ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

                      Puṇṇovādasuttaṃ
     [754]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   atha  kho  āyasmā  puṇṇo
sāyaṇhasamayaṃ    paṭisallānā    vuṭṭhito    yena    bhagavā   tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   āyasmā  puṇṇo  bhagavantaṃ  etadavoca  sādhu  maṃ  bhante
bhagavā   saṅkhittena   ovādena   ovadatu  yamahaṃ  bhagavato  dhammaṃ  sutvā
eko   vūpakaṭṭho   appamatto   ātāpī   pahitatto   vihareyyanti  .
Tenahi    puṇṇa    suṇāhi    sādhukaṃ    manasikarohi    bhāsissāmīti   .
Evambhanteti kho so 1- āyasmā puṇṇo bhagavato paccassosi.
     [755]   Bhagavā   etadavoca   santi   kho  puṇṇa  cakkhuviññeyyā
rūpā    iṭṭhā    kantā   manāpā   piyarūpā   kāmūpasañhitā   rajanīyā
tañce    bhikkhu   abhinandati   abhivadati   ajjhosāya   tiṭṭhati   tassa   taṃ
abhinandato     abhivadato    ajjhosāya    tiṭṭhato    uppajjati    nandi
nandisamudayā   dukkhasamudayo   puṇṇāti   vadāmi   .   santi   kho   puṇṇa
sotaviññeyyā  saddā  ...  ghānaviññeyyā  gandhā ... Jivhāviññeyyā
rasā  ...  kāyaviññeyyā  phoṭṭhabbā  ... Manoviññeyyā dhammā iṭṭhā
kantā    manāpā    piyarūpā   kāmūpasañhitā   rajanīyā   tañce   bhikkhu
abhinandati    abhivadati    ajjhosāya    tiṭṭhati    tassa   taṃ   abhinandato
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
Abhivadato    ajjhosāya    tiṭṭhato    uppajjati    nandi    nandisamudayā
dukkhasamudayo puṇṇāti vadāmi.
     [756]  Santi  ca  kho  puṇṇa  cakkhuviññeyyā  rūpā  iṭṭhā kantā
manāpā   piyarūpā   kāmūpasañhitā   rajanīyā   tañce   bhikkhu  nābhinandati
nābhivadati   nājjhosāya   tiṭṭhati   tassa   taṃ   anabhinandato   anabhivadato
anajjhosāya    tiṭṭhato    nandi    nirujjhati   nandinirodhā   dukkhanirodho
puṇṇāti   vadāmi   .   santi   kho  puṇṇa  sotaviññeyyā  saddā  ...
Ghānaviññeyyā  gandhā  ...  jivhāviññeyyā  rasā  ... Kāyaviññeyyā
phoṭṭhabbā  ...  manoviññeyyā  dhammā  iṭṭhā  kantā  manāpā piyarūpā
kāmūpasañhitā     rajanīyā    tañce    bhikkhu    nābhinandati    nābhivadati
nājjhosāya   tiṭṭhati   tassa   taṃ   anabhinandato  anabhivadato  anajjhosāya
tiṭṭhato     nandi    nirujjhati    nandinirodhā    dukkhanirodho    puṇṇāti
vadāmi  .  iminā  ca  tvaṃ  puṇṇa  mayā  saṅkhittena  ovādena ovadito
katamasmiṃ   janapade   viharissasīti  .  imināhaṃ  bhante  bhagavatā  saṅkhittena
ovādena   ovadito   atthi   sunāparanto   nāma   janapado   tatthāhaṃ
viharissāmīti.
     [757]   Caṇḍā   kho  puṇṇa  sunāparantakā  manussā  pharusā  kho
puṇṇa    sunāparantakā    manussā    sace    taṃ   puṇṇa   sunāparantakā
manussā    akkosissanti    paribhāsissanti    tattha   te   puṇṇa   kinti
bhavissatīti   .   sace   maṃ  bhante  sunāparantakā  manussā  akkosissanti
paribhāsissanti    tattha    me    evaṃ    bhavissati    bhaddakā    vatime
Sunāparantakā   manussā   subhaddakā   vatime   sunāparantakā  manussā  yaṃ
me   nayime   pāṇinā   pahāraṃ   dentīti   evamettha  bhagavā  bhavissati
evamettha sugata bhavissatīti.
     [758]   Sace   pana  te  puṇṇa  sunāparantakā  manussā  pāṇinā
pahāraṃ    dassanti    tattha   pana   te   puṇṇa   kinti   bhavissatīti  .
Sace   me   bhante   sunāparantakā   manussā  pāṇinā  pahāraṃ  dassanti
tattha   me   evaṃ   bhavissati   bhaddakā   vatime  sunāparantakā  manussā
subhaddakā   vatime   sunāparantakā   manussā   yaṃ  me  nayime  leḍḍunā
pahāraṃ    dentīti    evamettha   bhagavā   bhavissati   evamettha   sugata
bhavissatīti.
     [759]   Sace  pana  te  puṇṇa  sunāparantakā  manussā  leḍḍunā
pahāraṃ   dassanti   tattha   pana   te   puṇṇa  kinti  bhavissatīti  .  sace
me   bhante   sunāparantakā   manussā  leḍḍunā  pahāraṃ  dassanti  tattha
me   evaṃ   bhavissati  bhaddakā  vatime  sunāparantakā  manussā  subhaddakā
vatime   sunāparantakā   manussā   yaṃ   me   nayime   daṇḍena   pahāraṃ
dentīti evamettha bhagavā bhavissati evamettha sugata bhavissatīti.
     [760]   Sace   pana  te  puṇṇa  sunāparantakā  manussā  daṇḍena
pahāraṃ   dassanti   tattha   pana   te   puṇṇa  kinti  bhavissatīti  .  sace
me   bhante   sunāparantakā   manussā   daṇḍena  pahāraṃ  dassanti  tattha
me   evaṃ   bhavissati  bhaddakā  vatime  sunāparantakā  manussā  subhaddakā
Vatime   sunāparantakā   manussā   yaṃ   me   nayime   satthena   pahāraṃ
dentīti evamettha bhagavā bhavissati evamettha sugata bhavissatīti.
     [761]   Sace   pana  te  puṇṇa  sunāparantakā  manussā  satthena
pahāraṃ   dassanti   tattha   pana   te   puṇṇa  kinti  bhavissatīti  .  sace
me   bhante   sunāparantakā   manussā   satthena  pahāraṃ  dassanti  tattha
me   evaṃ   bhavissati  bhaddakā  vatime  sunāparantakā  manussā  subhaddakā
vatime   sunāparantakā   manussā   yaṃ   maṃ   nayime   tiṇhena   satthena
jīvitā   voropentīti   evamettha   bhagavā   bhavissati  evamettha  sugata
bhavissatīti.
     [762]   Sace   pana   taṃ  puṇṇa  sunāparantakā  manussā  tiṇhena
satthena    jīvitā    voropessanti   tattha   pana   te   puṇṇa   kinti
bhavissatīti   .   sace   maṃ   bhante   sunāparantakā   manussā   tiṇhena
satthena   jīvitā   voropessanti   tattha   me   evaṃ   bhavissati  santi
kho  bhagavato  sāvakā  kāyena  ca  jīvitena  ca  aṭṭiyamānā harāyamānā
jigucchiyamānā  1- satthahārakaṃ pariyesanti taṃ me idaṃ apariyiṭṭhaṃyeva satthahārakaṃ
laddhanti evamettha bhagavā bhavissati evamettha sugata bhavissatīti.
     [763]   Sādhu   sādhu   puṇṇa  sakkhissasi  kho  tvaṃ  puṇṇa  iminā
damūpasamena    samannāgato   sunāparantasmiṃ   janapade   viharituṃ   yassadāni
tvaṃ   puṇṇa   kālaṃ   maññasīti   .  atha  kho  āyasmā  puṇṇo  bhagavato
bhāsitaṃ      abhinanditvā     anumoditvā     uṭṭhāyāsanā     bhagavantaṃ
@Footnote: 1 Po. Ma. Yu. jigucchamānā.
Abhivādetvā   padakkhiṇaṃ   katvā  senāsanaṃ  saṃsāmetvā  pattacīvaramādāya
yena   sunāparanto   janapado   tena   cārikaṃ   pakkāmi  .  anupubbena
cārikañcaramāno yena sunāparanto janapado tadavasari.
     [764]   Tatra   sudaṃ   āyasmā   puṇṇo  sunāparantasmiṃ  janapade
viharati   .  atha  kho  āyasmā  puṇṇo  tenevantaravassena  pañcamattāni
upāsakasatāni    paṭidesesi    1-    tenevantaravassena    pañcamattāni
upāsikāsatāni   paṭidesesi   2-   tenevantaravassena   tisso   vijjā
sacchākāsi  3-  .  atha kho āyasmā puṇṇo aparena samayena parinibbāyi.
Atha   kho   sambahulā   bhikkhū  yena  bhagavā  tenupasaṅkamiṃsu  upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdiṃsu  .  ekamantaṃ  nisinnā  kho
te   bhikkhū   bhagavantaṃ   etadavocuṃ   yo   so   bhante   puṇṇo  nāma
kulaputto   bhagavatā   saṅkhittena   ovādena   ovadito  so  kālakato
tassa kā gati ko abhisamparāyoti.
     [765]   Paṇḍito   bhikkhave   puṇṇo   kulaputto   paccapādi  4-
dhammassānudhammaṃ    na    ca    maṃ   dhammādhikaraṇaṃ   viheṭhesi   parinibbuto
bhikkhave puṇṇo kulaputtoti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                 Puṇṇovādasuttaṃ niṭṭhitaṃ tatiyaṃ.
                       ---------
@Footnote: 1-2 Yu. paṭipādesi .  3 Yu. sacchikāsi .  4 Po. saccavādī.



             The Pali Tipitaka in Roman Character Volume 14 page 481-485. https://84000.org/tipitaka/read/roman_read.php?B=14&A=9609              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=14&A=9609              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=754&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=45              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=754              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=6071              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=6071              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]