ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

page474.

Channovādasuttaṃ [741] Evamme sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana samayena āyasmā ca sārīputto āyasmā ca mahācundo āyasmā ca channo gijjhakūṭe pabbate viharanti . tena kho pana samayena āyasmā channo ābādhiko hoti dukkhito bāḷhagilāno. [742] Atha kho āyasmā sārīputto sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā mahācundo tenupasaṅkami upasaṅkamitvā āyasmantaṃ mahācundaṃ etadavoca āyāmāvuso cunda yenāyasmā channo tenupasaṅkamissāma gilānapucchakāti . evamāvusoti kho āyasmā mahācundo āyasmato sārīputtassa paccassosi . Atha kho āyasmā ca sārīputto āyasmā ca mahācundo yenāyasmā channo tenupasaṅkamiṃsu upasaṅkamitvā āyasmatā channena saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinno kho āyasmā sārīputto āyasmantaṃ channaṃ etadavoca kacci te āvuso channa khamanīyaṃ kacci yāpanīyaṃ kacci dukkhā vedanā paṭikkamanti no abhikkamanti paṭikkamo sānaṃ paññāyati no abhikkamoti . na me āvuso sārīputta khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti abhikkamo sānaṃ paññāyati no paṭikkamoti.

--------------------------------------------------------------------------------------------- page475.

[743] Seyyathāpi āvuso sārīputta [1]- puriso tiṇhena sikharena sīsaṃ 2- abhimattheyya evameva kho me āvuso sārīputta adhimattā vātā muddhānaṃ 3- ohananti 4- na me āvuso sārīputta khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti abhikkamo sānaṃ paññāyati no paṭikkamoti. [744] Seyyathāpi āvuso sārīputta balavā puriso daḷhena varattakkhaṇḍena sīse sīsaveṭṭhanaṃ dadeyya evameva kho me āvuso sārīputta adhimattā vātā sīsaṃ parikantanti na me āvuso sārīputta khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti abhikkamo sānaṃ paññāyati no paṭikkamoti. [745] Seyyathāpi āvuso sārīputta dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiṃ parikanteyya evameva kho me āvuso sārīputta adhimattā vātā kucchiṃ parikantanti na me āvuso sārīputta khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti abhikkamo sānaṃ paññāyati no paṭikkamoti. [746] Seyyathāpi āvuso sārīputta dve balavanto purisā dubbalataraṃ purisaṃ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṃ samparitāpeyyuṃ evameva kho me āvuso sārīputta @Footnote: 1 Po. Ma. etthantare balavāti dissati . 2-3 Ma. muddhani . 4 Ma. ūhananti.

--------------------------------------------------------------------------------------------- page476.

Adhimattā kāyasmiṃ ḍāho na me āvuso sārīputta khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti abhikkamo sānaṃ paññāyati no paṭikkamo satthaṃ āvuso sārīputta āharissāmi nāvakaṅkhāmi jīvitanti. [747] Māyasmā channo satthaṃ āharesi yāpetāyasmā channo yāpentaṃ mayaṃ āyasmantaṃ channaṃ icchāma sace āyasmato channassa natthi sappāyāni bhojanāni ahaṃ āyasmato channassa sappāyāni bhojanāni pariyesissāmi sace āyasmato channassa natthi sappāyāni bhesajjāni ahaṃ āyasmato channassa sappāyāni bhesajjāni pariyesissāmi sace āyasmato channassa natthi paṭirūpo upaṭṭhāko 1- ahaṃ āyasmantaṃ channaṃ upaṭṭhahissāmi māyasmā channo satthaṃ āharesi yāpetāyasmā channo yāpentaṃ mayaṃ āyasmantaṃ channaṃ icchāmāti. [748] Napi me āvuso sārīputta natthi sappāyāni bhojanāni napi me natthi sappāyāni bhesajjāni napi me natthi paṭirūpo 2- upaṭṭhāko apicāvuso sārīputta pariciṇṇo [3]- satthā dīgharattaṃ manāpeneva no amanāpena etaṃ hi āvuso sārīputta sāvakassa paṭirūpaṃ yaṃ satthāraṃ paricareyya manāpeneva no amanāpena anupavajjaṃ channo bhikkhu satthaṃ āharissatīti evametaṃ āvuso sārīputta dhārehīti . puccheyyāma mayaṃ āyasmantaṃ channaṃ kiñcideva desaṃ sace @Footnote: 1-2 Ma. paṭirūpā upaṭṭhākā . 3 Ma. Yu. mesaddo atthi.

--------------------------------------------------------------------------------------------- page477.

Āyasmā channo okāsaṃ karoti pañhassa veyyākaraṇāyāti . Pucchāvuso sārīputta sutvā vedissāmīti. [749] Cakkhuṃ āvuso channa cakkhuviññāṇaṃ cakkhuviññāṇa- viññātabbe dhamme etaṃ mama esohamasmi eso me attāti samanupassasi sotaṃ āvuso channa sotaviññāṇaṃ .pe. ghānaṃ āvuso channa ghānaviññāṇaṃ ... jivhaṃ āvuso channa jivhāviññāṇaṃ ... kāyaṃ āvuso channa kāyaviññāṇaṃ ... manaṃ āvuso channa manoviññāṇaṃ manoviññāṇaviññātabbe dhamme etaṃ mama esohamasmi eso me attāti samanupassasīti . Cakkhuṃ āvuso sārīputta cakkhuviññāṇaṃ cakkhuviññāṇaviññātabbe dhamme netaṃ mama nesohamasmi na meso attāti samanupassāmi sotaṃ āvuso sārīputta sotaviññāṇaṃ ... ghānaṃ āvuso sārīputta ghānaviññāṇaṃ ... jivhaṃ āvuso sārīputta jivhāviññāṇaṃ ... kāyaṃ āvuso sārīputta kāyaviññāṇaṃ ... manaṃ āvuso sārīputta manoviññāṇaṃ manoviññāṇaviññātabbe dhamme netaṃ mama nesohamasmi na meso attāti samanupassāmīti. [750] Cakkhusmiṃ āvuso channa cakkhuviññāṇe cakkhuviññāṇa- viññātabbesu dhammesu kiṃ disvā kiṃ abhiññāya cakkhuṃ cakkhuviññāṇaṃ cakkhuviññāṇaviññātabbe dhamme netaṃ mama nesohamasmi na meso attāti samanupassasi sotasmiṃ āvuso channa

--------------------------------------------------------------------------------------------- page478.

Sotaviññāṇe ... ghānasmiṃ āvuso channa ghānaviññāṇe ... Jivhāya āvuso channa jivhāviññāṇe ... kāyasmiṃ āvuso channa kāyaviññāṇe ... manasmiṃ āvuso channa manoviññāṇe manoviññāṇa- viññātabbesu dhammesu kiṃ disvā kiṃ abhiññāya manaṃ manoviññāṇaṃ manoviññāṇaviññātabbe dhamme netaṃ mama nesohamasmi na meso attāti samanupassasīti. {750.1} Cakkhusmiṃ āvuso sārīputta cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesu nirodhaṃ disvā nirodhaṃ abhiññāya cakkhuṃ cakkhuviññāṇaṃ cakkhuviññāṇaviññātabbe dhamme netaṃ mama nesohamasmi na meso attāti samanupassāmi sotasmiṃ āvuso sārīputta sotaviññāṇe ... ghānasmiṃ āvuso sārīputta ghānaviññāṇe ... jivhāya āvuso sārīputta jivhāviññāṇe ... kāyasmiṃ āvuso sārīputta kāyaviññāṇe ... Manasmiṃ āvuso sārīputta manoviññāṇe manoviññāṇaviññātabbesu dhammesu nirodhaṃ disvā nirodhaṃ abhiññāya manaṃ manoviññāṇaṃ manoviññāṇaviññātabbe dhamme netaṃ mama nesohamasmi na meso attāti samanupassāmīti. [751] Evaṃ vutte āyasmā mahācundo āyasmantaṃ channaṃ etadavoca tasmātiha āvuso channa idampi tassa bhagavato sāsanaṃ niccakappaṃ manasmiṃ 1- kātabbaṃ nissitassa calitaṃ anissitassa @Footnote: 1 Po. Ma. Yu. manasīti dissati.

--------------------------------------------------------------------------------------------- page479.

Calitaṃ natthi calite asati passaddhi passaddhiyā sati nati na hoti natiyā asati āgati gati na hoti āgatigatiyā asati cutūpapāto na hoti cutūpapāte asati nevidha na huraṃ na ubhayamantarena esevanto dukkhassāti . atha kho āyasmā ca sārīputto āyasmā ca mahācundo āyasmantaṃ channaṃ iminā ovādena ovaditvā uṭṭhāyāsanā pakkamiṃsu. [752] Atha kho āyasmā channo acirapakkante āyasmante ca sārīputte āyasmante ca mahācunde satthaṃ āharesi . atha kho āyasmā sārīputto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā sārīputto bhagavantaṃ etadavoca āyasmatā bhante channena satthaṃ āharitaṃ tassa kā gati ko abhisamparāyoti . Nanu te sārīputta channena bhikkhunā sammukhāyeva anupavajjatā byākatāti . atthi bhante pubbajiraṃ nāma vajjigāmo tatthāyasmato channassa mittakulāni suhajjakulāni upavajjakulānīti. [753] Honti hetāni 1- sārīputta channassa bhikkhuno mittakulāni suhajjakulāni upavajjakulāni nāhaṃ sārīputta ettāvatā upavajjoti 2- vadāmi yo kho sārīputta imañca kāyaṃ nikkhipati aññañca kāyaṃ upādiyati tamahaṃ upavajjoti 3- vadāmi taṃ channassa bhikkhuno natthi anupavajjaṃ channo bhikkhu satthaṃ āharesīti. [4]- @Footnote: 1 Po. Ma. Yu. hete . 2-3 Ma. Yu. saupavajjo 4 Po. Ma. etthantare evametaṃ @sārīputta dhārehīti dissanti.

--------------------------------------------------------------------------------------------- page480.

Idamavoca bhagavā attamano āyasmā sārīputto bhagavato bhāsitaṃ abhinandīti. Channovādasuttaṃ niṭṭhitaṃ dutiyaṃ. ----------


             The Pali Tipitaka in Roman Character Volume 14 page 474-480. https://84000.org/tipitaka/read/roman_read.php?B=14&A=9481&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=14&A=9481&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=741&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=44              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=741              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=6037              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=6037              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]