ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

                      Salayatanavaggo
                        ------
                    anathapindikovadasuttam
     [720]   Evamme   sutam   ekam  samayam  bhagava  savatthiyam  viharati
jetavane   anathapindikassa   arame   .   tena   kho   pana  samayena
anathapindiko   gahapati   abadhiko   hoti   dukkhito   balhagilano .
Atha   kho   anathapindiko   gahapati   annataram   purisam   amantesi  ehi
tvam   bho   1-   purisa   yena  bhagava  tenupasankama  upasankamitva  mama
vacanena  bhagavato  pade  sirasa  vandahi  evanca  vadehi  anathapindiko
bhante     gahapati     abadhiko     dukkhito     balhagilano    so
bhagavato    pade    sirasa    vandatiti   yena   cayasma   sariputto
tenupasankama    upasankamitva   mama   vacanena   ayasmato   sariputtassa
pade   sirasa   vandahi  evanca  vadehi  anathapindiko  bhante  gahapati
abadhiko    dukkhito    balhagilano   so   ayasmato   sariputtassa
pade   sirasa   vandatiti  evanca  vadehi  sadhu  kira  bhante  ayasma
sariputto   yena   anathapindikassa   gahapatissa   nivesanam   tenupasankamatu
anukampam    upadayati    .    evambhanteti    kho    so    puriso
anathapindikassa    gahapatissa    patissutva   yena   bhagava   tenupasankami
upasankamitva bhagavantam abhivadetva ekamantam nisidi.
@Footnote: 1 Ma. Yu. ambho.
     [721]  Ekamantam  nisinno  kho  so  puriso  bhagavantam  etadavoca
anathapindiko    bhante    gahapati   abadhiko   dukkhito   balhagilano
so   bhagavato   pade   sirasa   vandatiti   yena  cayasma  sariputto
tenupasankami    upasankamitva    ayasmantam    sariputtam    abhivadetva
ekamantam   nisidi   .   ekamantam  nisinno  kho  so  puriso  ayasmantam
sariputtam    etadavoca    anathapindiko    bhante   gahapati   abadhiko
dukkhito   balhagilano   so   ayasmato   sariputtassa  pade  sirasa
vandati   evanca   vadeti   sadhu   kira   bhante   ayasma  sariputto
yena    anathapindikassa    gahapatissa   nivesanam   tenupasankamatu   anukampam
upadayati   .  adhivasesi  kho  ayasma  sariputto  tunhibhavena .
Atha  kho  ayasma  sariputto  nivasetva  pattacivaram adaya ayasmata
anandena   pacchasamanena   yena   anathapindikassa   gahapatissa   nivesanam
tenupasankami upasankamitva pannatte asane nisidi.
     [722]   Nisajja   kho  ayasma  sariputto  anathapindikam  gahapatim
etadavoca  kacci  te  gahapati  khamaniyam  kacci  yapaniyam  kacci [1]- dukkha
vedana    patikkamanti   no   abhikkamanti   patikkamo   sanam   pannayati
no  abhikkamoti  .  na  me  bhante  sariputta  khamaniyam na yapaniyam balha
me   dukkha   vedana   abhikkamanti   no   patikkamanti  abhikkamo  sanam
pannayati no patikkamoti.
     [723]   Seyyathapi   bhante   sariputta  balava  puriso  tinhena
@Footnote: 1 Ma. etthantare teti dissati.
Sikharena  muddhanam  1-  abhimattheyya  evameva  kho  me  bhante sariputta
adhimatta  vata  muddhanam  1-  ohananti  2-  na  me  bhante sariputta
khamaniyam   na   yapaniyam   balha   me  dukkha  vedana  abhikkamanti  no
patikkamanti abhikkamo sanam pannayati no patikkamoti.
     [724]   Seyyathapi   bhante   sariputta  balava  puriso  dalhena
varattakkhandena   sise   sisavetthanam  dadeyya  evameva  kho  me  bhante
sariputta   adhimatta   vata   sisam  parikantanti  na  me  bhante  khamaniyam
na   yapaniyam  balha  me  dukkha  vedana  abhikkamanti  no  patikkamanti
abhikkamo sanam pannayati no patikkamoti.
     [725]   Seyyathapi   bhante   sariputta  dakkho  goghatako  va
goghatakantevasi    va   tinhena   govikantanena   kucchim   parikanteyya
evameva  kho  me  bhante  sariputta  adhimatta  vata  kucchim parikantanti
na  me  bhante  sariputta  khamaniyam  na  yapaniyam balha me dukkha vedana
abhikkamanti    no    patikkamanti    abhikkamo    sanam   pannayati   no
patikkamoti.
     [726]   Seyyathapi   bhante   sariputta  dve  balavanto  purisa
dubbalataram      purisam     nanabahasu     gahetva     angarakasuya
santapeyyum   samparitapeyyum   evameva   kho   me   bhante  sariputta
adhimatto   kayasmim   daho   na   me   bhante   sariputta  khamaniyam  na
yapaniyam   balha   me   dukkha   vedana  abhikkamanti  no  patikkamanti
@Footnote: 1-2 Ma. muddhani uhananti.
Abhikkamo sanam pannayati no patikkamoti.
     [727]   Tasmatiha   te   gahapati   evam   sikkhitabbam   na  cakkhum
upadiyissami   na   ca   me   cakkhunissitam   vinnanam  bhavissatiti  evanhi
te   gahapati   sikkhitabbam   .   tasmatiha   te  gahapati  evam  sikkhitabbam
na   sotam   upadiyissami   na   ca  me  sotanissitam  vinnanam  bhavissatiti
evanhi   te   gahapati   sikkhitabbam   .   tasmatiha   te  gahapati  evam
sikkhitabbam    na    ghanam    upadiyissami    na   ca   me   ghananissitam
vinnanam   bhavissatiti   evanhi   te   gahapati   sikkhitabbam   .  tasmatiha
te   gahapati   evam   sikkhitabbam   na   jivham  upadiyissami  na  ca  me
jivhanissitam   vinnanam   bhavissatiti   evanhi   te  gahapati  sikkhitabbam .
Tasmatiha   te   gahapati   evam   sikkhitabbam   na   kayam   upadiyissami
na   ca   me   kayanissitam   vinnanam   bhavissatiti   evanhi  te  gahapati
sikkhitabbam   .   tasmatiha   te   gahapati   evam   sikkhitabbam   na   manam
upadiyissami   na   ca   me   manonissitam   vinnanam  bhavissatiti  evanhi
te gahapati sikkhitabbam.
     [728]   Tasmatiha   te   gahapati   evam   sikkhitabbam   na   rupam
upadiyissami   na   ca   me   rupanissitam   vinnanam   bhavissatiti  evanhi
te   gahapati   sikkhitabbam   .   tasmatiha   te  gahapati  evam  sikkhitabbam
na   saddam   upadiyissami  ...  na  gandham  upadiyissami  ...  na  rasam
upadiyissami  ...  na  photthabbam upadiyissami ... Na dhammam upadiyissami
Na   ca   me   dhammanissitam   vinnanam   bhavissatiti   evanhi  te  gahapati
sikkhitabbam.
     [729]   Tasmatiha  te  gahapati  evam  sikkhitabbam  na  cakkhuvinnanam
upadiyissami    na   ca   me   cakkhuvinnananissitam   vinnanam   bhavissatiti
evanhi   te   gahapati   sikkhitabbam   .   tasmatiha   te  gahapati  evam
sikkhitabbam    na   sotavinnanam   upadiyissami   ...   na   ghanavinnanam
upadiyissami  ...  na  jivhavinnanam  upadiyissami  ... Na kayavinnanam
upadiyissami     ...     na     manovinnanam     upadiyissami    na
ca    me    manovinnananissitam    vinnanam    bhavissatiti   evanhi   te
gahapati sikkhitabbam.
     [730]   Tasmatiha  te  gahapati  evam  sikkhitabbam  na  cakkhusamphassam
upadiyissami    na   ca   me   cakkhusamphassanissitam   vinnanam   bhavissatiti
evanhi   te   gahapati   sikkhitabbam   .   tasmatiha   te  gahapati  evam
sikkhitabbam    na   sotasamphassam   upadiyissami   ...   na   ghanasamphassam
upadiyissami  ...  na  jivhasamphassam  upadiyissami  ... Na kayasamphassam
upadiyissami   ...   na   manosamphassam   upadiyissami   na   ca   me
manosamphassanissitam     vinnanam    bhavissatiti    evanhi    te    gahapati
sikkhitabbam.
     [731]  Tasmatiha  te  gahapati  evam  sikkhitabbam  na  cakkhusamphassajam
vedanam    upadiyissami    na    ca    me    cakkhusamphassajavedananissitam
vinnanam   bhavissatiti   evanhi   te   gahapati   sikkhitabbam   .  tasmatiha
Te     gahapati     evam    sikkhitabbam    na    sotasamphassajam    vedanam
upadiyissami   ...   na  ghanasamphassajam  vedanam  upadiyissami  ...  na
jivhasamphassajam   vedanam   upadiyissami   ...  na  kayasamphassajam  vedanam
upadiyissami   ...   na   manosamphassajam   vedanam  upadiyissami  na  ca
me     manosamphassajavedananissitam     vinnanam     bhavissatiti    evanhi
te gahapati sikkhitabbam.
     [732]   Tasmatiha   te   gahapati  evam  sikkhitabbam  na  pathavidhatum
upadiyissami    na    ca    me   pathavidhatunissitam   vinnanam   bhavissatiti
evanhi   te   gahapati   sikkhitabbam   .   tasmatiha   te  gahapati  evam
sikkhitabbam  na apodhatum upadiyissami ... Na tejodhatum upadiyissami ...
Na  vayodhatum  upadiyissami  ...  na  akasadhatum  upadiyissami  ...
Na    vinnanadhatum    upadiyissami    na   ca   me   vinnanadhatunissitam
vinnanam bhavissatiti evanhi te gahapati sikkhitabbam.
     [733]   Tasmatiha   te   gahapati   evam   sikkhitabbam   na   rupam
upadiyissami   na   ca   me   rupanissitam   vinnanam   bhavissatiti  evanhi
te   gahapati   sikkhitabbam  .  tasmatiha  te  gahapati  evam  sikkhitabbam  na
vedanam  upadiyissami  ...  na  sannam  upadiyissami  ...  na  sankhare
upadiyissami  ...  na  vinnanam  upadiyissami  na  ca  me vinnananissitam
vinnanam bhavissatiti evanhi te gahapati sikkhitabbam.
     [734]  Tasmatiha  te  gahapati evam sikkhitabbam na akasanancayatanam
Upadiyissami       na      ca      me      akasanancayatananissitam
vinnanam   bhavissatiti   evanhi  te  gahapati  sikkhitabbam  .  tasmatiha  te
gahapati   evam   sikkhitabbam   na   vinnanancayatanam   upadiyissami   ...
Na   akincannayatanam   upadiyissami   ...   na  nevasannanasannayatanam
upadiyissami    na    ca   me   nevasannanasannayatananissitam   vinnanam
bhavissatiti evanhi te gahapati sikkhitabbam.
     [735]   Tasmatiha   te   gahapati   evam  sikkhitabbam  na  idhalokam
upadiyissami    na    ca    me    idhalokanissitam   vinnanam   bhavissatiti
evanhi   te   gahapati   sikkhitabbam   .   tasmatiha   te  gahapati  evam
sikkhitabbam   na   paralokam   upadiyissami   na   ca   me   paralokanissitam
vinnanam bhavissatiti evanhi te gahapati sikkhitabbam.
     [736]  Tasmatiha  te  gahapati  evam  sikkhitabbam yampi 1- me dittham
sutam   mutam   vinnatam  [2]-  pariyesitam  anuvicaritam  3-  manasa  tampi  na
upadiyissami     na    ca    me    tannissitam    vinnanam    bhavissatiti
evanhi te gahapati sikkhitabbanti.
     [737]   Evam   vutte   anathapindiko   gahapati   parodi  assuni
pavattesi   .   atha   kho   ayasma   anando   anathapindikam  gahapatim
etadavoca  oleyyasi  4-  kho  tvam gahapati samsidi 5- kho tvam gahapatiti.
Naham  bhante  ananda  oleyyami 6- na [7]- samsidami apica me digharattam
sattha   payirupasito   manobhavaniya  ca  bhikkhu  na  [8]-  me  evarupi
@Footnote: 1 Yu. yampidam. 2-3 Ma. etthantare pattam anucaritanti dissanti.
@4 Po. Ma. Yu. oliyasi. 5 Ma. samsidasi. 6 Ma. oliyami.
@7 Ma. etthantare pisaddo atthi .  8 Ma. casaddo atthi.
Dhammikatha   sutapubbati   .   na   kho   gahapati   gihinam   odatavasananam
evarupi  dhammikatha  patibhati  pabbajitanam  [1]-  gahapati  evarupi dhammikatha
patibhatiti   .  tenahi  bhante  sariputta  gihinampi  odatavasananam  evarupi
dhammikatha   patibhatu   santi   hi   bhante   kulaputta   apparajakkhajatika
assavanata   dhammassa   parihayanti   bhavissanti  dhammassa  annataroti .
Atha  kho  ayasma  ca  sariputto  ayasma  ca  anando  anathapindikam
gahapatim imina ovadena ovaditva utthayasana pakkamimsu.
     [738]  Atha  kho  anathapindiko  gahapati  acirapakkante ayasmante
ca  sariputte  ayasmante  ca  anande  [2]-  kalamakasi  tusitam kayam
upapajjiti    .    atha   kho   anathapindiko   devaputto   abhikkantaya
rattiya    abhikkantavanno   kevalakappa   jetavanam   obhasetva   yena
bhagava   tenupasankami   upasankamitva   bhagavantam   abhivadetva  ekamantam
atthasi   .   ekamantam   thito  kho  anathapindiko  devaputto  bhagavantam
gathahi ajjhabhasi
          idam hitam jetavanam                  isisanghanisevitam
          avuttham dhammarajena            pitisanjananam mama
          kammam vijja ca dhamma 3- ca  silam jivitamuttamam
          etena macca sujjhanti       na gottena na dhanena va
          tasma hi pandito poso   sampassam atthamattano
          yoniso vicine dhammam            evam tattha visujjhati
@Footnote: 1 Ma. Yu. khosaddo atthi .  2 Yu. kayassa bheda parammarana tusitam kayam upapajjiti.
@3 Po. Ma. Yu. dhammo.
          Sariputtova pannaya         silena upasamena ca
          yo hi 1- paragato bhikkhu     etavaparamo siyati.
Idamavoca   anathapindiko   devaputto   .  samanunno  sattha  ahosi .
Atha    kho    anathapindiko    devaputto    samanunno   me   satthati
bhagavantam abhivadetva padakkhinam katva tatthevantaradhayi.
     [739]   Atha   kho   bhagava   tassa   rattiya  accayena  bhikkhu
amantesi   imam   bhikkhave   rattim   annataro   devaputto  abhikkantaya
rattiya   abhikkantavanno   kevalakappam   jetavanam   obhasetva  yenaham
tenupasankami   upasankamitva   mam   abhivadetva   ekamantam  atthasi .
Ekamantam thito kho so devaputto mam imahi gathahi ajjhabhasi
          idam hitam jetavanam                  isasanghanisevitam
          avuttham dhammarajena            pitisanjananam mama
          kammam vijja ca dhamma 2- ca  silam jivitamuttamam
          etena macca sujjhanti       na gottena na dhanena va
          tasma hi pandito poso   sampassam atthamattano
          yoniso vicine dhammam            evam tattha visujjhati
          sariputtova pannaya         silena upasamena ca
          yo hi 3- paragato bhikkhu     etavaparamo siyati.
Idamavoca   bhikkhave   so   devaputto   samanunno   me   satthati   mam
abhivadetva padakkhinam katva tatthevantaradhayiti.
@Footnote: 1-3 Po. Ma. pi .  2 Po. Ma. Yu. dhammo.
     [740]   Evam   vutte  ayasma  anando  bhagavantam  etadavoca
so    hi    nuna   so   bhante   anathapindiko   devaputto   bhavissati
anathapindiko      bhante      gahapati      ayasmante     sariputte
abhippasanno  1-  ahositi  .  sadhu  sadhu  ananda  yavatakam kho ananda
takkaya  pattabbam  anuppattam [2]- taya anathapindiko so [3]- devaputto
nannoti 4-.
     Idamavoca    bhagava    attamano   ayasma   anando   bhagavato
bhasitam abhinanditi.
               Anathapindikovadasuttam nitthitam pathamam.
                       --------
@Footnote: 1 Si. Yu. aveccappasanno. 2 Po. Ma. etthantare tanti dissati.
@3 Ma. Yu. etathantare anandati atthi. 4 Po. Ma. nannoti na dissati.



             The Pali Tipitaka in Roman Character Volume 14 page 464-473. https://84000.org/tipitaka/read/roman_read.php?B=14&A=9280&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=14&A=9280&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=720&items=21              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=43              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=720              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=5954              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=5954              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]