ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

                      Channovādasuttaṃ
     [741]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
veḷuvane   kalandakanivāpe   .   tena  kho  pana  samayena  āyasmā  ca
sārīputto   āyasmā   ca   mahācundo  āyasmā  ca  channo  gijjhakūṭe
pabbate   viharanti   .   tena   kho   pana   samayena  āyasmā  channo
ābādhiko hoti dukkhito bāḷhagilāno.
     [742]    Atha    kho    āyasmā    sārīputto    sāyaṇhasamayaṃ
paṭisallānā     vuṭṭhito     yenāyasmā     mahācundo    tenupasaṅkami
upasaṅkamitvā   āyasmantaṃ   mahācundaṃ   etadavoca   āyāmāvuso  cunda
yenāyasmā   channo  tenupasaṅkamissāma  gilānapucchakāti  .  evamāvusoti
kho   āyasmā   mahācundo   āyasmato   sārīputtassa   paccassosi .
Atha    kho    āyasmā   ca   sārīputto   āyasmā   ca   mahācundo
yenāyasmā   channo   tenupasaṅkamiṃsu   upasaṅkamitvā  āyasmatā  channena
saddhiṃ   sammodiṃsu   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ  vītisāretvā  ekamantaṃ
nisīdiṃsu   .   ekamantaṃ   nisinno  kho  āyasmā  sārīputto  āyasmantaṃ
channaṃ   etadavoca   kacci   te   āvuso  channa  khamanīyaṃ  kacci  yāpanīyaṃ
kacci   dukkhā   vedanā   paṭikkamanti   no  abhikkamanti  paṭikkamo  sānaṃ
paññāyati   no   abhikkamoti  .  na  me  āvuso  sārīputta  khamanīyaṃ  na
yāpanīyaṃ   bāḷhā   me   dukkhā   vedanā  abhikkamanti  no  paṭikkamanti
abhikkamo sānaṃ paññāyati no paṭikkamoti.
     [743]  Seyyathāpi  āvuso sārīputta [1]- puriso tiṇhena sikharena
sīsaṃ  2-  abhimattheyya  evameva  kho  me  āvuso  sārīputta  adhimattā
vātā  muddhānaṃ  3-  ohananti  4-  na  me  āvuso sārīputta khamanīyaṃ na
yāpanīyaṃ   bāḷhā   me   dukkhā   vedanā  abhikkamanti  no  paṭikkamanti
abhikkamo sānaṃ paññāyati no paṭikkamoti.
     [744]   Seyyathāpi   āvuso  sārīputta  balavā  puriso  daḷhena
varattakkhaṇḍena   sīse  sīsaveṭṭhanaṃ  dadeyya  evameva  kho  me  āvuso
sārīputta    adhimattā   vātā   sīsaṃ   parikantanti   na   me   āvuso
sārīputta    khamanīyaṃ    na   yāpanīyaṃ   bāḷhā   me   dukkhā   vedanā
abhikkamanti    no    paṭikkamanti    abhikkamo    sānaṃ   paññāyati   no
paṭikkamoti.
     [745]   Seyyathāpi   āvuso  sārīputta  dakkho  goghātako  vā
goghātakantevāsī    vā   tiṇhena   govikantanena   kucchiṃ   parikanteyya
evameva   kho   me   āvuso   sārīputta   adhimattā   vātā   kucchiṃ
parikantanti   na   me   āvuso  sārīputta  khamanīyaṃ  na  yāpanīyaṃ  bāḷhā
me   dukkhā   vedanā   abhikkamanti   no   paṭikkamanti  abhikkamo  sānaṃ
paññāyati no paṭikkamoti.
     [746]   Seyyathāpi   āvuso  sārīputta  dve  balavanto  purisā
dubbalataraṃ      purisaṃ     nānābāhāsu     gahetvā     aṅgārakāsuyā
santāpeyyuṃ   samparitāpeyyuṃ   evameva   kho   me  āvuso  sārīputta
@Footnote: 1 Po. Ma. etthantare balavāti dissati .  2-3 Ma. muddhani .  4 Ma. ūhananti.
Adhimattā   kāyasmiṃ   ḍāho   na   me   āvuso  sārīputta  khamanīyaṃ  na
yāpanīyaṃ   bāḷhā   me   dukkhā   vedanā  abhikkamanti  no  paṭikkamanti
abhikkamo   sānaṃ   paññāyati   no   paṭikkamo  satthaṃ  āvuso  sārīputta
āharissāmi nāvakaṅkhāmi jīvitanti.
     [747]  Māyasmā  channo  satthaṃ  āharesi  yāpetāyasmā  channo
yāpentaṃ   mayaṃ   āyasmantaṃ   channaṃ  icchāma  sace  āyasmato  channassa
natthi   sappāyāni   bhojanāni   ahaṃ   āyasmato   channassa   sappāyāni
bhojanāni   pariyesissāmi   sace   āyasmato  channassa  natthi  sappāyāni
bhesajjāni    ahaṃ    āyasmato    channassa    sappāyāni    bhesajjāni
pariyesissāmi  sace  āyasmato  channassa  natthi  paṭirūpo  upaṭṭhāko  1-
ahaṃ    āyasmantaṃ    channaṃ    upaṭṭhahissāmi   māyasmā   channo   satthaṃ
āharesi   yāpetāyasmā   channo   yāpentaṃ   mayaṃ   āyasmantaṃ  channaṃ
icchāmāti.
     [748]  Napi  me  āvuso  sārīputta  natthi  sappāyāni  bhojanāni
napi   me   natthi  sappāyāni  bhesajjāni  napi  me  natthi  paṭirūpo  2-
upaṭṭhāko   apicāvuso   sārīputta   pariciṇṇo   [3]-  satthā  dīgharattaṃ
manāpeneva   no   amanāpena   etaṃ  hi  āvuso  sārīputta  sāvakassa
paṭirūpaṃ   yaṃ  satthāraṃ  paricareyya  manāpeneva  no  amanāpena  anupavajjaṃ
channo    bhikkhu    satthaṃ   āharissatīti   evametaṃ   āvuso   sārīputta
dhārehīti  .  puccheyyāma  mayaṃ  āyasmantaṃ  channaṃ  kiñcideva  desaṃ  sace
@Footnote: 1-2 Ma. paṭirūpā upaṭṭhākā .  3 Ma. Yu. mesaddo atthi.
Āyasmā   channo   okāsaṃ   karoti   pañhassa   veyyākaraṇāyāti  .
Pucchāvuso sārīputta sutvā vedissāmīti.
     [749]    Cakkhuṃ    āvuso   channa   cakkhuviññāṇaṃ   cakkhuviññāṇa-
viññātabbe   dhamme   etaṃ   mama   esohamasmi  eso  me  attāti
samanupassasi    sotaṃ    āvuso    channa    sotaviññāṇaṃ   .pe.   ghānaṃ
āvuso     channa    ghānaviññāṇaṃ    ...    jivhaṃ    āvuso    channa
jivhāviññāṇaṃ   ...   kāyaṃ   āvuso   channa   kāyaviññāṇaṃ  ...  manaṃ
āvuso        channa        manoviññāṇaṃ       manoviññāṇaviññātabbe
dhamme   etaṃ   mama  esohamasmi  eso  me  attāti  samanupassasīti .
Cakkhuṃ     āvuso    sārīputta    cakkhuviññāṇaṃ    cakkhuviññāṇaviññātabbe
dhamme   netaṃ   mama   nesohamasmi   na   meso   attāti  samanupassāmi
sotaṃ   āvuso   sārīputta  sotaviññāṇaṃ  ...  ghānaṃ  āvuso  sārīputta
ghānaviññāṇaṃ   ...  jivhaṃ  āvuso  sārīputta  jivhāviññāṇaṃ  ...  kāyaṃ
āvuso    sārīputta    kāyaviññāṇaṃ   ...   manaṃ   āvuso   sārīputta
manoviññāṇaṃ       manoviññāṇaviññātabbe     dhamme     netaṃ     mama
nesohamasmi na meso attāti samanupassāmīti.
     [750]   Cakkhusmiṃ   āvuso   channa   cakkhuviññāṇe  cakkhuviññāṇa-
viññātabbesu   dhammesu   kiṃ   disvā  kiṃ  abhiññāya  cakkhuṃ  cakkhuviññāṇaṃ
cakkhuviññāṇaviññātabbe      dhamme      netaṃ     mama     nesohamasmi
na     meso    attāti    samanupassasi    sotasmiṃ    āvuso    channa
Sotaviññāṇe   ...   ghānasmiṃ   āvuso   channa   ghānaviññāṇe   ...
Jivhāya   āvuso   channa  jivhāviññāṇe  ...  kāyasmiṃ  āvuso  channa
kāyaviññāṇe   ...  manasmiṃ  āvuso  channa  manoviññāṇe  manoviññāṇa-
viññātabbesu   dhammesu   kiṃ   disvā   kiṃ  abhiññāya  manaṃ  manoviññāṇaṃ
manoviññāṇaviññātabbe     dhamme    netaṃ    mama    nesohamasmi    na
meso attāti samanupassasīti.
     {750.1}     Cakkhusmiṃ     āvuso    sārīputta    cakkhuviññāṇe
cakkhuviññāṇaviññātabbesu      dhammesu     nirodhaṃ     disvā     nirodhaṃ
abhiññāya        cakkhuṃ       cakkhuviññāṇaṃ       cakkhuviññāṇaviññātabbe
dhamme   netaṃ   mama   nesohamasmi   na   meso   attāti  samanupassāmi
sotasmiṃ   āvuso   sārīputta   sotaviññāṇe   ...   ghānasmiṃ  āvuso
sārīputta     ghānaviññāṇe    ...    jivhāya    āvuso    sārīputta
jivhāviññāṇe   ...   kāyasmiṃ  āvuso  sārīputta  kāyaviññāṇe  ...
Manasmiṃ    āvuso    sārīputta   manoviññāṇe   manoviññāṇaviññātabbesu
dhammesu    nirodhaṃ    disvā    nirodhaṃ    abhiññāya   manaṃ   manoviññāṇaṃ
manoviññāṇaviññātabbe     dhamme    netaṃ    mama    nesohamasmi    na
meso attāti samanupassāmīti.
     [751]   Evaṃ   vutte   āyasmā  mahācundo  āyasmantaṃ  channaṃ
etadavoca    tasmātiha    āvuso    channa    idampi   tassa   bhagavato
sāsanaṃ   niccakappaṃ   manasmiṃ   1-   kātabbaṃ  nissitassa  calitaṃ  anissitassa
@Footnote: 1 Po. Ma. Yu. manasīti dissati.
Calitaṃ   natthi   calite   asati   passaddhi  passaddhiyā  sati  nati  na  hoti
natiyā   asati   āgati   gati   na  hoti  āgatigatiyā  asati  cutūpapāto
na  hoti  cutūpapāte  asati  nevidha  na  huraṃ  na ubhayamantarena esevanto
dukkhassāti  .  atha  kho  āyasmā  ca  sārīputto āyasmā ca mahācundo
āyasmantaṃ channaṃ iminā ovādena ovaditvā uṭṭhāyāsanā pakkamiṃsu.
     [752]  Atha  kho  āyasmā  channo  acirapakkante  āyasmante ca
sārīputte   āyasmante   ca  mahācunde  satthaṃ  āharesi  .  atha  kho
āyasmā    sārīputto    yena    bhagavā   tenupasaṅkami   upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho
āyasmā    sārīputto    bhagavantaṃ    etadavoca    āyasmatā   bhante
channena   satthaṃ   āharitaṃ   tassa   kā   gati   ko  abhisamparāyoti .
Nanu    te   sārīputta   channena   bhikkhunā   sammukhāyeva   anupavajjatā
byākatāti   .   atthi  bhante  pubbajiraṃ  nāma  vajjigāmo  tatthāyasmato
channassa mittakulāni suhajjakulāni upavajjakulānīti.
     [753]  Honti  hetāni  1-  sārīputta channassa bhikkhuno mittakulāni
suhajjakulāni  upavajjakulāni  nāhaṃ  sārīputta  ettāvatā  upavajjoti  2-
vadāmi   yo   kho   sārīputta   imañca   kāyaṃ  nikkhipati  aññañca  kāyaṃ
upādiyati   tamahaṃ   upavajjoti   3-  vadāmi  taṃ  channassa  bhikkhuno  natthi
anupavajjaṃ channo bhikkhu satthaṃ āharesīti. [4]-
@Footnote: 1 Po. Ma. Yu. hete .  2-3 Ma. Yu. saupavajjo  4 Po. Ma. etthantare evametaṃ
@sārīputta dhārehīti dissanti.
     Idamavoca    bhagavā   attamano   āyasmā   sārīputto   bhagavato
bhāsitaṃ abhinandīti.
                 Channovādasuttaṃ niṭṭhitaṃ dutiyaṃ.
                      ----------



             The Pali Tipitaka in Roman Character Volume 14 page 474-480. https://84000.org/tipitaka/read/roman_read.php?B=14&A=9481              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=14&A=9481              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=741&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=44              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=741              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=6037              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=6037              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]