite     anupādāya    aparitassato    āyatiṃ
jātijarāmaraṇadukkhasamudayasambhavo     na    hotīti    imassa    kho    ahaṃ
āvuso    bhagavatā    saṅkhittena   uddesassa   uddiṭṭhassa   vitthārena
atthaṃ   avibhattassa   evaṃ   vitthārena   atthaṃ  ājānāmi  ākaṅkhamānā
ca   pana   tumhe   āyasmanto   bhagavantaṃyeva   upasaṅkamitvā  etamatthaṃ
paṭipuccheyyātha yathā no 2- bhagavā byākaroti tathā naṃ dhāreyyāthāti.
     [651]   Atha  kho  te  bhikkhū  āyasmato  mahākaccānassa  bhāsitaṃ
abhinanditvā   anumoditvā   uṭṭhāyāsanā   yena   bhagavā  tenupasaṅkamiṃsu
@Footnote: 1 Ma. Yu. pariyādānā .  2 Po. Ma. Yu. vo..
Upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ    nisīdiṃsu   .
Ekamantaṃ   nisinnā   kho  te  bhikkhū  bhagavantaṃ  etadavocuṃ  yaṃ  kho  no
bhante   bhagavā   saṅkhittena   uddesaṃ   uddisitvā   vitthārena   atthaṃ
avibhajitvā   uṭṭhāyāsanā   vihāraṃ  paviṭṭho  tathā  tathā  bhikkhave  bhikkhu
upaparikkheyya   yathā   yathāssa   upaparikkhato   bahiddhā   cassa  viññāṇaṃ
avikkhittaṃ    avisaṭaṃ   ajjhattaṃ   asaṇṭhitaṃ   anupādāya   na   paritasseyya
bahiddhā  bhikkhave  viññāṇe  avikkhitte  avisaṭe  sati  ajjhattaṃ  asaṇṭhite
anupādāya     aparitassato     āyatiṃ     jātijarāmaraṇadukkhasamudayasambhavo
na    hotīti    tesanno   bhante   amhākaṃ   acirapakkantassa   bhagavato
etadahosi   idaṃ   kho   no   āvuso   bhagavā   saṅkhittena   uddesaṃ
uddisitvā    vitthārena    atthaṃ    avibhajitvā   uṭṭhāyāsanā   vihāraṃ
paviṭṭho   tathā   tathā   bhikkhave   bhikkhu   upaparikkheyya  yathā  yathāssa
upaparikkhato    bahiddhā   cassa   viññāṇaṃ   avikkhittaṃ   avisaṭaṃ   ajjhattaṃ
asaṇṭhitaṃ   anupādāya   na   paritasseyya   bahiddhā   bhikkhave   viññāṇe
avikkhitte   avisaṭe   sati   ajjhattaṃ  asaṇṭhite  anupādāya  aparitassato
āyatiṃ    jātijarāmaraṇadukkhasamudayasambhavo    na   hotīti   ko   nu   kho
imassa    bhagavatā    saṅkhittena    uddesassa   uddiṭṭhassa   vitthārena
atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti
     {651.1}   tesanno   bhante   amhākaṃ   etadahosi   ayaṃ  kho
āyasmā     mahākaccāno    satthu    ceva    saṃvaṇṇito    sambhāvito
ca        viññūnaṃ        sabrahmacārīnaṃ        pahoti       cāyasmā
Mahākaccāno    imassa   bhagavatā   saṅkhittena   uddesassa   uddiṭṭhassa
vitthārena    atthaṃ    avibhattassa   vitthārena   atthaṃ   vibhajituṃ   yannūna
mayaṃ    yenāyasmā    mahākaccāno   tenupasaṅkameyyāma   upasaṅkamitvā
āyasmantaṃ   mahākaccānaṃ   etamatthaṃ   paṭipuccheyyāmāti   atha  kho  mayaṃ
bhante    yenāyasmā    mahākaccāno    tenupasaṅkamimha   upasaṅkamitvā
āyasmantaṃ   mahākaccānaṃ   etamatthaṃ   paṭipucchimha   tesanno  āyasmatā
mahākaccānena   imehi   ākārehi   imehi  padehi  imehi  byañjanehi
attho vibhattoti.
     [652]   Paṇḍito   bhikkhave   mahākaccāno   mahāpañño  bhikkhave
mahākaccāno    mañcepi   tumhe   bhikkhave   etamatthaṃ   paṭipuccheyyātha
ahampi    evamevaṃ    byākareyyaṃ    yathātaṃ   mahākaccānena   byākataṃ
eso ceva tassa attho evañca naṃ dhāreyyāthāti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                Uddesavibhaṅgasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
                       ---------



             The Pali Tipitaka in Roman Character Volume 14 page 411-422. https://84000.org/tipitaka/read/roman_read.php?B=14&A=8182              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=14&A=8182              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=638&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=38              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=638              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=4952              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=4952              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]